Templesinindiainfo

Best Spiritual Website

Shri Mukapanchashati Lyrics in English | Sri Muka Panchasati

Shri Mookapanchasati Lyrics in English:

॥ srimukapancasati ॥

mata marakatasyama matangi madasalini ।
kuryat kataksam kalyani kadambavanavasini ॥
॥ srih ॥
॥ sricandramaulisvaraya namah ॥
॥ srikaranaparacidrupayai namah ॥
srimukamahakavipranita
॥ srih ॥
॥ srimukapancasati ॥
srikamaksiparadevatayah padaravindayoh
bhaktibharena samarpitam ॥
aryameva vibhavayanmanasi yah padaravindam purah

pasyannarabhate stutim sa niyatam labdhva kataksacchavim ।
kamaksya mrdulasmitamsulaharijyotsnavayasyanvita-
marohatyapavargasaudhavalabhimanandavicimayim ॥

[mandasmita 101 ]

sri matparamahamsaparivrajakacaryavarya sri kamakotipithadhisvara-
jagadguru srimat candrasekharendrasarasvati sripadanam
srimukhena samadbhasita

॥ srih ॥
॥ sri candramaulisvara ॥
mudra
svasti sri madakhilabhumandalalamkara-trayastrimsatkoti-
devatasevita srikamaksidevisanatha-srimadekamranatha-
srimahadevisanatha-srihastinirinatha-saksatkaraparama-
adhisthanasatyavratanamankita-kancidivyaksetre sarada-
mathasusthitanam, atulitasudharasamadhuryakamalasanakamini-
dhammilla samphullamallikamalikanisyandamakarandajhari-
sauvastikavannigumbhavijrmbhananandatundilitamanisi-
mandalanam, anavaratadvaitavidyavinodarasikanam,
nirantaralamkrtikrtasantidantibhumnam, sakalabhuvana-
cakrapratisthapaka sricakrapratisthavikhyatayaso’lamkrtanam,
nikhilapasandasandakantakoddhatanena visadikrtavedavedanta-
margasanmatapratisthapakacaryanam, srimatparamahamsaparivrajaka-
acaryavarya-srijagadguru srimacchamkarabhagavatpadacaryanam
adhisthane simhasanabhisikta srimanmahadevendrasarasvati-
samyamindranam, antevasivarya srimaccandrasekharendrasarasvati
sripadaih ।
kriyate narayanasmrtih
tatrabhavan muka iti suprasiddhah mahakavisiromanih
srikamaksidevikarunakataksatarangitapunyakavitarasapurah
`mukapancasati’ iti karturnamna prasiddhamimam lokottaram
grantham praniya bhumandale’nuttamam punyayasovisesam sasvatim
paranandanubhutim ca labdhavaniti suviditameva । stotraratne
casmin kancimadhyagata kamakotipithadhisthatrim
indumauleraisvaryarupam srikamaksim paradevatam,
arudhayauvanatopa, tarunimasarvasvam, nityataruni,
lavanyamrtatarangamala, vibhramasamavayasarasannaha,
srngaradvaitatantrasiddhantam, minadhvajatantraparamatatparyam\,
kandarpasutikapangi, manasijasamrajyagarvabijam,
puspayudhaviryasarasaparipati, madanagamasamayadiksita-
kataksa, kusumasaragarvasampatkosagrham, anangabrahmatattva-
bodhasira, pancasarasastrabodhanaparamacaryadrstipata
ityadirupena varnayan punah lavanyamrtaparakasthabhutam
tameva paradevatam, karanaparacidrupa, kaivalyanandakandah,
amnayarahasyam, upanisadaravindakuharamadhudhara,
vanmano’tita, anandadvaitakandali, muktibijam,
agamasallapasarayatharthyam, bodhamrtavici, abhidakrtih,
aikatmyaprakrtih, nigamavacassiddhantah, gurumurtih, ityevam-
rupena saksatkurvan yauvanasrngaradivisayarasanubhava-
samagrim jnanavairagyadibrahmanandanubhavasamagritvena
sampadayan –
᳚siva siva pasyanti samam srikamaksikataksitah purusah ।
vipinam bhavanamamitram mitram lostam ca yuvatibimbostham ॥᳚
iti paradevatanugrahaphalibhutam paravairagyakastham prakatayati ।
[arya 48 ]

padmapancasatakatmake’tra granthe satakanam ya anupurvi
tasyamayam viseso drsyate । yatha kascana sisuh caksuradi
indriyapragalbhyavirbhavatpurvam manovrttimatrena kalayati
svepsitam ; evamaryasatake bhaktasisoh manah pravrttim
ambikayah svarupanusandhanapatiyasim sampadayati
kavipungavah ; ayamasayah –
᳚antarapi bahirapi tvam jantutaterantakantakrdahante ।
cintitasantanavatam santatamapi tantanisi mahimanam ॥᳚
iti slokena sucitah ॥ [arya 98 ]

dvitiyasatake tavat yatha kincitpravrddhagrahanasaktih
balakah khantike vidyamanasya vastunah darsana-
sparsanadibhih ahladamadhigacchati tadvat bhaktabalakah
atyantamadhobhage vidyamanasya svasyantikatvenaiva
jaganmatuh nirantaradhyanaphalibhuta padaravinda darsana-
anandamanubhavatityayamasayah –
᳚maralinam yanabhyasanakalanamulagurave
daridranam tranavyatikarasurodyanatarave ।
tamaskandapraudhiprakatanatiraskarapatave
jano’yam kamaksyascarananalinaya sprhayate ॥᳚
iti slokena sucitah ॥ [padaravinda 3 ]

yatha manasah jnanendriyanam ca sphurtyanantarameva
vakprasarati, tathaiva aryapadaravindasatakayoranantaram
svapremaspadam vastu nirargalam stotumarabhate –
᳚pandityam paramesvari stutividhau naivasrayante giram
vairincanyapi gumphanani vigaladgarvani sarvani te ।
stotum tvam pariphullanilanalinasyamaksi kamaksi mam
vacalikurute tathapi nitaram tvatpadasevadarah ॥᳚
itadina stutisatakena । [stuti 1 ]

laukikavidyadisu kusalah kascana yatha laukikasampadah
prapturmaho bhavati tadvat purvakrtastutiphalatvena bhaktah
ambikayah kataksavisesamadhigamya parasamvidanubhutya-
ucitatejahpustyadipatram bhavatityayamasayah-
᳚astam ksanannayatu me paritapasurya-
manandacandramasamanayatam prakasam ।
kalandhakarasusamam kalayan digante
kamaksi komalakataksanisagamaste ॥᳚
ityadibhirvarnanaih kataksasatake sucitah ॥ [kataksa 6 ]

yatha laukikasampatsampurnah kascana samagrayauvanah
laukikasrngarasukhanubhavaya patram bhavati, tadvat
devyah paramanugrahapatribhutah tadiyamandasmita-
candrikasanathah anandacandra iva alaukika-
niratisayanandanubhavatmakah prakasata iti
amumeva bhavapranalikam mahakavih svayameva
pancasatipurtimpadyena avisyakaroti । yatha –
᳚aryameva vibhavayanmanasi yah padaravindam purah
pasyannarabhate stutim sa niyatam labdhva kataksacchavim ।
kamaksya mrdulasmitamsulaharijyotsnavayasyanvita-
marohatyapavargasaudhavalabhimanandavicimayim ॥᳚
iti । [mandasmita 101 ]

asya lokottarayah stuteh pathanamatrena tatksane
mahakavina’muna antatah paradevatayaiva va
aikatmyamanubhavativa sadhakah ।
tadidam grantharatnam dravidabhasamayarthanuvada-
sahitamaciradeva mahata parisramena bhaktibharena
mudrapya sri kamaksi devi kumbhabhiseka subha-
muhurta eva upaharikrtavate, mudrapanadivisaye paramam
sahayyamacaritavadbhayah, tadgranthapathitrbhyasca
bhaktapungavebhyah srikamaksikataksah samulla-
santvityasasmahe ॥

॥ iti narayanasmrtih ॥

॥ aryasatakam ॥
karanaparacidrupa kancipurasimni kamapithagata ।
kacana viharati karuna kasmirastabakakomalangalata ॥ 1 ॥

kamcana kancinilayam karadhrtakodandabanasrnipasam ।
kathinastanabharanamram kaivalyanandakandamavalambe ॥ 2 ॥

cintitaphalapariposanacintamanireva kancinilaya me ।
ciratarasucaritasulabha cittam sisirayatu citsukhadhara ॥ 3 ॥

kutilakacam kathinakucam kundasmitakanti kunkumacchayam ।
kurute vihrtim kancyam kulaparvatasarvabhaumasarvasvam ॥ 4 ॥

pancasarasastrabodhanaparamacaryena drstipatena ।
kancisimni kumari kacana mohayati kamajetaram ॥ 5 ॥

paraya kancipuraya parvataparyayapinakucabharaya ।
paratantra vayamanaya pankajasabrahmacarilocanaya ॥ 6 ॥

aisvaryamindumauleraikatmyaprakrti kancimadhyagatam ।
aindavakisorasekharamaidamparyam cakasti nigamanam ॥ 7 ॥

sritakampasimanam sithilitaparamasivadhairyamahimanam ।
kalaye patalimanam kamcana kancukitabhuvanabhumanam ॥ 8 ॥

adrtakancinilayamadyamarudhayauvanatopam ।
agamavatamsakalikamanandadvaitakandalim vande ॥ 9 ॥

tungabhiramakucabharasrngaritamasrayami kancigatam ।
gangadharaparatantram srngaradvaitatantrasiddhantam ॥ 10 ॥

kanciratnavibhusam kamapi kandarpasutikapangim ।
paramam kalamupase parasivavamankapithikasinam ॥ 11 ॥

kampaticaranam karunakorakitadrstipatanam ।
kelivanam mano me kesamcidbhavatu cidvilasanam ॥ 12 ॥

amratarumulavasateradimapurusasya nayanapiyusam ।
arabdhayauvanotsavamamnayarahasyamantaravalambe ॥ 13 ॥

adhikanci paramayogibhiradimaparapithasimni drsyena ।
anubaddham mama manasamarunimasarvasvasampradayena ॥ 14 ॥

ankitasamkaradehamankuritorojakankanaslesaih ।
adhikanci nityatarunimadraksam kamcidadbhutam balam ॥ 15 ॥

madhuradhanusa mahidharajanusa nandami surabhibanajusa ।
cidvapusa kancipure kelijusa bandhujivakantimusa ॥ 16 ॥

madhurasmitena ramate mamsalakucabharamandagamanena ।
madhyekanci mano me manasijasamrajyagarvabijena ॥ 17 ॥

dharanimayim taranimayim pavanamayim gaganadahanahotrmayim ।
ambumayimindumayimambamanukampamadimamikse ॥ 18 ॥

linasthiti munihrdaye dhyanastimitam tapasyadupakampam ।
pinastanabharamide minadhvajatantraparamatatparyam ॥ 19 ॥

sveta mantharahasite sata madhye ca vadbhano’tita ।
sita locanapate sphita kucasimni sasvati mata ॥ 20 ॥

puratah kada na karavai puravairivimardapulakitangalatam ।
punatim kancidesam puspayudhaviryasarasaparipatim ॥ 21 ॥

punya ka’pi purandhri punkhitakandarpasampada vapusa ।
pulinacari kampayah puramathanam pulakaniculitam kurute ॥ 22 ॥

tanimadvaitavalagnam tarunarunasampradayatanulekham ।
tatasimani kampayastarunimasarvasvamadyamadraksam ॥ 23 ॥

paustikakarmavipakam pauspasaram savidhasimni kampayah ।
adraksamattayauvanamabhyudayam kamcidardhasasimaulaih ॥ 24 ॥

samsritakancidese sarasijadaurbhagyajagraduttamse ।
samvinmaye viliye sarasvatapurusakarasamrajye ॥ 25 ॥

moditamadhukaravisikham svadimasamudayasarakodandam ।
adrtakancikhelanamadimamarunyabhedamakalaye ॥ 26 ॥

urarikrtakancipurimupanisadaravindakuharamadhudharam ।
unnamrastanakalasimutsavalaharimupasmahe sambhoh ॥ 27 ॥

enasisudirghalocanamenahparipanthi santatam bhajatam ।
ekamranathajivitamevampadaduramekamavalambe ॥ 28 ॥

smayamanamukham kancibhayamanam kamapi devatabhedam ।
dayamanam viksya muhurvayamanandamrtambudhau magnah ॥ 29 ॥

kutukajusi kancidese kumudataporasipakasekharite ।
kurute manoviharam kulagiriparibrdhakulaikamanidipe ॥ 30 ॥

viksemahi kancipure vipulastanakalasagarimaparavasitam ।
vidrumasahacaradeham vibhramasamavayasarasannaham ॥ 31 ॥

kuruvindagotragatram kulacaram kamapi naumi kampayah ।
kulamkasakucakumbham kusumayudhaviryasarasamrambham ॥ 32 ॥

kudumalitakucakisoraih kurvanaih kancidesasauhardam ।
kunkumasonairnicitam kusalapatham sambhusukrtasambharaih ॥ 33 ॥

ankitakacena kenacidandhamkaranausadhena kamalanam ।
antahpurena sambhoralamkriya ka’pi kalpyate kancyam ॥ 34 ॥

urikaromi santatamusmalaphalena lalitam pumsa ।
upakampamucitakhelanamurvidharavamsasampadunmesam ॥ 35 ॥

ankuritastanakorakamankalamkaramekacutapateh ।
alokemahi komalamagamasamlapasarayatharthyam ॥ 36 ॥

punjitakarunamudancitasinjitamanikanci kimapi kancipure ।
manjaritamrdulahasam pinjaratanuruci pinakimuladhanam ॥ 37 ॥

lolahrdayo’sti sambhorlocanayugalena lehyamanayam ।
lalitaparamasivayam lavanyamrtatarangamalayam ॥ 38 ॥

madhukarasahacaracikurairmadanagamasamayadiksitakataksaih ।
manditakampatirairmangalakandairmamastu sarupyam ॥ 39 ॥

vadanaravindavaksovamankatativasamvadibhuta ।
purusatritaye tredha purandhrirupa tvameva kamaksi ॥ 40 ॥

badhakarim bhavabdheradharadyambujesu vicarantim ।
adharikrtakanci bodhamrtavicimeva vimrsamah ॥ 41 ॥

kalayamyantah sasadharakalaya’nkitamaulimamalacidvalayam ।
alayamagamapithinilayam valayankasundarimambam ॥ 42 ॥

sarvadiparamasadhakagurvanitaya kamapithajuse ।
sarvakrtaye sonimagarvayasmai samarpyate hrdayam ॥ 43 ॥

samaya sandhyamayukhaih samaya buddhaya sadaiva silitaya ।
umaya kancirataya na maya labhyate kim nu tadatmyam ॥ 44 ॥

jantostava padapujanasantosatarangitasya kamaksi ।
vandho yadi bhavati punah sindhorambhassu bambhramiti sila ॥ 45 ॥

kundali kumari kutile candi caracarasavitri camunde ।
gunini guharini guhye gurumurte tvam namami kamaksi ॥ 46 ॥

abhidakrtirbhidakrtiracidakrtirapi cidakrtirmatah ।
anahanta tvamahanta bhramayasi kamaksi sasvati visvam ॥ 47 ॥

siva siva pasyanti samam srikamaksikataksitah purusah ।
vipinam bhavanamamitram mitram lostam ca yuvatibimbostham ॥ 48 ॥

kamaparipanthikamini kamesvari kamapithamadhyagate ।
kamadugha bhava kamale kamakale kamakoti kamaksi ॥ 49 ॥

madhyehrdayam madhyenitilam madhyesiro’pi vastavyam ।
candakarasakrakarmukacandrasamabham namami kamaksim ॥ 50 ॥

adhikanci kelilolairakhilagamayantratantramayaih ।
atisitam mama manasamasamasaradrohijivanopayaih ॥ 51 ॥

nandati mama hrdi kacana mandirayanta nirantaram kancim ।
induravimandalakuca binduviyannadaparinata taruni ॥ 52 ॥

sampalatasavarnam sampadayitum bhavajvaracikitsam ।
limpami manasi kimcana kampatatarohi siddhabhaisajyam ॥ 53 ॥

anumitakucakathinyamadhivaksahpithamangajanmaripoh ।
anandadam bhaje tamanangabrahmatatvabodhasiram ॥ 54 ॥

aiksisi pasankusadharahastantam vismayarhavrttantam ।
adhikanci nigamavacam siddhantam sulapanisuddhantam ॥ 55 ॥

ahitavilasabhangimabrahmastambasilpakalpanaya ।
asritakancimatulamadyam visphurtimadriye vidyam ॥ 56 ॥

muko’pi jatiladurgatisoko’pi smarati yah ksanam bhavatim ।
eko bhavati sa janturlokottarakirtireva kamaksi ॥ 57 ॥

pancadasavarnarupam kamcana kanciviharadhaureyam ।
pancasariyam sambhorvancanavaidagdhyamulamavalambe ॥ 58 ॥

parinatimatim caturdha padavim sudhiyam sametya sausumnim ।
pancasadarnakalpitamadasilpam tvam namami kamaksi ॥ 59 ॥

adiksanmama gururadadiksantaksaratmikam vidyam ।
svadisthacapadandam nedisthameva kamapithagatam ॥ 60 ॥

tusyami harsitasmarasasanaya kancipurakrtasanaya ।
svasanaya sakalajagadbhasanaya kalitasambarasanaya ॥ 61 ॥

premavati kampayam sthemavati yatimanassu bhumavati ।
samavati nityagira somavati sirasi bhati haimavati ॥ 62 ॥

kautukina kampayam kausumacapena kilitenantah ।
kuladaivatena mahata kudmalamudram dhunotu nahpratibha ॥ 63 ॥

yuna kenapi miladdeha svahasahayatilakena ।
sahakaramuladese samvidrupa kutumbini ramate ॥ 64 ॥

kusumasaragarvasampatkosagrham bhati kancidesagatam ।
sthapitamasminkathamapi gopitamantarmaya manoratnam ॥ 65 ॥

dagdhasadadhvaranyam daradalitakusumbhasambhrtarunyam ।
kalaye navatarunyam kampatatasimni kimapi karunyam ॥ 66 ॥

adhikanci vardhamanamatulam karavani paranamaksnoh ।
anandapakabhedamarunimaparinamagarvapallavitam ॥ 67 ॥

banasrnipasakarmukapanimamum kamapi kamapithagatam ।
enadharakonacudam sonimaparipakabhedamakalaye ॥ 68 ॥

kim va phalati mamanyaurbimbadharacumbimandahasamukhi ।
sambadhakari tamasamamba jagarti manasi kamaksi ॥ 69 ॥

mance sadasivamaye parisivamayalalitapauspaparyanke ।
adhicakramadhyamaste kamaksi nama kimapi mama bhagyam ॥ 70 ॥

raksyo’smi kamapithilasikaya ghanakrpamburasikaya ।
srutiyuvatikuntalimanimalikaya tuhinasailabalikaya ॥ 71 ॥

liye puraharajaye maye tava tarunapallavacchaye ।
carane candrabharane kancisarane natartisamharane ॥ 72 ॥

murtimati muktibije murdhni stabakitacakorasamrajye ।
moditakampakule muhurmuhurmanasi mumudisa’smakam ॥ 73 ॥

vedamayim nadamayim bindumayim parapadodyadindumayim ।
mantramayim tantramayim prakrtimayim naumi visvavikrtimayim ॥ 74 ॥

puramathanapunyakoti punjitakavilokasuktirasadhati ।
manasi mama kamakoti viharatu karunavipakaparipati ॥ 75 ॥

kutilam catulam prthulam mrdulam kacanayanajaghanacaranesu ।
avalokitamavalambitamadhikampatatamameyamasmabhih ॥ 76 ॥

pratyanmukhya drstaya prasadadipankurena kamaksyah ।
pasyami nistulamaho pacelimam kamapi parasivollasam ॥ 77 ॥

vidye vidhatrvisaye katyayani kali kamakotikale ।
bharati bhairavi bhadre sakini sambhavi sive stuve bhavatim ॥ 78 ॥

malini mahesacalini kancikhelini vipaksakalini te ।
sulini vidrumasalini surajanapalini kapalini namo’stu ॥ 79 ॥

desika iti kim samke tattadrktava nu tarunimonmesah ।
kamaksi sulapaneh kamagamasamayadiksayam ॥ 80 ॥

vetandakumbhadambaravaitandikakucabharartamadhyaya ।
kunkumaruce namasyam samkaranayanamrtaya racayamah ॥ 81 ॥

adhikancitamanikancanakancimadhikanci kamcidadraksam ।
avanatajananukampamanukampakulamasmadanukulam ॥ 82 ॥

paricitakampatiram parvatarajanyasukrtasannaham ।
paragurukrpaya vikse paramasivotsangamangalabharanam ॥ 83 ॥

dagdhamadanasya sambhoh prathiyasim brahmacaryavaidagdhim ।
tava devi tarunimasricaturimapako na caksame matah ॥ 84 ॥

madajalatamalapatra vasanitapatra karadrtakhanitra ।
viharati pulindayosa gunjabhusa phanindrakrtavesa ॥ 85 ॥

anke sukini gite kautukini parisare ca gayakini ।
jayasi savidhe’mba bhairavamandalini sravasi sankhakundalini ॥ 86 ॥

pranatajanatapavarga krtabahusarga sasimhasamsarga ।
kamaksi muditabharga hataripuvarga tvameva sa durga ॥ 87 ॥

sravanacaladvetanda samaroddanda dhutasurasikhanda ।
devi kalitantrasanda dhrtanaramunda tvameva camunda ॥ 88 ॥

urvidharendrakanye darvibharitena bhaktapurena ।
gurvimakimcanarti kharvikuruse tvameva kamaksi ॥ 89 ॥

taditaripuparipidanabhayaharana nipunahalamusala ।
krodapatibhisanamukhi kridasi jagati tvameva kamaksi ॥ 90 ॥

smaramathanavaranalola manmathahelavilasamanisala ।
kanakarucicauryasila tvamamba bala karabjadhrtamala ॥ 91 ॥

vimalapati kamalakuti pustakarudraksasastahastaputi ।
kamaksi paksmalaksi kalitavipanci vibhasi vairinci ॥ 92 ॥

kunkumarucipingamasrkpankilamundalimanditam matah ।
srikamaksi tadiyasangamakalamandibhavatkautukah
jayati tava rupadheyam japapatapustakavarabhayakarabjam ॥ 93 ॥

kanakamanikalitabhusam kalayasakalahasilakantikalam ।
kamaksi silaye tvam kapalasulabhiramakarakamalam ॥ 94 ॥

lohitimapunjamadhye mohitabhuvane muda niriksante ।
vadanam tava kuvayugalam kancisimam ca ke’pi kamaksi ॥ 95 ॥

jaladhidvigunitahutabahadisadinesvarakalasvineyadalaih ।
nalinairmahesi gacchasi sarvottarakarakamaladalamamalam ॥ 96 ॥

satkrtadesikacaranah sabijanirbijayoganisrenya ।
apavargasaudhavalabhimarohantyamba ke’pi tava krpaya ॥ 97 ॥

antarapi bahirapi tvam jantutaterantakantakrdahante ।
cintitasantanavatam santatamapi tantanisi mahimanam ॥ 98 ॥

kalamanjulavaganumitagalapanjaragatasukagrahautkanthyat ।
amba radanambaram te bimbaphalam sambararina nyastam ॥ 99 ॥

jaya jaya jagadamba sive jaya jaya kamaksi jaya jayadrisute ।
jaya jaya mahesadayite jaya jaya cidgaganakaumudidhare ॥ 100 ॥

aryasatakam bhaktya pathatamaryakataksena ।
nissarati vadanakamaladvani piyusadhorani divya ॥ 101 ॥

aryasatakam sampurnam ॥

॥ padaravindasatakam ॥
mahimnah panthanam madanaparipanthipranayini
prabhurnirnetum te bhavati yatamano’pi katamah ।
tathapi srikancivihrtirasike ko’pi manaso
vipakastvatpadastutividhisu jalpakayati mam ॥ 1 ॥

galagrahi paurandarapuravanipallavarucam
dhrtapathamyanamarunamahasamadimaguruh ।
samindhe bandhukastabakasahayudhva disi disi
prasarpankamaksyascaranakirananamarunima ॥ 2 ॥

maralinam yanabhyasanakalanamulagurave
daridranam tranavyatikarasurodyanatarave ।
tamaskandapraudhiprakatanatiraskarapatave
jano’yam kamaksyascarananalinaya sprhayate ॥ 3 ॥

vahanti saindurim saranimavanamramarapuṟi-
purandhrisimante kavikamalabalarkasusama ।
trayisimantinyah stanatatanicolarunapati
vibhanti kamaksyah padanalinakantirvijayate ॥ 4 ॥

pranamribhutasya pranayakalahatrastamanasah
smararatescudaviyati grhamedhi himakarah ।
yayoh sandhyam kantim vahati susamabhiscaranayoh
tayorme kamaksya hrdayamapatandram viharatam ॥ 5 ॥

yayoh pithayante vibudhamukutinam patalika
yayoh saudhayante svayamudayabhajo bhanitayah ।
yayoh dasayante sarasijabhavadyascaranayoh
tayorme kamaksya dinamanu varivartu hrdayam ॥ 6 ॥

nayanti samkocam sarasijarucam dikparisare
srjanti lauhityam nakhakiranacandrardhakhacita ।
kavindranam hrtkairavavikasanodyogajanani
sphuranti kamaksyah caranarucisandhya vijayate ॥ 7 ॥

viravairmanjiraih kimapi kathayantiva madhuram
purastadanamre puravijayini smeravadane ।
vayasyeva praudha sithilayati ya premakalaha-
praroham kamaksyah caranayugali sa vijayate ॥ 8 ॥

suparvastrilolalakaparicitam satpadakulaih
sphurallaksaragam tarunataranijyotirarunaih ।
bhrtam kantyambhobhih visrmaramarandaih sarasijaih
vidhatte kamaksyah caranayugalam bandhupadavim ॥ 9 ॥

rajahsamsarge’pi sthitamarajasameva hrdaye
param raktatvena sthitamapi viraktaikasaranam ।
alabhyam mandanam dadhadapi sada mandagatitam
vidhatte kamaksyah caranayugamascaryalaharim ॥ 10 ॥

jatala manjirasphuradarunaratnamsunikaraih
nisidanti madhye nakharucijharigangapayasam ।
jagattranam kartum janani mama kamaksi niyatam
tapascaryam dhatte tava caranapathojayugali ॥ 11 ॥

tulakotidvandvakkanitabhanitabhitivacasoh
vinamram kamaksi visrmaramahahpatalitayoh ।
ksanam vinyasena ksapitatamasorme lalitayoh
puniyanmurdhanam puraharapurandhri caranayoh ॥ 12 ॥

bhavani druhyetam bhavanibiditebhyo mama muhu-
stamovyamohebhyastava janani kamaksi caranau ।
yayorlaksabindusphuranadharanaddhvarjatijata-
kutira sonankam vahati vapurenankakalika ॥ 13 ॥

pavitrikuryurnuh padatalabhuvah patalarucah
paragaste papaprasamanadhurinah parasive ।
kanam labdhum yesam nijasirasi kamaksi vivasa
valanto vyatanvantyahamahamikam madhavamukhah ॥ 14 ॥

balakamalabhirnakharucimayibhih parivrte
vinamrasvarnarivikacakacakalambudakule ।
sphurantah kamaksi sphutadalitabandhukasuhrda-
statillekhayante tava caranapathojakiranah ॥ 15 ॥

saragah sadvesah prasrmarasaroje pratidinam
nisargadakramanvibudhajanamurdhanamadhikam ।
kathamkaram matah kathaya padapadmastava satam
natanam kamaksi prakatayati kaivalyasaranim ॥ 16 ॥

japalaksmisono janitaparamajnananalini-
vikasavyasango viphalitajagajjadyagarima ।
manahpurvadrim me tilakayatu kamaksi tarasa
tamaskandadrohi tava caranapathojaramanah ॥ 17 ॥

namaskurmah prenkhanmanikatakanilotpalamahah-
payodhau rinkhadbhirnakhakiranaphenairdhavalite ।
sphutam kurvanaya prabalacaladaurvanalasikha-
vitarkam kamaksyah satatamarunimne caranayoh ॥ 18 ॥

sive pasayetamalaghuni tamahkupakuhare
dinadhisayetam mama hrdayapathojavipine ।
nabhomasayetam sarasakavitaritisariti
tvadiyau kamaksi prasrtakiranau devi caranau ॥ 19 ॥

nisaktam srutyante nayanamiva sadvrttaruciraih
samairjustam suddhairadharamiva ramyairdvijaganaih ।
sive vaksojanmadvitayamiva muktasritamume
tvadiyam kamaksi pranatasaranam naumi caranam ॥ 20 ॥

namasyasamsajjannamuciparipanthipranayini-
nisargaprenkholatkuralakulakalahisabale ।
nakhacchayadugdhodadhipayasi te vaidrumarucam
pracaram kamaksi pracurayati padabjasusama ॥ 21 ॥

kada durikartum katuduritakakolajanitam
mahantam santapam madanaparipanthipriyatame ।
ksanatte kamaksi tribhuvanaparitapaharane
patiyamsam lapsye padakamalasevamrtarasam ॥ 22 ॥

yayoh sandhyam rocih satatamarunimne sprhayate
yayoscandri kantih paripatati drstva nakharucim ।
yayoh pakodrekam pipathisati bhaktya kisalayam
mradimnah kamaksya manasi caranau tau tanumahe ॥ 23 ॥

jagannedam nedam paramiti parityajya yatibhih
kusagriyasvantaih kusaladhisanaih sastrasaranau ।
gavesyam kamaksi dhruvamakrtakanam girisute
giramaidamparyam tava caranapadmam vijayate ॥ 24 ॥

krtasnanam sastramrtasarasi kamaksi nitaram
dadhanam vaisadyam kalitarasamanandasudhaya ।
alamkaram bhumermunijanamanascinmayamaha-
payodherantasstham tava caranaratnam mrgayate ॥ 25 ॥

manogehe mohodbhavatimirapurne mama muhuh
daridranikurvandinakarasahasrani kiranaih ।
vidhattam kamaksi prasrmaratamovancanacanah
ksanardham sannidhyam caranamanidipo janani te ॥ 26 ॥

kavinam cetovannakhararucisamparki vibudha-
sravantisrotovatpatumukharitam hamsakaravaih ।
dinarambhasrivanniyatamarunacchayasubhagam
madantah kamaksyah sphuratu padapankeruhayugam ॥ 27 ॥

sada kim samparkatprakrtikathinairnakimukutaih
tatairniharadreradhikamanuna yogimanasa ।
vibhinte sammoham sisirayati bhaktanapi drsam
adrsyam kamaksi prakatayati te padayugalam ॥ 28 ॥

pavitrabhyamamba prakrtimrdulabhyam tava sive
padabhyam kamaksi prasabhamabhibhutaih sacakitaih ।
pravalairambhojairapi ca vanavasavratadasah
sadaivarabhyante paricaritananadvijaganaih ॥ 29 ॥

ciraddrsya hamsaih kathamapi sada hamsasulabham
nirasyanti jadyam niyatajadamadhyaikasaranam ।
adosavyasanga satatamapi dosaptimalinam
payojam kamaksyah parihasati padabjayugali ॥ 30 ॥

suranamanandaprabalanataya mandanataya
nakhendujyotsnabhirvisrmaratamahkhandanataya ।
payojasridvesavrataratataya tvaccaranayoh
vilasah kamaksi prakatayati naisakaradasam ॥ 31 ॥

sitimna kantinam nakharajanusam padanalina-
cchavinam sonimna tava janani kamaksi namane ।
labhante mandaragrathitanavabandhukakusuma-
srajam samicinyam surapurapurandhrikacabharah ॥ 32 ॥

sphuranmadhye suddhe nakhakiranadugdhabdhipayasam
vahannabjam cakram daramapi ca lekhatmakataya ।
srito matsyam rupam sriyamapi dadhano nirupamam
tridhama kamaksyah padanalinanama vijayate ॥ 33 ॥

nakhasrisannaddhastabakanicitah svaisca kiranaih
pisangaih kamaksi prakatitalasatpallavarucih ।
satam gamyah sanke sakalaphaladata surataruh
tvadiyah pado’yam tuhinagirirajanyatanaye ॥ 34 ॥

vasatkurvanmanjirakalakalaih karmalahari-
havimsi prauddandam jvalati paramajnanadahane ।
mahiyankamaksi sphutamahasi johoti sudhiyam
manovedyam matastava caranayajva girisute ॥ 35 ॥

mahamantram kimcinmanikatakanadairmrdu japan
ksipandiksu svaccham nakharucimayam bhasmanarajah ।
natanam kamaksi prakrtipaturaccatya mamata-
pisacim pado’yam prakatayati te mantrikadasam ॥ 36 ॥

udite bodhendau tamasi nitaram jagmusi dasam
daridram kamaksi prakatamanuragam vidadhati ।
sitenacchadyangam nakharucipatenanghriyugali-
purandhri te matah svayamabhisaratyeva hrdayam ॥ 37 ॥

dinarambhah sampannalinavipinanamabhinavo
vikaso vasantah sukavipikalokasya niyatah ।
pradosah kamaksi prakataparamajnanasasina-
scakasti tvatpadasmaranamahima sailatanaye ॥ 38 ॥

dhrtacchayam nityam sarasiruhamaitriparicitam
nidhanam diptinam nikhilajagatam bodhajanakam ।
mumuksunam margaprathanapatu kamaksi padavim
padam te patangim parikalayate parvatasute ॥ 39 ॥

sanaistirtva mohambudhimatha samarodhumanasah
kramatkaivalyakhyam sukrtisulabham saudhavalabhim ।
labhante nihsrenimiva jhatiti kamaksi caranam
purascaryabhiste puramathanasimantini janah ॥ 40 ॥

pracandartiksobhapramathanakrte pratibhasari-
tpravahaproddandikaranajaladaya pranamatam ।
pradipaya praudhe bhavatamasi kamaksi carana-
prasadaunmukhyaya sprhayati jano’yam janani te ॥ 41 ॥

marudbhih samsevya satatamapi cancalyarahita
sadarunyam yanti parinatidaridranasusama ।
gunotkarsanmanjirakakalakalaistarjanapatuh
pravalam kamaksyah parihasati padabjayugali ॥ 42 ॥

jagadraksadaksa jalajarucisiksapatutara
samairnamya ramya satatamabhigamya budhajanaih ।
dvayi lilalola srutisu surapaladimukuti-
tatisimadhama tava janani kamaksi padayoh ॥ 43 ॥

giram durau corau jadimatimiranam krtajaga-
tparitranau sonau munihrdayalilaikanipunau ।
nakhaih smerau sarau nigamavacasam khanditabhava-
grahonmadau padau tava janani kamaksi kalaye ॥ 44 ॥

avisrantam pankam yadapi kalayanyavakamayam
nirasyankamaksi pranamanajusam pankamakhilam ।
tulakotidvandam dadhadapi ca gacchannatulatam
giram margam pado girivarasute langhayati te ॥ 45 ॥

pravalam savrilam vipinavivare vepayati ya
sphurallilam balatapamadhikabalam vadati ya ।
rucim sandhyam vandhyam viracayati ya vardhayatu sa
sivam me kamaksyah padanalinapatalyalahari ॥ 46 ॥

kiranjyotsnaritim nakhamukharuca hamsamanasam
vitanvanah pritim vikacatarunambhoruharucih ।
prakasah sripadastava janani kamaksi tanute
saratkalapraudhim sasisakalacudapriyatame ॥ 47 ॥

nakhankurasmeradyutivimalagangambhasi sukham
krtasnanam jnanamrtamamalamasvadya niyatam ।
udancanmanjirasphuranamanidipe mama mano
manojne kamaksyascaranamaniharmye viharatam ॥ 48 ॥

bhavambhodhau naukam jadimavipine pavakasikha-
mamartyendradinamadhimukutamuttamsakalikam ।
jagattape jyotsnamakrtakavacahpanjarapute
sukastrim kamaksya manasi kalaye padayugalim ॥ 49 ॥

paratmaprakasyapratiphalanacuncuh pranamatam
manojnastvatpado manimukuramudram kalayate ।
yadiyam kamaksi prakrtimasrnah sodhakadasam
vidhatum cesthante balaripuvadhutikacabharah ॥ 50 ॥

avisrantam tisthannakrtakavacahkandaraputi-
kutirantah praudham nakharucisatalim prakatayan ।
pracandam khandatvam nayatu mama kamaksi tarasa
tamovetandendram tava caranakanthiravapatih ॥ 51 ॥

purastatkamaksi pracurarasamakhandalapuri-
purandhrinam lasyam tava lalitamalokya sanakaih ।
nakhasribhih smera bahu vitanute nupuraravai-
scamatkrtya sanke caranayugali caturacanah ॥ 52 ॥

sarojam nindanti nakhakiranakarpurasisira
nisikta mararermukutasasirekhahimajalaih ।
sphuranti kamaksi sphutarucimaye pallavacaye
tavadhatte maitrim pathikasudrsa padayugali ॥ 53 ॥

natanam sampatteranavaratamakarsanajapah
prarohatsamsaraprasaragarimastambhanajapah ।
tvadiyah kamaksi smaraharamanomohanajapah
patiyannah payatpadanalinamanjiraninadah ॥ 54 ॥

vitanvitha nathe mama sirasi kamaksi krpaya
padambhojanyasam pasuparibrdhapranadayite ।
pibanto yanmudram prakatamupakampaparisaram
drsa nanandyante nalinabhavanarayanamukhah ॥ 55 ॥

pranamodyadbrndaramukutamandarakalika-
vilolallolambaprakaramayadhumapracurima ।
pradiptah padabjadyutivitatipatalyalahari-
krsanuh kamaksya mama dahatu samsaravipinam ॥ 56 ॥

valaksasrirrksadhipasisusadrksaistava nakhaih
jighrksurdaksatvam sarasiruhabhiksutvakarane ।
ksananme kamaksi ksapitabhavasamksobhagarima
vacovaicaksanyam caranayugali paksmalayatat ॥ 57 ॥

samantatkamaksi ksatatimirasantanasubhagan
anantabhirbhabhirdinamanu digantanviracayan ।
ahantaya hanta mama jadimadantavalaharih
vibhintam santapam tava caranacintamanirasau ॥ 58 ॥

dadhano bhasvattamamrtanilayo lohitavapuh
vinamranam saumyo gururapi kavitvam ca kalayan ।
gatau mando gangadharamahisi kamaksi bhajatam
tamahketurmatastava caranapadmo vijayate ॥ 59 ॥

nayantim dasatvam nalinabhavamukhyanasulabha-
pradanaddinanamamaratarudaurbhagyajananim ।
jagajjanmaksemaksayavidhisu kamaksi padayo-
rdhurinamiste karastava bhanitumahopurusikam ॥ 60 ॥

jano’yam santapto janani bhavacandamsukiranaih
alabdhavaikam sitam kanamapi parajnanapayasah ।
tamomarge panthastava jhatiti kamaksi sisiram
padambhojacchayam paramasivajaye mrgayate ॥ 61 ॥

jayatyamba srimannakhakiranacinamsukamayam
vitanam bibhrane suramukutasamghattamasrne ।
nijarunyaksaumastaranavati kamaksi sulabha
budhaih samvinnari tava caranamanikyabhavane ॥ 62 ॥

pratimah kamaksi sphuritatarunadityakirana-
sriyo muladravyam tava caranamadrindratanaye ।
surendrasamapurayati yadasau dhvantamakhilam
dhunite digbhaganapi ca mahasa patalayate ॥ 63 ॥

mahabhasyavyakhyapatusayanamaropayati va
smaravyaparersyapisunanitilam karayati va ।
dvirephanamadhyasayati satatam vadhivasatim
pranamrankamaksyah padanalinamahatmyagarima ॥ 64 ॥

vivekambhassrotassnapanaparipatisisirite
samibhute sastrasmaranahalasamkarsanavasat ।
satam cetahksetre vapati tava kamaksi carano
mahasamvitsasyaprakaravarabijam girisute ॥ 65 ॥

dadhano mandarastabakaparipatim nakharuca
vahandiptam sonangulipatalacampeyakalikam ।
asokollasam nah pracurayatu kamaksi carano
vikasi vasantah samaya iva te sarvadayite ॥ 66 ॥

nakhamsupracuryaprasrmaramaralalidhavalah
sphuranmanjirodyanmarakatamahassaivalayutah ।
bhavatyah kamaksi sphutacaranapatalyakapato
nadah sonabhikhyo nagapatitanuje vijayate ॥ 67 ॥

dhunanam pankaugham paramasulabham kantakakulaih
vikasavyasangam vidadhadaparadhinamanisam ।
nakhendujyotsnabhirvisadaruci kamaksi nitaram
asamanyam manye sarasijamidam te padayugam ॥ 68 ॥

karindraya druhyatyalasagatililasu vimalaih
payojairmatsaryam prakatayati kamam kalayate ।
padambhojadvandvam tava tadapi kamaksi hrdayam
muninam santanam kathamanisamasmai sprhayate ॥ 69 ॥

nirasta sonimna caranakirananam tava sive
samindhana sandhyaruciracalarajanyatanaye ।
asamarthyadenam paribhavitumetatsamarucam
sarojanam jane mukulayati sobham pratidinam ॥ 70 ॥

upadiksaddaksyam tava carananama gururasau
maralanam sanke masrnagatilalityasaranau ।
ataste nistandram niyatamamuna sakhyapadavim
prapannam pathojam prati dadhati kamaksi kutukam ॥ 71 ॥

dadhanaih samsargam prakrtimalinaih satpadakulaih
dvijadhisaslaghavidhisu vidadhadbhirmukulatam ।
rajomisraih padmairniyatamapi kamaksi padayoh
virodhaste yukto visamasaravairipriyatame ॥ 72 ॥

kavitvasrimisrikarananipunau raksanacanau
vipannanam srimannalinamasrnau sonakiranau ।
munindranamantahkaranasaranau mandasaranau
manojnau kamaksya duritaharanau naumi caranau ॥ 73 ॥

parasmatsarvasmadapi ca parayormuktikarayoh
nakhasribhirjyotsnakalitatulayostamratalayoh ।
niliye kamaksya nigamanutayornakinatayoh
nirastapronmilannalinamadayoreva padayoh ॥ 74 ॥

svabhavadanyonyam kisalayamapidam tava padam
mradimna sonimna bhagavati dadhate sadrsatam ।
vane purvasyeccha satatamavane kim tu jagatam
parasyettham bhedah sphurati hrdi kamaksi sudhiyam ॥ 75 ॥

katham vacalo’pi prakatamanimanjiraninadaih
sadaivanandardranviracayati vacamyamajanan ।
prakrtya te sonacchavirapi ca kamaksi carano
manisanairmalyam kathamiva nrnam mamsalayate ॥ 76 ॥

calattrsnaviciparicalanaparyakulataya
muhurbhrantastantah paramasivavamaksi paravan ।
titirsuh kamaksi pracuratarakarmambudhimamum
kadaham lapsye te caranamanisetum girisute ॥ 77 ॥

visusyantyam prajnasariti duritagrismasamaya-
prabhavena ksine sati mama manahkekini suca ।
tvadiyah kamaksi sphuritacaranambhodamahima
nabhomasatopam nagapatisute kim na kurute ॥ 78 ॥

vinamranam cetobhavanavalabhisimni carana-
pradipe prakasyam dadhati tava nirdhutatamasi ।
asima kamaksi svayamalaghuduskarmalahari
vighurnanti santim salabhaparipativa bhajate ॥ 79 ॥

virajanti suktirnakhakiranamuktamanitateh
vipatpathorasau tarirapi naranam pranamatam ।
tvadiyah kamaksi dhruvamalaghuvahnirbhavavane
muninam jnanagneraranirayamanghirvijayate ॥ 80 ॥

samastaih samsevyah satatamapi kamaksi vibudhaih
stuto gandharvastrisulalitavipancikalaravaih ।
bhavatya bhindano bhavagirikulam jrmbhitatamo-
baladrohi matascaranapuruhuto vijayate ॥ 81 ॥

vasantam bhaktanamapi manasi nityam parilasad-
ghanacchayapurnam sucimapi nrnam tapasamanam ।
nakhendujyotsnabhih sisiramapi padmodayakaram
namamah kamaksyascaranamadhikascaryakaranam ॥ 82 ॥

kavindranam nanabhanitigunacitrikrtavacah-
prapancavyaparaprakatanakalakausalanidhih ।
adhahkurvannabjam sanakabhrgumukhyairmunijanaih
namasyah kamaksyascaranaparamesthi vijayate ॥ 83 ॥

bhavatyah kamaksi sphuritapadapankeruhabhuvam
paraganam puraih parihrtakalankavyatikaraih ।
natanamamrste hrdayamukure nirmalaruci
prasanne nissesam pratiphalati visvam girisute ॥ 84 ॥

tava trastam padatkisalayamaranyantaramagat
param rekharupam kamalamamumevasritamabhut ।
jitanam kamaksi dvitayamapi yuktam paribhave
videse vaso va saranagamanam va nijaripoh ॥ 85 ॥

grhitva yatharthyam nigamavacasam desikakrpa-
kataksarkajyotissamitamamatabandhatamasah ।
yatante kamaksi pratidivasamantardradhayitum
tvadiyam padabjam sukrtaparipakena sujanah ॥ 86 ॥

jadanamapyamba smaranasamaye tavaccaranayoh
bhramanmanthaksmabhrddhumughumitasindhupratibhatah ।
prasannah kamaksi prasabhamadharaspandanakara
bhavanti svacchandam prakrtiparipakka bhanitayah ॥ 87 ॥

vahannapyasrantam madhuraninadam hamsakamasau
tamevadhah kartum kimiva yatate keligamane ।
bhavasyaivanandam vidadhadapi kamaksi carano
bhavatyastaddroham bhagavati kimevam vitanute ॥ 88 ॥

yadatyantam tamyatyalasagativartasvapi sive
tadetatkamaksi prakrtimrdulam te padayugam ।
kiritaih samghattam kathamiva suraughasya sahate
munindranamaste manasi ca katham sucinisite ॥ 89 ॥

manorange matke vibudhajanasammodajanani
saragavyasangam sarasamrdusamcarasubhaga ।
manojna kamaksi prakatayatu lasyaprakaranam
rananmanjira te caranayugalinartakavadhuh ॥ 90 ॥

pariskurvanmatah pasupatikapardam caranarat
paracam hrtpadmam paramabhanitinam ca makutam ।
bhavakhye pathodhau pariharatu kamaksi mamata-
paradhinatvam me parimusitapathojamahima ॥ 91 ॥

prasunaih samparkadamaratarunikuntalabhavaih
abhistanam danadanisamapi kamaksi namatam ।
svasangatkankeliprasavajanakatvena ca sive
tridha dhatte vartam surabhiriti pado girisute ॥ 92 ॥

mahamohastenavyatikarabhayatpalayati yo
viniksiptam svasminnijajanamanoratnamanisam ।
sa ragasyodrekatsatatamapi kamaksi tarasa
kimevam pado’sau kisalayarucim corayati te ॥ 93 ॥

sada svadumkaram visayalaharisalikanikam
samasvadya srantam hrdayasukapotam janani me ।
krpajale phaleksanamahisi kamaksi rabhasat
grhitva rundhitharastava padayugipanjarapute ॥ 94 ॥

dhunanam kamaksi smaranalavamatrena jadima-
jvarapraudhim gudhasthiti nigamanaikunjakuhare ।
alabhyam sarvesam katicana labhante sukrtinah
ciradanvisyantastava caranasiddhausadhamidam ॥ 95 ॥

rananmanjirabhyam lalitagamanabhyam sukrtinam
manovastavyabhyam mathitatimirabhyam nakharuca ।
nidheyabhyam patya nijasirasi kamaksi satatam
namaste padabhyam nalinamrdulabhyam girisute ॥ 96 ॥

surage rakendupratinidhimukhe parvatasute
cirallabhye bhaktya samadhanajananam parisada ।
manobhrngo matkah padakamalayugme janani te
prakamam kamaksi tripuraharavamaksi ramatam ॥ 97 ॥

sive samvidrupe sasisakalacudapriyatame
sanairgatyagatya jitasuravarebhe girisute ।
yatante santaste carananalinalanayugale
sada baddham cittapramadakariyutham drdhataram ॥ 98 ॥

yasah sute matarmadhurakavitam paksmalayate
sriyam datte citte kamapi paripakam prathayate ।
satam pasagranthim sithilayati kim kim na kurute
prapanne kamaksyah pranatiparipati caranayoh ॥ 99 ॥

manisam mahendrim kakubhamiva te kamapi dasam
pradhatte kamaksyascaranatarunadityakiranah ।
yadiye samparke dhrtarasamaranda kavayatam
paripakam dhatte parimalavati suktinalini ॥ 100 ॥

pura mararatih puramajayadamba stavasataih
prasannayam satyam tvayi tuhinasailendratanaye ।
ataste kamaksi sphuratu tarasa kalasamaye
samayate matarmama manasi padabjayugalam ॥ 101 ॥

padadvandvam mandam gatisu nivasantam hrdi satam
giramante bhrantam krtakarahitanam paribrdhe ।
jananamanandam janani janayantam pranamatam
tvadiyam kamaksi pratidinamaham naumi vimalam ॥ 102 ॥

idam yah kamaksyascarananalinastotrasatakam
japennityam bhaktya nikhilajagadahladajanakam ।
sa visvesam vandyah sakalakavilokaikatilakah
ciram bhuktva bhoganparinamati cidrupakalaya ॥ 103 ॥

padaravindasatakam sampurnam ॥

॥ stutisatakam ॥
pandityam paramesvari stutividhau naivasrayante giram
vairincanyapi gumphanani vigaladgarvani sarvani te ।
stotum tvam pariphullanilanalinasyamaksi kamaksi mam
vacalikurute tathapi nitaram tvatpadasevadarah ॥ 1 ॥

tapinchastabakatvise tanubhrtam daridryamudradvise
samsarakhyatamomuse purariporvamankasimajuse ।
kampatiramupeyuse kavayatam jihvakutim jagmuse
visvatranapuse namo’stu satatam tasmai paramjyotise ॥ 2 ॥

ye sandhyarunayanti samkarajatakantaracanrarbhakam
sinduranti ca ye purandaravadhusimantasimantare ।
punyam ye paripakkayanti bhajatam kancipure mamami
payasuh paramesvarapranayinipadodbhavah pamsavah ॥ 3 ॥

kamadambarapuraya sasiruca kamrasmitanam tvisa
kamareranuragasindhumadhikam kallolitam tanvati ।
kamaksiti samastasajjananuta kalyanadatri nrnam
karunyakulamanasa bhagavati kampatate jrmbhate ॥ 4 ॥

kamaksinaparakramaprakatanam sambhavayanti drsa
syama ksirasahodarasmitarucipraksalitasantara ।
kamaksijanamaulibhusanamanirvacam para devata
kamaksiti vibhati kapi karuna kampatatinyastate ॥ 5 ॥

syama kacana candrika tribhuvane punyatmanamanane
simasunyakavitvavarsajanani ya kapi kadambini ।
mararatimanovimohanavidhau kacitattamahkandali
kamaksyah karunakataksalahari kamaya me kalpatam ॥ 6 ॥

praudhadhvantakadambake kumudinipunyamkuram darsayan
jyotsnasamgamane’pi kokamithunam misram samudbhavayan ।
kalindilaharidasam prakatayankamram nabhasyadbhutam
kascinnetramahotsavo vijayate kancipure sulinah ॥ 7 ॥

tandrahinatamalanilasusamaistarunyalilagrhaih
taranathakisoralanchitakacaistamraravindeksanaih ।
matah samsrayatam mano manasijapragalbhyanadindhamaih
kampatiracarairghanastanabharaih punyankaraih samkaraih ॥ 8 ॥

nityam niscalatamupetya marutam raksavidhim pusnati
tejassamcayapatavena kirananusnadyutermusnati ।
kancimadhyagatapi diptijanani visvantare jrmbhate
kaciccitramaho smrtapi tamasam nirvapika dipika ॥ 9 ॥

kantaih kesarucam cayairbhramaritam mandasmitaih puspitam
kantya pallavitam padamburuhayornetratvisa patritam ।
kampatiravanantaram vidadhati kalyanajanmasthali
kancimadhyamahamanirvijayate kacitkrpakandali ॥ 10 ॥

rakacandrasamanakantivadana nakadhirajastuta
mukanamapi kurvati suradhuninikasavagvaibhavam ।
srikancinagarivihararasika sokapahantri satam
eka punyaparampara pasupaterakarini rajate ॥ 11 ॥

jata sitalasailatah sukrtinam drsya param dehinam
lokanam ksanamatrasamsmaranatah santapavicchedini ।
ascaryam bahu khelanam vitanute naiscalyamabibhrati
kampayastatasimni kapi tatini karunyapathomayi ॥ 12 ॥

aikyam yena viracyate haratanau dambhavapumbhavuke
rekha yatkacasimni sekharadasam naisakari gahate ।
aunnatyam muhureti yena sa mahanmenasakhah sanuman
kampatiraviharina sasaranastenaiva dhamna vayam ॥ 13 ॥

aksnosca stanayoh sriya sravanayorbahvosca mulam sprsan
uttamsena mukhena ca pratidinam druhyanpayojanmane ।
madhuryena giram gatena mrduna hamsanganam hrepayan
kancisimni cakasti ko’pi kavitasantanabijankurah ॥ 14 ॥

khandam candramasam vatamsamanisam kancipure khelanam
kalayaschavitaskarim tanurucim karnajape locane ।
tarunyosmanakhampacam stanabharam janghasprsam kuntalam
bhagyam desikasamcitam mama kada sampadayedambike ॥ 15 ॥

tanvanam nijakelisaudhasaranim naisargikinam giram
kedaram kavimallasuktilaharisasyasriyam sasvatam ।
amhovancanacuncu kimcana bhaje kancipurimandanam
paryayacchavi pakasasanamaneh pauspesavam paurusam ॥ 16 ॥

aloke mukhapankaje ca dadhati saudhakarim caturim
cudalamkriyamanapankajavanivairagamaprakriya ।
mugdhasmeramukhi ghansatanatatimurcchalamadhyancita
kancisimani kamini vijayate kacijjaganmohini ॥ 17 ॥

yasminnamba bhavatkataksarajani mande’pi mandasmita-
jyotsnasamsnapita bhavatyabhimukhi tam pratyaho dehinam ।
draksamaksikamadhurimadabharavridakari vaikhari
kamaksi svayamatanotyabhisrtim vameksaneva ksanam ॥ 18 ॥

kalindijalakantayah smitarucisvarvahinipathasi
praudhadhvantarucah sphutadharamaholauhityasandhyodaye ।
manikyopalakundalamsusikhini vyamisradhumasriyah
kalyanaikabhuvah kataksasusamah kamaksi rajanti te ॥ 19 ॥

kalakalaranatkanci kancivibhusanamalika
kacabharalasaccandra candravatamsasadharmini ।
kavikulagirh sravamsravam milatpulakamkura
viracitasirahkampa kampatate parisobhate ॥ 20 ॥

sarasavacasam vici nicibhavanmadhumadhuri
bharitabhuvana kirtirmurtirmanobhavajitvari ।
janani manaso yogyam bhogyam nrnam tava jayate
kathamiva vina kancibhuse kataksatarangitam ॥ 21 ॥

bhramaritasaritkulo nilotpalaprabhaya”bhaya
natajanatamahkhandi tundirasimni vijrmbhate ।
acalatapasamekah pakah prasunasarasana-
pratibhatamanohari narikulaikasikhamanih ॥ 22 ॥

madhuravacaso mandasmera matangajagaminah
tarunimajusastapicchabhastamahparipanthinah ।
kucabharanatah kuryurbhadram kurangavilocanah
kalitakarunah kancibhajah kapalimahotsavah ॥ 23 ॥

kamalasusamaksyarohe vicaksanaviksanah
kumudasukrtakridacudalakuntalabandhurah ।
rucirarucibhistapicchasriprapancanacuncavah
puravijayinah kampatire sphuranti manorathah ॥ 24 ॥

kalitaratayah kancililavidhau kavimandali-
vacanalaharivasantinam vasantavibhutayah ।
kusalavidhaye bhuyasurme kurangavilocanah
kusumavisikharateraksnam kutuhalavibhramah ॥ 25 ॥

kabalitatamaskandastundiramandalamandanah
sarasijavanisantananamaruntudasekharah ।
nayanasaranernediyamsah kada nu bhavanti me
tarunajaladasyamah sambhostapahphalavibhramah ॥ 26 ॥

acaramamisum dinam minadhvajasya mukhasriya
sarasijabhuvo yanam mlanam gatena ca manjuna ।
tridasasadasamannam khinnam gira ca vitanvati
tilakayati sa kampatiram trilocanasundari ॥ 27 ॥

janani bhuvane cankramye’ham kiyantamanehasam
kupurusakarabhrastairdustairdhanairudarambharih ।
tarunakarune tandrasunye tarangaya locane
namati mayi te kimcitkancipurimanidipike ॥ 28 ॥

munijanamanahpetiratnam sphuratkarunanati-
viharanakalageham kancipurimanibhusanam ।
jagati mahato mohavyadhernrnam paramausadham
puraharadrsam saphalyam me purah parijrmbhatam ॥ 29 ॥

munijanamodhamne dhamne vacomayajahnavi-
himagiritatapragbharayaksaraya paratmane ।
viharanajuse kancidese mahesvaralocana-
tritayasarasakridasaudhanganaya namo namah ॥ 30 ॥

marakatarucam pratyadesam mahesvaracaksusam
amrtalaharipuram param bhavakhyapayonidheh ।
sucaritaphalam kancibhajo janasya pacelimam
himasikharino vamsasyaikam vatamsamupasmahe ॥ 31 ॥

pranamanadinarambhe kampanadisakhi tavake
sarasakavitonmesah pusa satam samudancitah ।
pratibhatamahapraudhaprodyatkavitvakumudvatim
nayati tarasa nidramudram nagesvarakanyake ॥ 32 ॥

samitajadimarambha kampatatinikatecari
nihataduritastoma somardhamudritakuntala ।
phalitasumanovancha pancayudhi paradevata
saphalayatu me netre gotresvarapriyanandini ॥ 33 ॥

mama tu dhisana pidya jadyatireka katham tvaya
kumudasusamamaitripatrivatamsitakuntalam ।
jagati samitastambham kampanadinilayamasau
sriyati hi galattandra candravatamsasadharminim ॥ 34 ॥

parimalaparipakodrekam payomuci kancane
sikharini punardbaidhibhavam sasinyarunatapam ।
api ca janayankamborlaksmimanambuni ko’pyasau
kusumadhanusah kancidese cakasti parakramah ॥ 35 ॥

puradamayiturvamotsangasthalena rasajnaya
sarasakavitabhaja kancipurodarasimaya ।
tataparisarairniharadrervacobhirakrtrimaih
kimiva na tulamasmacceto mahesvari gahate ॥ 36 ॥

nayanayugalimasmakinam kada nu phalegrahim
vidadhati gatau vyakurvana gajendracamatkriyam ।
maratakaruco mahesana ghanastananamritah
sukrtavibhavah prancah kancivatamsadhurandharah ॥ 37 ॥

manasijayasahparamparyam marandajharisuvam
kavikulagiram kandam kampanaditatamandanam ।
madhuralalitam matkam caksurmanisimanoharam
puravijayinah sarvasvam tatpuraskurute kada ॥ 38 ॥

sithilitatamolilam nilaravindavilocanam
dahanavilasatphalam srikamakotimupasmahe ।
karadhrtasacchulam kalaricittaharam param
manasijakrpalilam lolalakamalikeksanam ॥ 39 ॥

kalalilasala kavikulavacahkairavavani-
sarajjyotsnadhara sasadharasisuslaghyamukuti ।
punite nah kampapulinatatasauhardatarala
kada caksurmargam kanakagiridhanuskamahisi ॥ 40 ॥

namah stannamrebhyah stanagarimagarvena guruna
dadhanebhyascudabharanamamrtasyandi sisiram ।
sada vastavebhyah suvidhabhuvi kampakhyasarite
yasovyaparebhyah sukrtavibhavebhyo ratipateh ॥ 41 ॥

asuyanti kacinmarakataruco nakimukuti-
kadambam cumbanti carananakhacandramsupatalaih ।
tamomudram vidravayatu mama kancirnilayana
harotsangasrimanmanigrhamahadipakalika ॥ 42 ॥

anadyanta kacitsujananayananandajanani
nirundhana kantim nijarucivilasairjalamucam ।
smararestaralyam manasi janayanti svayamaho
galatkampa sampa parilasati kampaparisare ॥ 43 ॥

sudhadindirasrih smitarucisu tundiravisayam
pariskurvanasau parihasitanilotpalarucih ।
stanabhyamanamra stabakayatu me kanksitatarum
drsamaisaninam sukrtaphalapandityagarima ॥ 44 ॥

krpadharadroni krpanadhisananam pranamatam
nihantri santapam nigamamukutottamsakalika ।
para kancililaparicayavati parvatasuta
giram nivi devi girisaparatantra vijayate ॥ 45 ॥

kavitvasrikandah sukrtaparipati himagireh
vidhatri visvesam visamasaraviradhvajapati ।
sakhi kampanadyah padahasitapathojayugali
purano payannah puramathanasamrajyapadavi ॥ 46 ॥

daridrana madhye daradalitatapicchasusamah
stanabhogakkantastarunaharinankankitakacah ।
haradhina nanavibudhamukuticumbitapadah
kada kampatire kathaya viharamo girisute ॥ 47 ॥

varivartu sthema tvayi mama giram devi manaso
narinartu praudha vadanakamale vakyalahari ।
caricartu prajnajanani jadimanah parajane
sarisartu svairam janani mayi kamaksi karuna ॥ 48 ॥

ksanatte kamaksi bhramarasusamasiksanaguruh
kataksavyaksepo mama bhavatu moksaya vipadam ।
narinartu svairam vacanalahari nirjarapuri-
saridvicinicikaranapaturasye mama sada ॥ 49 ॥

purastanme bhuyahprasamanaparah stanmama rujam
pracaraste kampatatavihrtisampadini drsoh ।
imam yacnamurikuru sapadi durikuru tamah-
paripakam matkam sapadi budhalokam ca naya mam ॥ 50 ॥

udancanti kancinagaranilaye tvatkarunaya
samrddha vagdhati parihasitamadhvi kavayatam ।
upadatte marapratibhatajatajutamukuti-
kutirollasinyah satamakhatatinya jayapatim ॥ 51 ॥

sriyam vidyam dadyajjanani namatam kirtimamitam
suputran pradatte tava jhatiti kamaksi karuna ।
trilokyamadhikyam tripuraparipanthipranayini
pranamastvatpade samitadurite kim na kurute ॥ 52 ॥

manahstambham stambham gamayadupakampam pranamatam
sada lolam nilam cikurajitalolambanikaram ।
giram duram smeram dhrtasasikisoram pasupateh
drsam yogyam bhogyam tuhinagiribhagyam vijayate ॥ 53 ॥

ghanasyamankamantakamahisi kamaksi madhuran
drsam patanetanamrtajalasitananupaman ।
bhavotpate bhite mayi vitara nathe drdhabhava-
nmanassoke muke himagiripatake karunaya ॥ 54 ॥

natanam mandanam bhavanigalabandhakuladhiyam
mahandhyam rundhanamabhilasitasantanalatikam ।
carantim kampayastatabhuvi savitrim trijagatam
smaramastam nityam smaramathanajivatukalikam ॥ 55 ॥

para vidya hrdyasritamadanavidya marakata-
prabhanila lilaparavasitasulayudhamanah ।
tamahpuram duram carananatapaurandarapuri-
mrgaksi kamaksi kamalataralaksi nayatu me ॥ 56 ॥

ahantakhya matkam kabalayati ha hanta harini
hathatsamvidrupam haramahisi sasyankuramasau ।
kataksavyaksepaprakataharipasanapatalaih
imamuccairuccataya jhatiti kamaksi krpaya ॥ 57 ॥

budhe va muke va tava patati yasminksanamasau
kataksah kamaksi prakatajadimaksodapatima ।
kathamkaram nasmai karamukulacudalamukuta
namovakam bruyurnamuciparipanthiprabhrtayah ॥ 58 ॥

praticim pasyamah prakatarucinivarakamani-
prabhasadhricinam pradalitasadadharakamalam ।
carantim sausumne pathi parapadendupravigala-
tsudhardram kamaksim parinataparamjyotirudayam ॥ 59 ॥

jambharatiprabhrtimukutih padayoh pithayanti
gumphanvacam kavijanakrtansvairamaramayanti ।
sampalaksmim maniganarucapatalaih prapayanti
kampatire kaviparisadam jrmbhate bhagyasima ॥ 60 ॥

candrapidam caturavadanam cancalapangalilam
kundasmeram kucabharanatam kuntaloddhutabhrngam ।
mararatermadanasikhinam mamsalam dipayantim
kamaksim tam kavikulagiram kalpavallimupase ॥ 61 ॥

kalambhodaprakarasusamam kantibhistirjayanti
kalyananamudayasaranih kalpavalli kavinam ।
kandarpareh priyasahacari kalmasanam nihantri
kancidesam tilakayati sa kapi karunyasima ॥ 62 ॥

urikurvannurasijatate caturim bhudharanam
pathojanam nayanayugale paripanthyam vitanvan ।
kampatire viharati ruca moghayanmeghasailim
kokadvesam sirasi kalayanko’pi vidyavisesah ॥ 63 ॥

kancililaparicayavati kapi tapicchalaksmih
jadyaranye hutavahasikha janmabhumih krpayah ।
makandasrirmadhurakavitacaturi kokilanam
marge bhuyanmama nayanayormanmathi kapi vidya ॥ 64 ॥

seturmatarmaratakamayo bhaktibhajam bhavabdhau
lilalola kuvalayamayi manmathi vaijayanti ।
kancibhusa pasupatidrsam kapi kalanjanali
matkam duhkham sithilayatu te manjulapangamala ॥ 65 ॥

vyavrnvanah kuvalayadalaprakriyavairamudram
vyakurvana manasijamaharajasamrajyalaksmim ।
kancililavihrtirasike kanksitam nah kriyasuh
bandhacchede tava niyaminam baddhadiksah kataksah ॥ 66 ॥

kalambhode sasiruci dalam kaitakam darsayanti
madhyesaudamini madhuliham malikam rajayanti ।
hamsaravam vikacakamale manjumullasayanti
kampatire vilasati nava kapi karunyalaksmih ॥ 67 ॥

citram citram nijamrdutaya bhartsayanpallavalim
pumsam kamanbhuvi ca niyatam purayanpunyabhajam ।
jatah sailanna tu jalanidheh svairasamcarasilah
kancibhusa kalayatu sivam ko’pi cintamanirme ॥ 68 ॥

tamrambhojam jaladanikate tatra bandhukapuspam
tasminmallikusumasusamam tatra vinaninadam ।
vyavrnvana sukrtalahari kapi kancinagaryam
aisani sa kalayatitaramaindrajalam vilasam ॥ 69 ॥

aharamsam tridasasadasamasraye catakanam
akasoparyapi ca kalayannalayam tungamesam ।
kampatire viharatitaram kamadhenuh kavinam
mandasmero madananigamaprakriyasampradayah ॥ 70 ॥

ardribhutairaviralakrpairattalilavilasaih
asthapurnairadhikacapalairancitambhojasilpaih ।
kantairlaksmilalitabhavanaih kantikaivalyasaraih
kasmalyam nah kabalayatu sa kamakoti kataksaih ॥ 71 ॥

adhunvantyai taralanayanairangajim vaijayantim
anandinyai nijapadajusamattakancipurayai ।
asmakinam hrdayamakhilairagamanam prapancaih
aradhyayai sprhayatitaramadimayai jananyai ॥ 72 ॥

duram vacam tridasasadasam duhkhasindhostaritram
mohaksvelaksitiruhavane kruradharam kutharam ।
kampatirapranayi kavibhirvarnitodyaccaritram
santyai seve sakalavipadam samkaram tatkalatram ॥ 73 ॥

khandikrtya prakrtikutilam kalmasam pratibhasri-
sundiratvam nijapadajusam sunyatandram disanti ।
tundirakhyai mahati visaye svarnavrstipradatri
candi devi kalayati ratim candracudalacude ॥ 74 ॥

yena khyato bhavati sa grhi puruso merudhanva
yaddrkkone madananigamaprabhavam bobhaviti ।
yatprityaiva trijagadadhipo jrmbhate kimpacanah
kampatire sa jayati mahankascidojovisesah ॥ 75 ॥

dhanya dhanya gatiriha giram devi kamaksi yanme
nindyam bhindyatsapadi jadatam kalmasadunmisantim ।
sadhvi madhvirasamadhuratabhanjini manjuritih
vaniveni jhatiti vrnutatsvardhunispardhini mam ॥ 76 ॥

yasya vati hrdayakamalam kausumi yogabhajam
yasyah pithi satatasisira sikarairmakarandaih ।
yasyah peti srutiparicalanmauliratnasya kanci
sa me somabharanamahisi sadhayetkanksitani ॥ 77 ॥

eka mata sakalajagatamiyusi dhyanamudram
ekamradhisvaracaranayorekatanam samindhe ।
tatankodyanmaniganaruca tamrakarnapradesa
tarunyasristabakitatanustapasi kapi bala ॥ 78 ॥

dantadantiprakatanakari dantibhirmandayanaih
mandaranam madaparinatim mathnati mandahasaih ।
ankurabhyam manasijatarorankitorah kucabhya-
mantahkanci sphurati jagatamadima kapi mata ॥ 79 ॥

triyambakakutumbinim tripurasundarimindiram
pulindapatisundarim tripurabhairavim bharatim ।
matangakulanayikam mahisamardanim matrkam
bhananti vibudhottama vihrtimeva kamaksi te ॥ 80 ॥

mahamunimanonati mahitaramyakampatati-
kutirakaviharini kutilabodhasamharini ।
sada bhavatu kamini sakaladehinam svamini
krpatisayakimkari mama vibhutaye samkari ॥ 81 ॥

jadah prakrtinirdhana janavilocanaruntuda
nara janani viksanam ksanamavapya kamaksi te ।
vacassu madhumadhurim prakatayanti paurandari-
vibhutisu vidambanam vapusi manmathim prakriyam ॥ 82 ॥

ghansatanatatasphutasphuritakanculicancali-
krtatripurasasana sujanasilitopasana ।
drsoh saranimasnute mama kada nu kancipure
para paramayoginam manasi citkula puskala ॥ 83 ॥

kavindrahrdayecari parigrhitakancipuri
nirudhakarunajhari nikhilalokaraksakari ।
manahpathadaviyasi madanasasanapreyasi
mahagunagariyasi mama drso’stu nediyasi ॥ 84 ॥

dhanena na ramamahe khalajananna sevamahe
na capalamayamahe bhavabhayanna duyamahe ।
sthiram tanumahetaram manasi kim ca kancirata-
smarantakakutumbinicaranapallavopasanam ॥ 85 ॥

surah parijana vapurmanasijaya vairayate
trivistapanitambinikucatati ca keligirih ।
girah surabhayo vayastarunima daridrasya va
kataksasaranau ksanam nipatitasya kamaksi te ॥ 86 ॥

pavitraya jagattrayivibudhabodhajivatubhih
puratrayavimardinah pulakakanculidayibhih ।
bhavaksayavicaksanairvyasanamoksanairviksanaih
niraksarasiromanim karunayaiva kamaksi mam ॥ 87 ॥

kada kalitakhelanah karunayaiva kancipure
kalayamukulatvisah subhakadambapurnankurah ।
payodharabharalasah kavijanesu te bandhurah
pacelimakrparasa paripatanti marge drsoh ॥ 88 ॥

asodhyamacalodbhavam hrdayanandanam dehinam
anarghamadhikanci tatkimapi ratnamuddyotate ।
anena samalamkrta jayati sankarankasthali
kadasya mama manasam vrajati petikavibhramam ॥ 89 ॥

paramrtajharipluta jayati nityamantascari
bhuvamapi bahiscari paramasamvidekatmika ।
mahadbhiraparoksita satatameva kancipure
mamanvahamahammatirmanasi bhatu mahesvari ॥ 90 ॥

tamovipinadhavinam satatameva kancipure
vihararasika para paramasamvidurviruhe ।
kataksanigalairdrdham hrdayadustadantavalam
ciram nayatu mamakam tripuravairisimantini ॥ 91 ॥

tvameva sati candika tvamasi devi camundika
tvameva paramatrka tvamapi yoginirupini ।
tvameva kila sambhavi tvamasi kamakoti jaya
tvameva vijaya tvayi trijagadamba kim brumahe ॥ 92 ॥

pare janani parvati pranatapalini pratibha-
pradatri paramesvari trijagadasrite sasvate ।
triyambakakutumbini tripadasangini triksane
trisaktimayi viksanam mayi nidhehi kamaksi te ॥ 93 ॥

manomadhukarotsavam vidadhati manisajusam
svayamprabhavavaikharivipinavithikalambini ।
aho sisirita krpamadhurasena kampatate
caracaravidhayini calati kapi cinmanjari ॥ 94 ॥

kalavati kalabhrto mukutasimni lilavati
sprhavati mahesvare bhuvanamohane bhasvati ।
prabhavati rame sada mahitarupasobhavati
tvaravati pare satam gurukrpambudharavati ॥ 95 ॥

tvayaiva jagadambaya bhuvanamandalam suyate
tvayaiva karunardraya tadapi raksanam niyate ।
tvayaiva kharakopaya nayanapavake huyate
tvayaiva kila nityaya jagati santatam sthiyate ॥ 96 ॥

caracarajaganmayim sakalahrnmayim cinmayim
gunatrayamayim jagattrayamayim tridhamamayim ।
paraparamayim sada dasadisam nisaharmayim
param satatasanmayim manasi cinmayim silaye ॥ 97 ॥

jaya jagadambike harakutumbini vaktraruca
jitasaradambuje ghanavidambini kesaruca ।
paramavalambanam kuru sada pararupadhare
mama gatasamvido jadimadambaratandavinah ॥ 98 ॥

bhuvanajanani bhusabhutacandre namaste
kalusasamani kampatiragehe namaste ।
nikhilanigamavedye nityarupe namaste
parasivamayi pasacchedahaste namaste ॥ 99 ॥

kvanatkanci kancipuramanivipancilayajhari-
sirahkampa kampavasatiranukampajalanidhih ।
ghanasyama syama kathinakucasima manasi me
mrgaksi kamaksi haranatanasaksi viharatat ॥ 100 ॥

samaravijayakoti sadhakanandadhati
mrdugunaparipeti mukhyakadambavati ।
muninutaparipati mohitajandakoti
paramasivavadhuti patu mam kamakoti ॥ 101 ॥

imam paravarapradam prakrtipesalam pavanam
paraparacidakrtiprakatanapradipayitam ।
stavam pathati nityada manasi bhavayannambikam
japairalamalam makhairadhikadehasamsosanaih ॥ 102 ॥

stutisatakam sampurnam ॥

॥ kataksasatakam ॥
mohandhakaranivaham vinihantumide
mukatmanamapi mahakavitavadanyan ।
srikancidesasisirikrtijagarukan
ekamranathatarunikarunavalokan ॥ 1 ॥

matarjayanti mamatagrahamoksanani
mahendranilarucisiksanadaksinani ।
kamaksi kalpitajagattrayaraksanani
tvadviksanani varadanavicaksanani ॥ 2 ॥

anangatantravidhidarsitakausalanam
anandamandaparighurnitamantharanam ।
taralyamamba tava taditakarnasimnam
kamaksi khelati kataksaniriksananam ॥ 3 ॥

kallolitena karunarasavellitena
kalmasitena kamaniyamrdusmitena ।
mamancitena tava kimcana kuncitena
kamaksi tena sisirikuru viksitena ॥ 4 ॥

sahayyakam gatavati muhurarjanasya
mandasmitasya paritositabhimacetah ।
kamaksi pandavacamuriva tavakina
karnantikam calati hanta kataksalaksmih ॥ 5 ॥

astam ksanannayatu me paritapasuryam
anandacandramasamanayatam prakasam ।
kalandhakarasusumam kalayandigante
kamaksi komalakataksanisagamaste ॥ 6 ॥

tatankamauktikarucankuradantakantih
karunyahastipasikhamaninadhirudhah ।
unmulayatvasubhapadapamasmadiyam
kamaksi tavakakataksamatangajetandrah ॥ 7 ॥

chayabharane jagatam paritapahari
tatankaratnamanitallajapallavasrih ।
karunyanama vikiranmakarandajalam
kamaksi rajati kataksasuradrumaste ॥ 8 ॥

suryasrayapranayini manikundalamsu-
lauhityakokanadakananamananiya ।
yanti tava smaraharananakantisindhum
kamaksi rajati kataksakalindakanya ॥ 9 ॥

prapnoti yam sukrtinam tava paksapatat
kamaksi viksanavilasakalapurandhri ।
sadyastameva kila muktivadhurvrnite
tasmannitantamanayoridamaikamatyam ॥ 10 ॥

yanti sadaiva marutamanukulabhavam
bhruvallisakradhanurullasita rasardra ।
kamaksi kautukatarangitanilakantha
kadambiniva tava bhati kataksamala ॥ 11 ॥

gangambhasi smitamaye tapanatmajeva
gangadharorasi navotpalamalikeva ।
vaktraprabhasarasi saivalamandaliva
kamaksi rajati kataksarucicchata te ॥ 12 ॥

samskaratah kimapi kandalitan rasajna-
kedarasimni sudhiyamupabhogayogyan ।
kalyanasuktilaharikalamamkurannah
kamaksi paksmalayatu tvadapangameghah ॥ 13 ॥

cancalyameva niyatam kalayanprakrtya
malinyabhuh sratipathakramajagarukah ।
kaivalyameva kimu kalpayate natanam
kamaksi citramapi te karunakataksah ॥ 14 ॥

samjivane janani cutasilimukhasya
sammohane sasikisorakasekharasya ।
samstambhane ca mamatagrahacestitasya
kamaksi viksanakala paramausadham te ॥ 15 ॥

nilo’pi ragamadhikam janayanpurareh
lolo’pi bhaktimadhikam drdhayannaranam ।
vakro’pi devi namatam samatam vitanvan
kamaksi nrtyatu mayi tvadapangapatah ॥ 16 ॥

kamadruho hrdayayantranajagaruka
kamaksi cancaladrgancalamekhala te ।
ascaryamamba bhajatam jhatiti svakiya-
samparka eva vidhunoti samastabandhan ॥ 17 ॥

kunthikarotu vipadam mama kuncitabhru-
capancitah sritavidehabhavanuragah ।
raksopakaramanisam janayanjagatyam
kamaksi rama iva te karunakataksah ॥ 18 ॥

srikamakoti sivalocanasositasya
srngarabijavibhavasya punahprarohe ।
premambhasardramaciratpracurena sanke
kedaramamba tava kevaladrstipatam ॥ 19 ॥

mahatmyasevadhirasau tava durvilanghya-
samsaravindhyagirikunthanakelicuncuh ।
dhairyambudhim pasupatesculakikaroti
kamaksi viksanavijrmbhanakumbhajanma ॥ 20 ॥

piyusavarsavasisira sphutadutpalasri-
maitri nisargamadhura krtatarakaptih ।
kamaksi samsritavati vapurastamurteh
jyotsnayate bhagavati tvadapangamala ॥ 21 ॥

amba smarapratibhatasya vapurmanojnam
ambhojakananamivancitakantakabham ।
bhrngiva cumbati sadaiva sapaksapata
kamaksi komalarucistvadapangamala ॥ 22 ॥

kesaprabhapatalanilavitanajale
kamaksi kundalamanicchavidipasobhe ।
sanke kataksarucirangatale krpakhya
sailusika natati samkaravallabhe te ॥ 23 ॥

atyantasitalamatandrayatu ksanardham
astokavibhramamanangavilasakandam ।
alpasmitadrtamaparakrpapravaham
aksiprarohamaciranmayi kamakoti ॥ 24 ॥

mandaksaragataralikrtiparatantryat
kamaksi mantharataram tvadapangadolam ।
aruhya mandamatikautukasali caksuh
anandameti muhurardhasasankamauleh ॥ 25 ॥

traiyambakam tripurasundari harmyabhumi-
rangam viharasarasi karunapravahah ।
dasasca vasavamukhah paripalaniyam
kamaksi visvamapi viksanabhubhrtaste ॥ 26 ॥

vagisvari sahacari niyamena laksmih
bhruvallarivasakari bhuvanani geham ।
rupam trilokanayanamrtamamba tesam
kamaksi yesu tava viksanaparatantri ॥ 27 ॥

mahesvaram jhatiti manasaminamamba
kamaksi dhairyajaladhau nitaram nimagnam ।
jalena srnkhalayati tvadapanganamna
vistaritena visamayudhadasako’sau ॥ 28 ॥

unmathya bodhakamalakaramamba jadya-
stamberamam mama manovipine bhramantam ।
kunthikurusva tarasa kutilagrasimna
kamaksi tavakakataksamahankusena ॥ 29 ॥

udvellitastabakitairlalitairvilasaih
utthaya devi tava gadhakataksakunjat ।
duram palayayatu mohamrgikulam me
kamaksi stavaramanugrahakesarindrah ॥ 30 ॥

snehadrtam vidalitotpalakanticoram
jetarameva jagadisvari jetukamah ।
manoddhato makaraketurasau dhunite
kamaksi tavakakataksakrpanavallim ॥ 31 ॥

srautim vrajannapi sada saranim muninam
kamaksi santatamapi smrtimargagami ।
kautilyamamba kathamasthiratam ca dhatte
cauryam ca pankajarucam tvadapangapatah ॥ 32 ॥

nityam sretuh paricitau yatamanameva
nilotpalam nijasamipanivasalolam ।
prityaiva pathayati viksanadesikendrah
kamaksi kintu tava kalimasampradayam ॥ 33 ॥

bhrantva muhuh stabakitasmitaphenarasau
kamaksi vaktrarucisamcayavarirasau ।
anandati tripuramardananetralaksmih
alambya devi tava mandamapangasetum ॥ 34 ॥

syama tava tripurasundari locanasrih
kamaksi kandalitameduratarakantih ।
jyotsnavati smitarucapi katham tanoti
spardhamaho kuvalayaisca tatha cakoraih ॥ 35 ॥

kalanjanam ca tava devi niriksanam ca
kamaksi samyasaranim samupaiti kantya ।
nissesanetrasulabham jagatisu purva-
manyattrinetrasulabham tuhinadrikanye ॥ 36 ॥

dhumankuro makaraketanapavakasya
kamaksi netrarucinilimacaturi te ।
atyantamadbhutamidam nayanatrayasya
harsodayam janayate harunankamauleh ॥37 ॥

arabhbhalesasamaye tava viksanassa
kamaksi mukamapi viksanamatranamram ।
sarvajnata sakalalokasamaksameva
kirtisvayamvaranamalyavati vrnite ॥ 38 ॥

kalambuvaha uva te paritapahari
kamaksi puskaramadhahkurute katakha़sah ।
purvah param ksanaruca samupaiti maitri-
manyastu sa।tatarucim prakatikaroti ॥ 39 ॥

suksme’pi durgamatare’pi guruprasada-
sahayyakena vicarannapavargamarge ।
samsarapankanicaye na patatyamum te
kamaksi gadhamavalambya kataksayastim ॥ 40 ॥

kamaksi santatamasau harinilaratna-
stambhe kataksarucipunjamaye bhavatyah ।
baddho’pi bhaktinigalairmama cittahasti
stambham ca bandhamapi muncati hanta citram ॥ 41 ॥

kamaksi kasnaryamapi santatamanjanam ca
bibhrannisargataralo’pi bhavatkataksah ।
vaimalyamanvahamananjanata ca bhuyah
sthairyam ca bhaktahrdayaya katham dadati ॥ 42 ॥

mandasmitastabakitam manikundalamsu-
stomapravalaruciram sisirikrtasam ।
kamaksi rajati kataksaruceh kadambam
udyanamamba karunaharineksanayah ॥ 43 ॥

kamaksi tavakakataksamahendranila-
simhasanam sritavato makaradhvajasya ।
samrajyamangalavidhau munikundalasrih
nirajanotsavatarangitadipamala ॥ 44 ॥

matah ksanam snapaya mam tava viksitena
mandaksitena sujanairaparoksitena ।
kamaksi karmatimirotkarabhaskarena
sreyaskarena madhupadyutitaskarena ॥ 45 ॥

premapagapayasi majjanamaracayya
yuktah smitamsukrtabhasmavilepanena ।
kamaksi kundalamanidyutibhirjatalah
srikanthameva bhajate tava drstipatah ॥ 46 ॥

kaivalyadaya karunarasakimkaraya
kamaksi kandalitavibhramasamkaraya ।
alokanaya tava bhaktasivamkaraya
matarnamo’stu paratantritasamkaraya ॥ 47 ॥

samrajyamangalavidhau makaradhvajasya
lolalakalikrtatoranamalyasobhe ।
kamesvari pracaladutpalavaijayanti-
caturyameti tava cancaladrstipatah ॥ 48 ॥

margena manjukacakantitamovrtena
mandayamanagamana madanaturasau ।
kamaksi drstirayate tava samkaraya
samketabhumimaciradabhisarikeva ॥ 49 ॥

vridanuvrttiramanikrtasahacarya
saivalitam galaruca sasisekharasya ।
kamaksi kantisarasim tvadapangalaksmih
mandam samasrayati majjanakhelanaya ॥ 50 ॥

kasayamamsukamiva prakatam dadhano
manikyakundalarucim mamatavirodhi ।
srutyantasimani ratah sutaram cakasti
kamaksi tavakakataksayatisvaro’sau ॥ 51 ॥

pasana eva harinilamanirdinesu
pramlanatam kuvalayam prakatikaroti ।
naumittiko jaladamecakima tataste
kamaksi sunyamupamanamapangalaksmyah ॥ 52 ॥

srngaravibhramavati sutaram salajja
nasagramauktikaruca krtamandahasa ।
syama kataksasusama tava yuktametat
kamaksi cumbati digambaravaktrabimbam ॥ 53 ॥

nilotpalena madhupena ca drstipatah
kamaksi tulya iti te kathamamananti ।
saityena nindayati yadanvahamindupadan
pathoruhena yadasau kalahayate ca ॥ 54 ॥

osthaprabhapatalavidrumamudrite te
bhruvallivicisubhage mukhakantisindhau ।
kamaksi varibharapuranalambamana-
kalambuvahasaranim labhate kataksah ॥ 55 ॥

mandasmitairdhavalita manikundalamsu-
samparkalohitarucistvadapangadhara ।
kamaksi mallikusumairnavapallavaisca
nilotpalaisca raciteva vibhati mala ॥ 56 ॥

kamaksi sitalakrparasanirjharambhah-
samparkapaksmalarucistvadapangamala ।
gobhih sada purariporabhilasyamana
durvakadambakavidambanamatanoti ॥ 57 ॥

hrtpankajam mama vikasayatu pramusna-
nnullasamutpalarucestamasam niroddha ।
dosanusangajadatam jagatam dhunanah
kamaksi viksanavilasadinodayaste ॥ 58 ॥

caksurvimohayati candravibhusanasya
kamaksi tavakakataksatamahprarohah ।
pratyanmukham tu nayanam stimitam muninam
prakasyameva nayatiti param vicitram ॥ 59 ॥

kamaksi viksanaruca yudhi nirjitam te
nilotpalam niravasesagatabhimanam ।
agatya tatparisaram sravanavatamsa-
vyojena nunamabhayarthanamatanoti ॥ 60 ॥

ascaryamamba madanabhyudayavalambah
kamaksi cancalaniriksanavibhramaste ।
dhairyam vidhuya tanute hrdi ragabandham
sambhostadeva viparitataya muninam ॥ 61 ॥

jantoh sakrtpranamato jagadidyatam ca
tejasvitam ca nisitam ca matim sabhayam ।
kamaksi maksikajharimiva vaikharim ca
laksmim ca paksmalayati ksanaviksanam te ॥ 62 ॥

kadambini kimayate na jalanusangam
bhrngavali kimurarikurute na padmam ।
kim va kalindatanaya sahate na bhangam
kamaksi niscayapadam na tavaksilaksmih ॥ 63 ॥

kakolapavakatrnikarane’pi daksah
kamaksi balakasudhakarasekharasya ।
atyantasitalatamo’pyanuparatam te
cittam vimohayati citramayam kataksah ॥ 64 ॥

karpanyapuraparivardhitamamba moha-
kandodgatam bhavamayam visapadapam me ।
tungam chinattu tuhinadrisute bhavatyah
kancipuresvari kataksakutharadhara ॥ 65 ॥

kamaksi ghorabhavarogacikitsanartha-
mabhyarthya desikakataksabhisakprasadat ।
tatrapi devi labhate sukrti kadaci-
danyasya durlabhamapangamahausadham te ॥ 66 ॥

kamaksi desikakrpamkuramasrayanto
nanataponiyamanasitapasabandhah ।
vasalayam tava kataksamamum mahanto
labdhva sukham samadhiyo vicaranti loke ॥ 67 ॥

sakutasamlapitasambhrtamugdhahasam
vridanuragasahacari vilokanam te ।
kamaksi kamaparipanthini maravira-
samrajyavibhramadasam saphalikaroti ॥ 68 ॥

kamaksi vibhramabalaikanidhirvidhaya
bhruvallicapakutilikrtimeva citram ।
svadhinatam tava ninaya sasankamaule-
rangardharajyasukhalabhamapangavirah ॥ 69 ॥

kamamkuraikanilayastava drstipatah
kamaksi bhaktamanasam pradadatu kaman ।
raganvitah svayamapi prakatikaroti
vairagyameva kathamesa mahamuninam ॥ 70 ॥

kalambuvahanivahaih kalahayate te
kamaksi kalimamadena sada kataksah ।
citram tathapi nitaramamumeva drstva
sotkantha eva ramate kila nilakanthah ॥ 71 ॥

kamaksi manmatharipum prati maratapa-
mohandhakarajaladagamanena nrtyan ।
duskarmakancukikulam kabalikarotu
vyamisramecakarucistvadapangakeki ॥ 72 ॥

kamaksi manmathariporavalokanesu
kantam payojamiva tavakamaksipatam ।
premagamo divasavadvikacikaroti
lajjabharo rajanivanmukulikaroti ॥ 73 ॥

muko virincati param purusah kurupah
kandarpati tridasarajati kimpacanah ।
kamaksi kevalamupakramakala eva
lilatarangitakataksarucah ksanam te ॥ 74 ॥

nilalaka madhukaranti manojnanasa-
muktarucah prakatakandabisankuranti ।
karunyamamba makarandati kamakoti
manye tatah kamalameva vilocanam te ॥ 75 ॥

akamksyamanaphaladanavicaksanayah ।
kamaksi tavakakataksakakamadhenoh ।
samparka eva kathamamba vimuktapasa-
bandhah sphutam tanubhrtah pasutam tyajanti ॥ 76 ॥

samsaragharmaparitapajusam naranam
kamaksi sitalatarani taveksitani ।
candratapanti ghanacandanakardamanti
muktagunanti himavarinisecananti ॥ 77 ॥

premamburasisatatasnapitani citram
kamaksi tavakakataksaniriksanani ।
sandhuksayanti muhurindhanarasiritya
maradruho manasi manmathacitrabhanum ॥ 78 ॥

kalanjanapratibhatam kamaniyakantya
kandarpatantrakalaya kalitanubhavam ।
kancivihararasike kalusarticoram
kallolayasva mayi te karunakataksam ॥ 79 ॥

krantena manmathadena vimohyamana-
svantena cutatarumulagatasya pumsah ।
kantena kimcidavalokaya locanasya
prantena mam janani kancipurivibhuse ॥ 80 ॥

kamaksi ko’pi sujanastvadapangasamge
kanthena kandalitakalimasampradayah ।
uttamsakalpitacakorakutumbaposa
naktandivasaprasavabhunayana bhavanti ॥ 81 ॥

nilotpalaprasavakantinirdasanena
karunyavibhramajusa tava viksanena ।
kamaksi karmajaladheh kalasisutena
pasatrayadvayamami parimocaniyah ॥ 82 ॥

atyantacancalamakrtrimamanjanam kim
jhamkarabhangirahita kimu bhrngamala ।
dhumankurah kimu hutasanasamgahinah
kamaksi netrarucinilimakandali te ॥ 83 ॥

kamaksi nityamayamanjalirastu mukti-
bijaya vibhramamadodayaghurnitaya ।
kandarpadarpapunarudbhavasiddhidaya
kalyanadaya tava devi drgancalaya ॥ 84 ॥

darpankuro makaraketanavibhramanam
nindankuro vidalitotpalacaturinam ।
dipankuro bhavatamisrakadambakanam
kamaksi palayatu mam tvadapangapatah ॥ 85 ॥

kaivalyadivyamanirohanaparvatebhyah
karunyanirjharapayahkrtamanjanebhyah ।
kamaksi kimkaritasankaramanasebhya-
stebhyo namo’stu tava viksanavibhramebhyah ॥ 86 ॥

alpiya eva navamutpalamamba hina
minasya va saraniramburuham ca kim va ।
dure mrgidrgasamanjasamanjanam ca
kamaksi viksanarucau tava tarkayamah ॥ 87 ॥

misribhavadgaralapankilasankaroras-
simangane kimapi rinkhanamadadhanah ।
helavadhutalalitasravanotpalo’sau
kamaksi bala iva rajati te kataksah ॥ 88 ॥

praudhikaroti vidusam navasuktidhati-
cutatavisu budhakokilalalyamanam ।
madhvirasam parimalam ca nirargalam te
kamaksi viksanavilasavasantalaksmih ॥ 89 ॥

kulamkasam vitanute karunambuvarsi
sarasvatam sukrtinah sulabham pravaham ।
tucchikaroti yamunambutarangabhangim
kamaksi kim tava kataksamahambuvahah ॥ 90 ॥

jagarti devi karunasukasundari te
tatankaratnarucidadimakhandasone ।
kamaksi nirbharakataksamaricipunja-
mahendranilamanipanjaramadhyabhage ॥ 91 ॥

kamaksi satkuvalayasya sagotrabhava-
dakramati srutimasau tava drstipatah ।
kimca sphutam kutilatam prakatikaroti
bhruvallariparicitasya phalam kimetat ॥ 92 ॥

esa tavaksisusama visamayudhasya
naracavarsalahari nagarajakanye ।
samke karoti satadha hrdi dhairyamudram
srikamakoti yadasau sisiramsumauleh ॥ 93 ॥

banena puspadhanusah parikalpyamana-
tranena bhaktamanasam karunakarena ।
konena komaladrsastava kamakoti
sonena sosaya sive mama sokasindhum ॥ 94 ॥

maradruha mukutasimani lalyamane
mandakinipayasi te kutilam carisnuh ।
kamaksi koparabhasadvalamanamina-
sandehamankurayati ksanamaksipatah ॥ 95 ॥

kamaksi samvalitamauktikakundalamsu-
cancatsitasravanacamaracaturikah ।
stambhe nirantaramapangamaye bhavatya
baddhascakasti makaradhvajamattahasti ॥ 96 ॥

yavatkataksarajanisamayagamaste
kamaksi tavadacirannamatam naranam ।
avirbhavatyamrtadidhitibimbamamba
samvinmayam hrdayapurvagirindrasrnge ॥ 97 ॥

kamaksi kalpavitapiva bhavatkatakso
ditsuh samastavibhavam namatam naranam ।
bhrngasya nilanalinasya ca kantisampa-
tsarvasvameva haratiti param vicitram ॥ 98 ॥

atyantasitalamanargalakarmapaka-
kakolahari sulabham sumanobhiretat ।
piyusameva tava viksanamamba kintu
kamaksi nilamidamityayameva bhedah ॥ 99 ॥

ajnatabhaktirasamaprasaradviveka-
matyantagarvamanadhitasamastasastram ।
apraptasatyamasamipagatam ca mukteh
kamaksi naiva tava sprhayati drstipatah ॥ 100 ॥

(kamaksi mamavatu te karunakataksah)
patena locanarucestava kamakoti
potena patakapayodhibhayaturanam ।
putena tena navakancanakundalamsu-
vitena sitalaya bhudharakanyake mam ॥ 101 ॥

kataksasatakam sampurnam ॥

॥ mandasmitasatakam ॥
badhnimo vayamanjalim pratidinam bandhacchide dehinam
kandarpagamatantramulagurave kalyanakelibhuve ।
kamaksya ghanasarapunjarajase kamadruhascaksusam
mandarastabakaprabhamadamuse mandasmitajyotise ॥ 1 ॥

sadhrice navamallikasumanasam nasagramuktamane-
racaryaya mrnalakandamahasam naisargikaya dvise ।
svardhunya saha yudhvena himarucerardhasanadhyasine
kamaksyah smitamanjaridhavalimadvaitaya tasmai namah ॥ 2 ॥

karpuradyuticaturimatitaramalpiyasim kurvati
daurbhagyodayameva samvidadhati dausakarinam tvisam ।
ksullaneva manojnamallinikaranphullanapi vyanjati
kamaksya mrdulasmitamsulahari kamaprasurastu me ॥ 3 ॥

ya pinastanamandalopari lasatkarpuralepayate
ya nileksanaratrikantitatisu jyotsnaprarohayate ।
ya saundaryadhunitarangatatisu vyalolahamsayate
kamaksyah sisirikarotu hrdayam sa me smitapracuri ॥ 4 ॥

yesam gacchati purvapaksasaranim kaumudvatah svetima
yesam santatamaruruksati tulakaksyam saraccandramah ।
yesamicchati kamburapyasulabhamantevasatprakriyam
kamaksya mamatam harantu mama te hasatvisamankurah ॥ 5 ॥

asasimasu santatam vidadhati naisakarim vyakriyam
kasanamabhimanabhangakalanakausalyamabibhrati ।
isanena vilokita sakutukam kamaksi te kalmasa-
klesapayakari cakasti lahari mandasmitajyotisam ॥ 6 ॥

arudhasya samunnatastanatatisamrajyasimhasanam
kandarpasya vibhorjagattrayaprakatyamudranidheh ।
yasyascamaracaturim kalayate rasmicchata cancala
sa mandasmitamanjari bhavatu nah kamaya kamaksi te ॥ 7 ॥

sambhorya parirambhasambhramavidhau nairmalyasimanidhih
gairvaniva tarangini krtamrdusyandam kalindatmajam ।
kalmasikurute kalankasusamam kanthasthalicumbinim
kamaksyah smitakandali bhavatu nah kalyanasandohini ॥ 8 ॥

jetum haralatamiva stanatatim samjagmusi santatam
gantum nirmalatamiva dvigunitam magna krpastrotasi ।
labdhum vismayaniyatamiva haram ragakulam kurvati
manjuste smitamanjari bhavabhayam mathnatu kamaksi me ॥ 9 ॥

svetapi prakatam nisakararucam malinyamatanvati
sitapi smarapavakam pasupateh sandhuksayanti sada ।
svabhavyadadharasritapi namatamuccairdisanti gatim
kamaksi sphutamantara sphuratu nastvanmandahasaprabha ॥ 10 ॥

vaktrasrisarasijale taralitabhruvallikallolite
kalimna dadhati kataksajanusa madhuvratim vyaprtim ।
nirnidramalapundarikakuhanapandityamabibhrati
kamaksyah smitacaturi mama manah kataryamunmulayet ॥ 11 ॥

nityam badhitabandhujivamadharam maitrijusam pallavaih
suddhasya dvijamandalasya ca tiraskartaramapyasrita ।
ya vaimalyavati sadaiva namatam cetah punitetaram
kamaksya hrdayam prasadayatu me sa mandahasaprabha ॥ 12 ॥

druhyanti tamase muhuh kumudinisahayyamabibhrati
yanti candrakisorasekharavapuhsaudhangane prenkhanam ।
jnanambhonidhivicikam sumanasam kulamkasam kurvati
kamaksyah smitakaumudi haratu me samsaratapodayam ॥ 13 ॥

kasmiradravadhatukardamaruca kalmasatam bibhrati
hamsaudhairiva kurvati paricitim harikrtairmauktikaih ।
vaksojanmatusarasailakatake samcaramatanvati
kamaksya mrdulasmitadyutimayi bhagirathi bhasate ॥ 14 ॥

kamborvamsaparampara iva krpasantanavallibhuvah
samphullastabaka iva prasrmara murtah prasada iva ।
vakpiyusakana iva tripathagaparyayabheda iva
bhrajante tava mandahasakiranah kancipurinayike ॥ 15 ॥

vaksoje ghanasarapatraracanabhangisapatnayita
kanthe mauktikaharayastikiranavyaparamudrayita ।
osthasrinikurumbapallavapute prenkhatprasunayita
kamaksi sphuratam madiyahrdaye tvanmandahasaprabha ॥ 16 ॥

yesam bindurivopari pracalito nasagramuktamanih
yesam dina ivadhikanthamayate harah karalambanam ।
yesam bandhurivosthayorarunima dhatte svayam ranjanam
kamaksyah prabhavantu te mama sivollasaya hasankurah ॥ 17 ॥

ya jadyambunidhim ksinoti bhajatam vairayate kairavaih
nityam yam niyamena ya ca yatate kartum trinetrotsavam ।
bimbam candramasam ca vancayati ya garvena sa tadrsi
kamaksi smitamanjari tava katham jyotsnetyasau kirtyate ॥ 18 ॥

arudha rabhasatpurah purariporaslesanopakrame
ya te matarupaiti divyatatinisankakari tatksanam ।
osthau vepayati bhruvau kutilayatyanamrayatyananam
tam vande mrduhasapurasusamamekamranathapriye ॥ 19 ॥

vaktrendostava candrika smitatatirvalgu sphuranti satam
syaccedyuktimidam cakoramanasam kamaksi kautuhalam ।
etaccitramaharnisam yadadhikamesa rucim gahate
bimbosthadyumaniprabhasvapi ca yadbibbokamalambate ॥ 20 ॥

sadrsyam kalasambudhervahati yatkamaksi mandasmitam
sobhamostharucamba vidrumabhavametadbhidam brumahe ।
ekasmaduditam pura kila papau sarvah puranah puman
etanmadhyasamudbhavam rasayate madhuryarupam rasam ॥ 21 ॥

uttungastanakumbhasailakatake vistarikasturika-
patrasrijusi cancalah smitarucah kamaksi te komalah ।
sandhyadidhitiranjita iva muhuh sandradharajyotisa
vyalolamalasaradabhrasakalavyaparamatanvate ॥ 22 ॥

ksiram durata eva tisthatu katham vaimalyamatradidam
mataste sahapathavithimayatam mandasmitairmanjulaih ।
kim ceyam tu bhidasti dohanavasadekam tu samjayate
kamaksi svayamarthitam pranamatamanyattu doduhyate ॥ 23 ॥

karpurairamrtairjagajjanani te kamaksi candratapaih
muktaharagunairmrnalavalayairmugdhasmitasririyam ।
srikancipuranayike samataya samstuyate sajjanaih
tattadrnmama tapasantividhaye kim devi mandayate ॥ 24 ॥

madhyegarbhitamanjuvakyalaharimadhvijharisitala
mandarastabakayate janani te mandasmitamsucchata ।
yasya vardhayitum muhurvikasanam kamaksi kamadruho
valgurviksanavibhramavyatikaro vasantamasayate ॥ 25 ॥

bimbosthadyutipunjaranjitarucistvanmandahasacchata ।
kalyanam girisarvabhaumatanaye kallolayatvasu me ।
phullanmallipinaddhahallakamayi maleva ya pesala
srikancisvari maramarditururomadhye muhurlambate ॥ 26 ॥

bibhrana saradabhravibhramadasam vidyotamanapyaso
kamaksi smitamanjari kirati te karunyadhararasam ।
ascaryam sisirikaroti jagatiscalokya cainamaho
kamam khelati nilakanthahrdayam kautuhalandolitam ॥ 27 ॥

prenkhatpraudhakataksakunjakuharesvatyacchagucchayitam
vaktrenducchavisindhuvicinicaye phenapratanayitam ।
nairantaryavijrmbhitastanatate naicolapattayitam
kalusyam kabalikarotu mama te kamaksi mandasmitam ॥ 28 ॥

piyusam tava mantharasmitamiti vyarthaiva sapapratha
kamaksi dhruvamidrsam yadi bhavedetatkatham va sive ।
mandarasya kathalavam na sahate mathnati mandakini-
mindum nindati kirtite’pi kalasipathodhimirsyayate ॥ 29 ॥

visvesam nayanotsavam vitanutam vidyotatam candrama
vikhyato madanantakena mukutimadhye ca sammanyatam ।
ah kim jatamanena hasasusamamalokya kamaksi te
kalankimavalambate khalu dasam kalmasahino’pyasau ॥ 30 ॥

cetah sitalayantu nah pasupateranandajivatavo
namranam nayanadhvasimasu saraccandratapopakramah ।
samsarakhyasaroruhakarakhalikare tusarotkarah
kamaksi smarakirtibijanikarastvanmandahasankurah ॥ 31 ॥

karmaughakhyatamahkacakacikarankamaksi samcintaye
tvanmandasmitarocisam tribhuvanaksemamkaranankuran ।
ye vaktram sisirasriyo vikasitam candratapambhoruha-
dvesoddhesonacaturimiva tiraskartum pariskurvate ॥ 32 ॥

kuryurnah kulasailarajatanaye kulamkasam mangalam
kundaspardhanacuncavastava sive mandasmitaprakramah ।
ye kamaksi samastasaksinayanam santosayantisvaram
karpuraprakara iva prasrmarah pumsamasadharanah ॥ 33 ॥

kamrena snapayasva karmakuhanacorena maragama-
vyakhyasiksanadiksitena vidusamaksinalaksmipusa ।
kamaksi smitakandalena kalusasphotakriyacuncuna
karunyamrtavicikaviharanapracuryadhuryena mam ॥ 34 ॥

tvanmandasmitakandalasya niyatam kamaksi sankamahe
bimbah kascana nutanah pracalito naisakarah sikarah ।
kimca ksirapayonidhih pratinidhih svarvahinivicika-
bibvoko’pi vidamba eva kuhana mallimatallirucah ॥ 35 ॥

duskarmarkanisargakarkasamahassamparkatapatam mila-
tpankam sankaravallabhe mama manah kancipuralamkriye ।
amba tvanmrdulasmitamrtarase manktva vidhuya vyatha-
manandodayasaudhasrngapadavimarodhumakanksati ॥ 36 ॥

namranam nagarajasekharasute nakalayanam purah
kamaksi tvaraya vipatprasamena karunyadharah kiran ।
agacchantamanugraham prakatayannanandabijani te
nasire mrduhasa eva tanute nathe sudhasitalah ॥ 37 ॥

kamaksi prathamanavibhramanidhih kandarpadarpaprasuh
mugdhaste mrduhasa eva girije musnatu me kilbisam ।
yam drastum vihite karagraha ume sambhustrapamilitam
svairam karayati sma tandavavinodanandina tanduna ॥ 38 ॥

ksunnam kenacideva dhiramanasa kutrapi nanajanaih
karmagranthiniyantritairasugamam kamaksi samanyatah ।
mugdhairdrustumasakyameva manasa mudhasaya me mauktikam
margam darsayatu pradipa iva te mandasmitasririyam ॥ 39 ॥

jyotsnakantibhireva nirmalataram naisakaram mandalam
hamsaireva saradvilasasamaye vyakocamambhoruham ।
svacchaireva vikasvarairudugunaih kamaksi bimbam divah
punyaireva mrdusmitaistava mukham pusnati sobhabharam ॥ 40 ॥

managranthividhuntudena rabhasadasvadyamane nava-
premadambarapurnimahimakare kamaksi te tatksanam ।
alokya smitacandrikam punarimamunmilanam jagmusim
cetah silayate cakoracaritam candrardhacudamaneh ॥ 41 ॥

kamaksi smitamanjarim tava bhaje yasyastvisamankura-
napinastanapanalalasataya nissankamankesayah ।
urdhvam viksya vikarsati prasrmaranuddamaya sundaya
sunusute bisasankayasu kuhanadantavalagramanih ॥ 42 ॥

gadhaslesavimardasambhramavasaduddamamuktaguna-
pralambe kucakumbhayorvigalite daksadviso vaksasi ।
ya sakhyena pinahyati pracuraya bhasa tadiyam dasam
sa me khelatu kamakoti hrdaye sandrasmitamsucchata ॥ 43 ॥

mandare tava mantharasmitarucam matsaryamalokyate
kamaksi smarasasane ca niyato ragodayo laksyate ।
candrisu dyutimanjarisu ca mahandvesankuro drsyate
suddhanam kathamidrsi girisute’tisuddha dasa kathyatam ॥ 44 ॥

piyusam khalu piyate surajanairdugdhambudhirmathyate
mahesaisca jatakalapanigadairmandakini nahyate ।
sitamsuh paribhuyate ca tamasa tasmadanetadrsi
kamaksi smitamanjari tava vacovaidagdhyamullanghate ॥ 45 ॥

asanke tava mandahasalaharimanyadrsim candrika-
mekamresakutumbini pratipadam yasyah prabhasamgame ।
vaksojamburuhe na te racayatah kamciddasam kaunmali-
masyambhoruhamamba kimca sanakairalambate phullatam ॥ 46 ॥

astirnadharakantipallavacaye patam muhurjagmusi
maradrohini kandalatsmarasarajvalavalirvyanjati ।
nindanti ghanasaraharavalayajyotsnamrnalani te
kamaksi smitacaturi virahiniritim jagahetaram ॥ 47 ॥

suryalokavidhau vikasamadhikam yanti haranti tama-
ssandoham namatam nijasmaranato dosakaradvesini ।
niryanti vadanaravindakuharannirdhutajadya nrnam
srikamaksi tava smitadyutimayi citriyate candrika ॥ 48 ॥

kunthikuryurami kubodhaghatanamasmanmanomathinim
srikamaksi sivamkarastava sive srimandahasankurah ।
ye tanvanti nirantaram tarunimastamberamagramani-
kumbhadvandvavidambini stanatate muktakuthadambaram ॥ 49 ॥

prenkhantah saradambuda iva sanaih premanilaih prerita
majjanto mandanarikanthasusamasindhau muhurmantharam ।
srikamaksi tava smitamsunikarah syamayamanasriyo
nilambhodharanaipunim tata ito nirnidrayantyanjasa ॥ 50 ॥

vyaparam caturananaikavihrtau vyakurvati kurvati
rudraksagrahanam mahesi satatam vagurmikallolita ।
utphullam dhavalaravindamadharikrtya sphuranti sada
srikamaksi sarasvati vijayate tvanmandahasaprabha ॥ 51 ॥

karpuradyutitaskarena mahasa kalmasayatyananam
srikancipuranayike patiriva srimandahaso’pi te ।
alingatyatipivaram stanatatim bimbadharam cumbati
praudham ragabharam vyanakti manaso dhairyam dhunitetaram ॥ 52 ॥

vaisadyena ca visvatapaharanakridapatiyastaya
pandityena pacelimena jagatam netrotsavotpadena ।
kamaksi smitakandalaistava tulamarodhumudyogini
jyotsnasau jalarasiposanataya dusyam prapanna dasam ॥ 53 ॥

lavanyambujinimrnalavalayaih srngaragandhadvipa-
gramanyah sruticamaraistarunimasvarajyatejonkuraih ।
anandamrtasindhuviciprsatairasyabjahamsaistava
srikamaksi mathana mandahasitairmatkam manahkalmasam ॥ 54 ॥

uttungastanamandaliparicalanmanikyaharacchata-
cancacchonimapunjamadhyasaranim matah pariskurvati ।
ya vaidagdhyamupaiti samkarajatakantaravatipata-
tsvarvapipayasah smitadyutirasau kamaksi te manjula ॥ 55 ॥

sannamaikajusa janena sulabham samsucayanti sanai-
ruttungasya ciradanugrahatarorutpatsyamanam phalam ।
prathamyena vikasvara kusumavatpragalbhyamabhyeyusi
kamaksi smitacaturi tava mama ksemamkari kalpatam ॥ 56 ॥

dhanuskagrasarasya lolakutilabhrulekhaya bibhrato
lilalokasilimukham navavayassamrajyalaksmipusah ।
jetum manmathamardinam janani te kamaksi hasah svayam
valgurvibhramabhubhrto vitanute senapatiprakriyam ॥ 57 ॥

yannakampata kalakutakabalikare cucumbe na yad-
glanya caksusi rusitanalasikhe rudrasya tattadrsam ।
ceto yatprasabham smarajvarasikhijvalena lelihyate
tatkamaksi tava smitamsukalikahelabhavam prabhavam ॥ 58 ॥

sambhinneva suparvalokatatini vicicayairyamunaih
sammisreva sasankadiptilahari nilairmahaniradaih ।
kamaksi sphurita tava smitarucih kalanjanaspardhina
kalimna kacarocisam vyatikare kamciddasamasnute ॥ 59 ॥

janimo jagadisvarapranayini tvanmandahasaprabham
srikamaksi sarojinimabhinavamesa yatah sarvada ।
asyendoravalokena pasupaterabhyeti samphullatam
tandralustadabhava eva tanute tadvaiparityakramam ॥ 60 ॥

yanti lohitimanamabhratatini dhatucchatakardamaih
bhanti balagabhastimalikiranairmeghavali saradi ।
bimbosthadyutipunjacumbanakalasonayamanena te
kamaksi smitarocisa samadasamarodhumakanksate ॥ 61 ॥

srikamaksi mukhendubhusanamidam mandasmitam tavakam
netranandakaram tatha himakaro gacchedyatha tigmatam ।
sitam devi tatha yatha himajalam santapamudraspadam
svetam kimca tatha yatha malinatam dhatte ca muktamanih ॥ 62 ॥

tvanmandasmitamanjarim prasrmaram kamaksi candratapam
santah santatamamanantyamalata tallaksanam laksyate ।
asmakam na dhunoti tapakamadhikam dhunoti nabhyantaram
dhvantam tatkhalu duhkhino vayamidam kenoti no vidmahe ॥ 63 ॥

namrasya pranayaprarudhakalahacchedaya padabjayoh
mandam candrakisorasekharamaneh kamaksi ragena te ।
bandhukaprasavasriyam jitavato bamhiyasim tadrsim
bimbosthasya rucim nirasya hasitajyotsna vayasyayate ॥ 64 ॥

muktanam parimocanam vidadhatastatpritinispadini
bhuyo durata eva dhutamarutastatpalanam tanvati ।
udbhutasya jalantaradaviratam tadduratam jagmusi
kamaksi smitamanjari tava katham kambostulamasnute ॥ 65 ॥

srikamaksi tava smitadyutijharivaidagdhyalilayitam
pasyanto’pi nirantaram suvimalammanya jaganmandale ।
lokam hasayitum kimarthamanisam prakasyamatanvate
mandaksam virahayya mangalataram mandaracandradayah ॥ 66 ॥

ksirabdherapi sailarajatanaye tvanmandahasasya ca
srikamaksi valaksimodayanidheh kimcidbhidam brumahe ।
ekasmai purusaya devi sa dadau laksmim kadacitpura
sarvebhyo’pi dadatyasau tu satatam laksmim ca vagisvarim ॥ 67 ॥

srikancipuraratnadipakalike tanyeva menatmaje
cakorani kulani devi sutaram dhanyani manyamahe ।
kampatirakutumbacamkramakalacuncuni cancuputaih
nityam yani tava smitendumahasamasvadamatanvate ॥ 68 ॥

saityaprakramamasrito’pi namatam jadyapratham dhunayan
nairmalyam paramam gato’pi girisam ragakulam carayan ।
lilalapapurassaro’pi satatam vacamyamanprinayan
kamaksi smitarocisam tava samullasah katham varnyate ॥ 69 ॥

sronicancalamekhalamukharitam lilagatam mantharam
bhruvallicalanam kataksavalanam mandaksaviksacanam ।
yadvaidagdhyamukhena manmatharipum sammohayantyanjasa
srikamaksi tava smitaya satatam tasmai namsakurmahe ॥ 70 ॥

srikamaksi manojnamandahasitajyotisprarohe tava
sphitasvetimasarvabhaumasaranipragalbhyamabhyeyusi ।
candro’yam yuvarajatam kalayate cetidhuram candrika
suddha sa ca sudhajhari sahacarisadharmyamalambate ॥ 71 ॥

jyotsna kim tanute phalam tanumatamausnyaprasantim vina
tvanmandasmitarocisa tanumatam kamaksi rocisnuna ।
santapo vinivaryate navavayahpracuryamankuryate
saundaryam paripuryate jagati sa kirtisca samcaryate ॥ 72 ॥

vaimalyam kumudasriyam himarucah kantyaiva sandhuksyate
jyotsnarocirapi pradosasamayam prapyaiva sampadyate ।
svacchatvam navamauktikasya paramam samskarato drsyate
kamaksyah smitadidhitervisadima naisargiko bhasate ॥ 73 ॥

prakasyam paramesvarapranayini tvanmandahasasriyah
srikamaksi mama ksinotu mamatavaicaksanimaksayam ।
yadbhityeva niliyate himakaro meghodare suktika-
garbhe mauktikamandali ca sarasimadhye mrnali ca sa ॥ 74 ॥

herambe ca guhe harsabharitam vatsalyamankurayat
maradrohini puruse sahabhuvam premankuram vyanjayat ।
anamresu janesu purnakarunavaidagdhyamuttalayat
kamaksi smitamanjasa tava kathamkaram maya kathyate ॥ 75 ॥

samkruddhadvijarajako’pyaviratam kurvandvijaih samgamam
vanipaddhatidurago’pi satatam tatsahacaryam vahan ।
asrantam pasudurlabho’pi kalayanpatyau pasunam ratim
srikamaksi tava smitamrtarasasyando mayi spandatam ॥ 76 ॥

srikamaksi mahesvare nirupamapremankuraprakramamm
nityam yah prakatikaroti sahajamunnidrayanmadhurim ।
tattadrktava mandahasamahima matah katham manitam
tanmurdhna suranimnagam ca kalikamindosca tam nindati ॥ 77 ॥

ye madhuryaviharamantapabhuvo ye saityamudrakara
ye vaisadyadasavisesasubhagaste mandahasankurah ।
kamaksyah sahajam gunatrayamidam paryayatah kurvatam
vanigumphanadambare ca hrdaye kirtiprarohe ca me ॥ 78 ॥

kamaksya mrdulasmitamsunikara daksantake viksane
mandaksagrahila himadyutimayukhaksepadiksankurah ।
daksyam paksmalayantu maksikagudadraksabhavam vaksu me
suksmam moksapatham niriksitumapi praksalayeyurmanah ॥ 79 ॥

jatya sitasitalani madhuranyetani putani te
ganganiva payamsi devi patalanyalpasmitajyotisam ।
enahpankaparamparamalinitamekamranathapriye
prajnanatsutaram madiyadhisanam praksalayantu ksanat ॥ 80 ॥

asrantam paratantritah pasupatistvanmandahasankuraih
srikamaksi tadiyavarnasamatasangena sankamahe ।
indum nakadhunim ca sekharayate malam ca dhatte navaih
vaikunthairavakunthanam ca kurute dhulicayairbhasmanaih ॥ 81 ॥

srikancipuradevate mrduvacassaurabhyamudraspadam
praudhapremalatanavinakusumam mandasmitam tavakam ।
mandam kandalati priyasya vadanaloke samabhasane
slaksne kunmalati prarudhapulake caslosane phullati ॥ 82 ॥

kim traisrotasamambike parinatam srotascaturtham navam
piyusasya samastatapaharanam kimva dvitiyam vapuh ।
kimsvittvannikatam gatam madhurimabhyasaya gavyam payah
srikancipuranayakapriyatame mandasmitam tavakam ॥ 83 ॥

bhusa vaktrasaroruhasya sahaja vacam sakhi sasvati
nivi vibhramasantateh pasupateh saudhi drsam parana ।
jivaturmadanasriyah sasiruceruccatani devata
srikamaksi giramabhumimayate hasaprabhamanjari ॥ 84 ॥

sutih svetimakandalasya vasatih srngarasarasriyah
purtih suktijharirasasya lahari karunyapathonidheh ।
vati kacana kausumi madhurimasvarajyalaksmyastava
srikamaksi mamastu mangalakari hasaprabhacaturi ॥ 85 ॥

jantunam janiduhkhamrtyulaharisantapanam krntatah
praudhanugrahapurnasitalaruco nityodayam bibhratah ।
srikamaksi visrtvara iva kara hasankuraste hatha-
dalokena nihanyurandhatamasastomasya me santatim ॥ 86 ॥

uttungastanamandalasya vilasallavanyalilanati-
rangasya sphutamurdhvasimani muhuh prakasyamabhyeyusi ।
srikamaksi tava smitadyutitatirbimbosthakantyankuraih
citram vidrumamudritam vitanute mauktim vitanasriyam ॥ 87 ॥

svabhavyattava vaktrameva lalitam santosasampadanam
sambhoh kim punarancitasmitarucah pandityapatrikrtam ।
ambhojam svata eva sarvajagatam caksuhpriyambhavukam
kamaksi sphurite saradvikasite kidrgvidham bhrajate ॥ 88 ॥

pumbhirnirmalamanasaurvidadhate maitrim drdham nirmalam
labdhva karmalayam ca nirmalataram kirtim labhantetaram ।
suktim paksmalayanti nirmalatamam yattavakah sevakah
tatkamaksi tava smitasya kalaya nairmalyasimanidheh ॥ 89 ॥

akarsannayanani nakisadasam saityena samstambhaya-
nnindum kimca vimohayanpasupatim visvartimuccatayan ।
himsatsamsrtidambaram tava sive hasahvayo mantrikah
srikamaksi madiyamanasatamovidvesane cestatam ॥ 90 ॥

ksepiyah ksapayantu kalmasabhayanyasmakamalpasmita-
jyotirmandalacamkramastava sive kamaksi rocisnavah ।
pidakarmathakarmagharmasamayavyaparatapanala-
sripata navaharsavarsanasudhasrotasvinisikarah ॥ 91 ॥

srikamaksi tava smitaindavamahahpure parimphurjati
praudham varidhicaturim kalayate bhaktatmanam pratibham ।
daurgatyaprasarastamahpatalikasadharmyamabibhrate
sarvam kairavasahacaryapadaviritim vidhatte param ॥ 92 ॥

mandaradisu manmatharimahisi prakasyaritim nijam
kadacitkataya visankya bahuso vaisadyamudragunah ।
satatyena tava smite vitanute svairasanavasanam ॥ 93 ॥

indhane bhavavitihotranivahe karmaughacandanila-
praudhimna bahulikrte nipatitam santapacintakulam ।
matarmam parisinca kimcidamalaih piyusavarsairiva
srikamaksi tava smitadyutikanaih saisiryalilakaraih ॥ 94 ॥

bhasaya rasanagrakhelanajusah srngaramudrasakhi-
lilajatarateh sukhena niyamasnanaya menatmaje ।
srikamaksi sudhamayiva sisira srotasvini tavaki
gadhanandatarangita vijayate hasaprabhacaturi ॥ 95 ॥

santapam viralikarotu sakalam kamaksi maccetana
majjanti madhurasmitamaradhunikallolajalesu te ।
nairantaryamupetya manmathamarullolesu yesu sphutam
premenduh pratibimbito vitanute kautuhalam dhurjateh ॥ 96 ॥

cetahksirapayodhimantharacaladragakhyamanthacala-
ksobhavyaprtisambhavam janani te mandasmitasrisudham ।
svadamsvadamuditakautukarasa netratrayi samkari
srikamaksi nirantaram parinamatyanandavicimayi ॥ 97 ॥

aloke tava pancasayakariporuddamakautuhala-
prenkhanmarutaghattanapracalitadanandadugdhambudheh ।
kacidvicirudancati pratinava samvitprarohatmika
tam kamaksi kavisvarah smitamiti vyakurvate sarvada ॥ 98 ॥

suktih silayate kimadritanaye mandasmitatte muhuh
madhuryagamasampradayamathava sukternu mandasmitam ।
ittham kamapi gahate mama manah sandehamargabhramim
srikamaksi na paramarthyasaranisphurtau nidhatte padam ॥ 99 ॥

kridalolakrpasaroruhamukhisaudhanganebhyah kavi-
srenivakparipatikamrtajharisutigrhebhyah sive ।
nirvanankurasarvabhaumapadavisimhasanebhyastava
srikamaksi manojnamandahasitajyotiskanebhyo namah ॥ 100 ॥

aryameva vibhavayanmanasi yah padaravindam purah
pasyannarabhate stutim sa niyatam labdhva kataksacchavim ।
kamaksya mrdulasmitamsulaharijyotsnavayasyanvitam
arohatyapavargasaudhavalabhimanandavicimayim ॥ 101 ॥

mandasmitasatakam sampurnam ॥
sri mukapancasati sampurna ॥
॥ Om̃ tat sat ॥

Shri Mukapanchashati Lyrics in English | Sri Muka Panchasati

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top