Templesinindiainfo

Best Spiritual Website

Sadashiva Mahendra Stutih Lyrics in English

Sadashiva Mahendra Stutih in English:

॥ sadaashiva mahendra stutiH ॥
sadaashivamahendrastutiH |

paratattvalInamanase praNamadbhavabandhamochanaayaashu |
prakaTitaparatattvaaya praNatiM kurmaH sadaashivendraaya ॥ 1 ॥

paramashivendrakaraambujasaMbhootaaya praNamravaradaaya |
padadhootapa~gkajaaya praNatiM kurmaH sadaashivendraaya ॥ 2 ॥

vijananadIku~jjagRuhe ma~jjuLapulinaikama~jjutaratalpe |
shayanaM kurvaaNaaya praNatiM kurmaH sadaashivendraaya ॥ 3 ॥

kaamaahidvijapataye shamadamamuKadivyaratnavaaridhaye |
shamanaaya mohavitateH praNatiM kurmaH sadaashivendraaya ॥ 4 ॥

namadaatmabodhadaatre ramate paramaatmatattvasaudhaagre |
samabuddhaye&shmahemnoH praNatiM kurmaH sadaashivendraaya ॥ 5 ॥

gilitaavidyaahaalaahalahatapuryaShTakaaya bodhena |
mohaandhakaararavaye praNatiM kurmaH sadaashivendraaya ॥ 6 ॥

shamamuKaShaTkamumukShaavivekavairaagyadaananirataaya |
tarasaa natajanatataye praNatiM kurmaH sadaashivendraaya ॥ 7 ॥

siddhaantakalpavallImuKakRutikartre kapaalibhaktikRute |
karatalamuktiphalaaya praNatiM kurmaH sadaashivendraaya ॥ 8 ॥

tRuNapa~gkaliptavapuShe tRuNato&pyadharaM jagadvilokayate |
vanamadhyaviharaNaaya praNatiM kurmaH sadaashivendraaya ॥ 9 ॥

nigRuhItahRudayaharaye pragRuhItaatmasvarooparatnaaya |
praNataabdhipoorNashashine praNatiM kurmaH sadaashivendraaya ॥ 10 ॥

aj~Jaanatimiraravaye praj~jaanaaMbhodhipoorNachandraaya |
praNataaghavipinashuchaye praNatiM kurmaH sadaashivendraaya ॥ 11 ॥

matimalamochanadakShapratyagbrahmaikyadaananirataaya |
smRutimaatratuShTamanase praNatiM kurmaH sadaashivendraaya ॥ 12 ॥

nijaguruparamashivendrashlaaghitavij~jaana kaaShThaaya |
nijatattvanishcalahRude praNatiM kurmaH sadaashivendraaya ॥ 13 ॥

pravilaapya jagadasheShaM parishiShTaKaNDavastunirataaya |
aasyapraaptaannabhuje praNatiM kurmaH sadaashivendraaya ॥ 14 ॥

upadhaanIkRutabaahuH parirabdhaviraktiraamo yaH |
vasanIkRutaKaayaasmai praNatiM kurmaH sadaashivendraaya ॥ 15 ॥

sakalaagamaantasaaraprakaTanadakShaaya namrapakShaaya |
sacchitsuKaroopaaya praNatiM kurmaH sadaashivendraaya ॥ 16 ॥

draakShaashikShaNachaturavyaahaaraaya prabhootakaruNaaya |
vIkShaapaavitajagate praNatiM kurmaH sadaashivendraaya ॥ 17 ॥

yo&nutpannavikaaro baahau mlecChena Chinnapatite&pi |
aviditamamataayaasmai praNatiM kurmaH sadaashivendraaya ॥ 18 ॥

nyapatansumaani moordhani yenoccariteShu naamasoograsya |
tasmai siddhavaraaya praNatiM kurmaH sadaashivendraaya ॥ 19 ॥

yaH paapono&pi lokaan tarasaa prakaroti puNyaH niShThaagryaan |
karuNaamburaashaye&smai praNatiM kurmaH sadaashivendraaya ॥ 20 ॥

siddheshvaraaya buddheH shuddhipradapaadapadmanamanaaya |
baddhe pramochakaaya praNatiM kurmaH sadaashivendraaya ॥ 21 ॥

hRudyaaya lokavitateH padyaavalidaaya janmamookebhyaH |
praNatebhyaH padayugaLe praNatiM kurmaH sadaashivendraaya ॥ 22 ॥

jihvopastharataanapyaahvocchaareNa jaatu naijasya |
kurvaaNaaya viraktaanpraNatiM kurmaH sadaashivendraaya ॥ 23 ॥

kamanIyakavanakartre shamanIyabhayaapahaarachaturaaya |
tapanIyasadrushavapuShe praNatiM kurmaH sadaashivendraaya ॥ 24 ॥

taarakavidyaadaatre taarakapatigarvavaarakaasyaaya |
taarajapapravaNaaya praNatiM kurmaH sadaashivendraaya ॥ 25 ॥

mooko&pi yatkRupaa cellokottarakIrtiraashu jaayeta |
adbhutacharitaayaasmai praNatiM kurmaH sadaashivendraaya ॥ 26 ॥

durjanadooraaya taraaM sajjanasulabhaaya hastapaatraaya |
tarutalaniketanaaya praNatiM kurmaH sadaashivendraaya ॥ 27 ॥

bhavasindhudhaarayitre bhavabhaktaaya praNamravashyaaya |
bhavabandhavirahitaaya praNatiM kurmaH sadaashivendraaya ॥ 28 ॥

trividhasyaapi tyaagaM vapuShaH kartuM sthalatraye ya iva |
akarotsamaadhimasmai praNatiM kurmaH sadaashivendraaya ॥ 29 ॥

kaaminamapi jitahRudayaM krooraM shaantaM jaDaM sudhiyam |
kurute yatkaruNaa&smai praNatiM kurmaH sadaashivendraaya ॥ 30 ॥

vedasmRutisthavidvallakShaNalakShyeShu sandihaanaanaam |
nishchayakRute vihartre praNatiM kurmaH sadaashivendraaya ॥ 31 ॥

baalaaruNanibhavapuShe lIlaanirdhootakaamagarvaaya |
lolaaya chitiparasyaaM praNatiM kurmaH sadaashivendraaya ॥ 32 ॥

sharaNIkRutaaya suguNaiNIkRutaraktapa~gkajaataaya |
dharaNIsadrukkShamaaya praNatiM kurmaH sadaashivendraaya ॥ 33 ॥

praNataaya yativareNyairgaNanaathenaapyasaadhyavighnahRute |
guNadaasIkRutajagate praNatiM kurmaH sadaashivendraaya ॥ 34 ॥

sahamaanaaya sahasraaNyapyaparaadhaanpraNamrajanarachitaan |
sahasaiva mokShadaatre praNatiM kurmaH sadaashivendraaya ॥ 35 ॥

dhRutadehaaya nataavalitooNapraj~jaapradaanavaa~jCaataH |
shrIdakShiNavaktraaya praNatiM kurmaH sadaashivendraaya ॥ 36 ॥

taapatrayaartahRudayastaapatrayahaaradakShanamanamaham |
guruvarabodhitamahiman sharaNaM yaasye tavaa~gghrikamalayugam ॥ 37 ॥

sadaatmani vilInahRutsakalavedashaastraarthavit sarittaTavihaarakRut sakalalokahRuttaapahRut |
sadaashivapadaambujapraNatalokalabhya prabho sadaashivayatIT sadaa mayi kRupaamapaaraaM kuru ॥ 38 ॥

puraa yavanakartanasravadamandarakto&pi yaH punaH padasaroruhapraNatamenamenovidhim |
kRupaaparavashaH padaM patanavarjitaM praapa yatsadaashivayatIT sa mayyanavadhiM kRupaaM si~jchatu ॥ 39 ॥

hRuShIkahRutachetasi prahRutadehake rogakairanekavRujinaalaye shamadamaadigandhojJite |
tavaa~gGripatite yatau yatipate mahaayogiraaT sadaashiva kRupaaM mayi prakuru hetushoonyaaM drutam ॥ 40 ॥

na chaahamatichaaturIrachitashabdasa~gghaiH stutiM vidhaatumapi cha kShamo na cha japaadike&pyasti me |
balaM balavataaM vara prakuru hetushoonyaaM vibho sadaashiva kRupaaM mayi pravara yoginaaM satvaram ॥ 41 ॥

shabdaarthavij~jaanayutaa hi loke vasanti lokaa bahavaH prakaamam |
niShThaayutaa na shrutadruShTapoorvaa binaa bhavantaM yatiraaja noonam ॥ 42 ॥

stokaarchanaprItahRudambujaaya paadaabjachooDaapararoopadhartre |
shokaapahartre tarasaa nataanaaM paakaaya puNyasya namo vatIsha ॥ 43 ॥

naahaM hRuShIkaaNi vijetumIsho naahaM saparbaabhajanaadi kartum |
nisargayaa tvaM dayayaiva paahi sadaashivemaM karuNaapayodhe ॥ 44 ॥

kRutayaa&nayaanataavalikoTigatenaatimandabodhena |
mudamehi nityatRuptapravara stutyaa sadaashivaayaashu ॥ 45 ॥

iti shrImajjagadgurushRu~ggagiri shrIsacchidaanandashivaabhinavanRusiMhabhaaratIsvaamibhirvirachitaa sadaashivamahendrastutiH samaaptaa ॥

Also Read:

Sadashiva Mahendra Stutih Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Sadashiva Mahendra Stutih Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top