Templesinindiainfo

Best Spiritual Website

Shri Rangarajastavam Lyrics in English | Hindu Shataka

About Sri Parasara Battar’s Sri Rangaraja Stavam:

One of the dear most disciples of Sri Kurathazhwan was Pillaipillaiazhwan. He was living in Srirangam when the temple was administered by Sri Parasara Battar (more affectionately called Battar). The king who was ruling the province at that time was Veerasundaran. He was in the process of repairing the ramports of the Srirangam temple. At that stage, he noticed that the house of Pillai Pillai Azhwan was obstructing the reparing of the ramport. Hence he ordered to evict Pillai Pillai Azhwan. On hearing this, Battar intervened in vain. After this incident, friction developed between Battar and the king. The king gave constant troubles to Battar. One day Battar left Srirangam without informing anyone. He moved to Thirukoshtiyuur.

When Battar was residing at Thirukoshtiyuur, suffering due to the separation of Periyaperumal, Pillai pillai azhwan came to him. He carried a very happy message for Battar – king eerasundavan passed away. Battar immediately left Thirukoshtiyuur and came to Srirangam. When he returned, he describes the temple city starting from Cauvery, each of the streets, and finally falls at the lotus-feet of Sri Ranganatha. Thus the sloka beautifully describes Srirangam.

This sloka has two parts – poorva (first)and the uttara (concluding ) part. The poorva part has 147 slokas while the uttara part has 105 slokas. This sloka is said to explain the meaning of the dwaya mantra. The poorva part explains the first line of the dwayam while the uttara part explains the second line of the dwayam.

Sri Rangaraja Stavam in English:

sri rangarajastavam ॥

srimate ramanujaya namah ।
sriparasarabhaṭṭaryah sri rangesapurohitah ।
srivatsankasutah srimansreyase me’stu bhuyase ।

atha sri rangarajastave purvasatakam ।

srivatsacihnamisrebhyo nama uktimadhimahe ।
yaduktayastrayikanṭhe yanti mangalasutratam ॥ 1 ॥

ramanujapadacchaya govindahva’napayini ।
tadayattasvarupa sa jiyanmadvisramasthali ॥ 2 ॥

ramanujamunirjiyadyo harerbhaktiyantratah ।
kalikolahalakridamudhagrahamapaharat ॥ 3 ॥

vidhaya vaidikammargamakautaskutakanṭakam ।
netaram bhagavadbhakteryamunam manavamahai ॥ 4 ॥

naumi nathamunim nama jimutam bhaktyavagrahe ।
vairagyabhagavattattvajnanabhaktyabhivarsukam ॥ 5 ॥

rsim jusamahe krsnatrsnatattvamivoditam
sahasrasakham yo’draksiddravidim brahmasamhitam ॥ 6 ॥

namah sri ranganayakyai yadbhruvibhramabhedatah ।
isesitavyavaisamyanimnonnatamidam jagat ॥ 7 ॥

sristanabharanam tejah sri rangesayamasraye ।
cintamanimivodvantamutsange’nantabhoginah ॥ 8 ॥

asti vastvidamittham tvaprasankhyanaparanmukham ।
srimatyayatane laksmipadalaksaikalaksanam ॥ 9 ॥

laksmikalpalatottungastanastabakacancalah ।
sri rangarajabhrngo me ramatam manasambuje ॥ 10 ॥

svasti sristanakasturimakarimudritorasah ।
sri rangarajaccharadassatamasasmahetamam ॥ 11 ॥

patu pranataraksayam vilambamasahanniva ॥

sada pancayudhim bibhratsa nah sri ranganayakah ॥ 12 ॥

amatam matam matamathamatam stutam
parininditam bhavati ninditam stutam ।
iti rangarajamudajughusattrayi
stumahe vayamkimiti tanna saknumah ॥ 13 ॥

yadi me sahasravadanadivaibhavam
nijamarpayetsa kila rangacandramah ।
atha sesavanmama ca tadvadeva va
stutisaktyabhavavibhave’pi bhagita ॥ 14 ॥

so anga veda yadi va na kileti vedah
sandegdhyanarghavidamatmani ranganatham ।
sthane tadesa khalu dosamalimasabhih
madvagbhiraisamatisayanamavrnoti ॥ 15 ॥

svam samskrtadravidavedasuktaih
bhantam maduktairmalinikaroti ।
sri rangakamrah kalabham ka eva
snatva’pi dhulirasikam niseddha ॥ 16 ॥

kintu prapattibalataritavisnumaya-
madvamsyarajakuladurlalitam kilaivam ।
sri rangarajakamalapadalalitatvam
yadva’paradhyati mama stutisahase’smin ॥ 17 ॥

nathasya ca svamahimarnavaparadrsva-
vijnanavagvilasitam sahate na vedah ।
apeksikam yadi tadasti mamapi tena
sri ranginah stutividhavahamadhyakarsam ॥ 18 ॥

anyatratadgunoktirbhagavati na tadutkarsacauryaih paresam
stutyatvadyavadartha phanitirapi tatha tasya nissimakatvat ।
amnayanamasimnamapi harivibhave varsabindoriva’bdhau
sam bandhatsvatmalabho na tu kabalanatah stoturevam na kim me ॥ 19 ॥

kaverimavagahisiya bhagavadbhogantarayi bhavat
karmaklesaphalasayaprasamanodvelamalasrotasam ।
jantossamsarato’rciradisaranivyasangabhangaya ya
loke’smin virajeva vellitajala sri rangamalingati ॥ 20 ॥

dugdhabdhirjanako jananyahamiyam sri reva putri varah
sri rangesvara etadarhamiha kim kuryamitivakula ।
cancaccamaracandracandanamahamanikyamuktotkaran
kaveri laharikarairvidadhati paryeti sa sevyatam ॥ 21 ॥

tirtham sundhati pati nandanatarun rathyangananyuksati
snaniyarhanapanavari vahati snatah punite janan ।
syamam vedaraho vyanakti puline phenairhasantiva tat
gangam visnupaditvamatramukharam hemapaga hantvagham ॥ 22 ॥

aganitagunavadyam sarvam sthiratrasamaprati-
kriyamapi payah purairapyayayantyanujagrati ।
pravahati jagaddhatri bhutveva rangapaterdaya
sisiramadhura’gadha sa nah punatu marudvrdha ॥ 23 ॥

taraḷatanutarangairmandamandolyamana-
svataṭaviṭapirajimanjarisuptabhrnga ।
ksipatu kanakanamni nimnaga narikela-
kramukajamakarandairmamsalapa madamhah ॥ 24 ॥

kadalavakulajambupugamakandakanṭha-
dvayasasarasaniramantara sahyakanyam ।
prabalajalapipasalambamanambudaugha-
bhramakarataruvrndam vandyatamantaripam ॥ 25 ॥

yadvisnoh padamatamah parorajo’gryam
muktanamanuvirajam vidipramahuh ।
tatpunyam pulinamidantaya’dya madhye
kaveri sphurati tadiksisiya nityam ॥ 26 ॥

trayyantaprahatimatisu vaisnavanam
prapyasu pracurabhavasramapahasu ।
kaveriparicaritasu pavanisu
sri rangopavanataṭisu vartisiya ॥ 27 ॥

sphuritasapharadiryannalikeriguluccha-
prasrmaramadhukulyavardhitanokahani ।
ratimavirati rangaramaramyasthalani
kramukapadasamocamecakani kriyasuh ॥ 28 ॥

adhiparamapadam purimayodhyam
amrtavrtamaparajitamusanti ।
pulinamupari rangarajadhani
pisitadrsamapi sa purascakasti ॥ 29 ॥

bhavapadamapi divyadhama kartum
tadubhayatantritaharmyamalikeva ।
bhavanamanitalairvijrmbhamana
jayatitaramiha rangarajadhani ॥ 30 ॥

manimakararucirvitatya pasan
visrmaraketukarairmrgam himamsoh ।
sriya iva navakelaye jighrksuh
sukhayatu rangapuri cakasati nah ॥ 31 ॥

janapadasaridantaripapusyat
puraparipalananityajagarukan ।
praharanaparivaravahanadhyan
kumudamukhan gananayakan namami ॥ 32 ॥

ahrtasahajadasyah surayassrastabandha
vimalacaramadeha ityami rangadhama ।
mahitamanujayatiryaksthavaratvah srayante
suniyatamiti ha sma prahurebhyo namah stat ॥ 33 ॥

sri rangadivyabhavanambhuvi gopuranam
prakaritena nikarena gurutmateva ।
parsvaprasaritapatattrapuṭena bhaktya
nanatanubhirupagudhamupaghnayamah ॥ 34 ॥

prakaramadhyajiramandapoktya
sadviparatnakararatnasaila ।
sarvamsaha rangavimanasevam
prapteva tanmandiramavirasti ॥ 35 ॥

jitabahyajinadimanipratima
api vaidikayanniva rangapure ।
manimandapavapaganan vidadhe
parakalakavih pranamemahi tan ॥ 36 ॥

smerananaksikamalairnamatah punanan
damsṭragadabhrukuṭibhirdvisato dhunanan ।
candrapracandamukhatah pranamami ranga-
dvaravalisu catasrsvadhikarabhajah ॥ 37 ॥

sarvatmasadharananathagosṭhi-
pure’pi duspuramahavakasam ।
asthanamanandamayam sahasra-
sthunadina”mnatamavapnavani ॥ 38 ॥

viharati harau laksmya lilatapatrapariskriya-
vinimayavidhasunasunikriyasaphalotpalam ।
atha munimanah padmesvabjasahayaviharaja-
sramaharataṭim yamastamaindavimaravindinim ॥ 39 ॥

tapatrayimaindavapuskarinyam
nimajjya nirvapayita’smi yasyah ।
abhyasato’pamaghamarsaninam
candrah sudhadidhititamavapa ॥ 40 ॥

purvena tam tadvadudaranimna-
prasannasitasayamagnanathah ।
parankusadyah prathame pumamso
nisedivamso dasa mam dayeran ॥ 41 ॥

adharasaktimupari prakrtim parena
tam kurmamatra phaninam prthivim phanasu ।
prthvyam payodhimadhi tannalinam nidhaya
sri rangadhama sunivisṭamabhisṭavani ॥ 42 ॥

parena nakam puri hemamayyam
yo brahmakoso’styaparajitakhyah ।
sri ranganamna tamapauruseyam
vimanarajam bhuvi bhavayani ॥ 43 ॥

anadyamnatatvatpurusaracanadosarahitam
jane tamstan kaman vidadhadapi sayujyahrdayam ।
asandehadhyasam bhagavadupalambhasthalamami
pratimah sri rangam srutisatasamanarddhi saranam ॥ 44 ॥

api phanipatibhavacchubhramantah sayaloh
marakatasukumaraih rangabharturmayukhaih ।
sakalajaladhipanasyamajimutajaitram
pulakayati vimanam pavanam locane nah ॥ 45 ॥

vyapi rupamapi gospadayitva
bhaktavatsalatayojjhitavelam ।
tadvisantapanrkesarirupam
gopuropari vijrmbhitamide ॥ 46 ॥

ahamalamavalambah sidatamityajasram
nivasaduparibhage gopuram rangadhamnah ।
kvacana nrparipaṭivasitam kvapi simha-
kramasurabhitamekam jyotiragre cakasti ॥ 47 ॥

samsodhya pavanamanoharadrsṭipataih
devaya mamapi nivedayatam gurunam ।
savyottare bhagavato’sya kaṭaksaviksa-
panktim prapadya paritah parito bhaveyam ॥ 48 ॥

sri rangarajakaranamritasakhikabhyo
laksmya svahastakalitasravanavatamsam ।
punnagatallajamajasrasahasragiti-
sekotthadivyanijasaurabhamamanamah ॥ 49 ॥

sri rangacandramasamindiraya vihartum
vinyasya visvacidacinnayanadhikaram ।
yo nirvahatyanisamangulimudrayaiva
senanyamanyavimukhastamasisriyama ॥ 50 ॥

sainyadhurinapranasahayam sutravatimasisriyamambam ।
sripadalaksalanchitasevaprotalasaddorvallivilasam ॥ 51 ॥

vidadhatu sukham visvaksenasya te prathame bhaṭah
karimukhajayatsenau kalahvasimhamukhau ca nah ।
jagati bhajatam tattatpratyuhatuladavanalah
disi disi divaratram sri rangapalanakarmaṭhah ॥ 52 ॥

srutimayamatiharsaprasrayasmeravaktram
manimukuramivagre mangalam rangadhamnah ।
saranamabhigatah smo yatra rupasvarupa-
svagunamahimadarsi modate rangasayi ॥ 53 ॥

tarksyapaksativadasya vallabham
rudraya saha sukirtimarcaye ।
harsabaspamapi kirtimarthinam
yanmukhena kamala kaṭaksayet ॥ 54 ॥

svastrarupasphuranmauli ma sabda iti
uddhunanam surastarjanimudraya ।
nathanidrocitonnidratamreksanam
sancarantim stumastam ca pancayudhim ॥ 55 ॥

astragramagresaram nathaviksa-
sidhuksibodvelanrttabhiramam ।
cakram daityacchedakalmasitangam
bhramyajjvalamalabhari prapadye ॥ 56 ॥

hanubhusavibhisanayoh syam yatamaviha moksamupeksya ।
raghunayakaniskrayabhutam bhuvi rangadhanam ramayete ॥ 57 ॥

ito bahih panca paranci khani pratyanci tani syurito’ntarittham ।
aupadhikebhyo nirupadhibhogye pratyaharadvetradharam namami ॥ 58 ॥

sesasayalocanamrtanadirayakulitalolamananam ।
alambamivamodastambhadvayamantarangamabhiyamah ॥ 59 ॥

sri rangantarmandiram diprasesam sribhumitadramyajamatrgarbham ।
pasyema sridivyamanikyabhusamanjusayastulyamunmilitayah ॥ 60 ॥

lilalatakrpanibhrngarapatadgraharpitakaragrah ।
protavatamsitakucah padabjasamvahinirvayam stumahe ॥ 61 ॥

mukulitanalinah sakaumudika
iva sunisa vimaladika navapi ।
sirasi krtanamasyadekahasta
itarakaroccalacamarah srayeyam ॥ 62 ॥

utphullapankajataṭakamivabhiyani
sri rangarajamiha daksinasavyasimnoh ।
laksmim vihararasikamiva rajahamsim
chayamivabhyudayinimavanim ca tasyah ॥ 63 ॥

piba nayana puraste rangadhuryabhidhanam
sthitamiva pariphullatpundarikam taṭakam ।
sriyamapi viharantim rajahamsimivasmin
pratiphalanamivasyah pasya visvambharam ca ॥ 64 ॥

sausilyasitalamavelakrpataranga-
samplavitakhilamakrtrimabhuma nimnam ।
laksmya ca vasitamabhuma vigahamanah
sri rangarajamisapadmasarah prasannam ॥ 65 ॥

simhasane kamalaya ksamaya ca visvam
ekatapatrayitumasmadasunnisannam ।
laksmisvayamvarasanathitayauvanasri-
saundarya sampadavaliptamivalihiya ॥ 66 ॥

apadamulamanimaulisamullasantya
svatantryasauhrdatarangitaya’ngabhangya ।
sakhyam samastajanacetasi sandadhanam
sri rangarajamanimesamanusriyasma ॥ 67 ॥

ksitikamalanivasakalpavallisalilo-
lluṭhanadasadisodyadyauvanarambhajrmbhah ।
sramamapaharatam me rangadhameti tattad-
varamayaphalanamrah patralah parijatah ॥ 68 ॥

sambhasamanamiva sarvavasamvadena
mandasmitena madhurena ca viksanena ।
divyastrapuspitacaturbhujamatyudaram
rangaspadam mama subhasrayamasrayani ॥ 69 ॥

ete sankhagadasudarsanabhrtah ksemankara bahavah
padadvandvamidam saranyamabhayam bhadram ca vo he janah ।
ityucisyabhayankare karatale smerena vaktrena tad-
vyakurvanniva nirvahenmama dhuram sri rangasarvamsahah ॥ 70 ॥

angairahamprathamikacaritatmadanaih
amodamananavayauvanasavalepaih ।
hai parijatamiva nutanatayamana-
sakhasatam hrdi dadhimahi rangadhuryam ॥ 71 ॥ var। kathamadhimahi
aloka hrdayalavo rasavasadisanamisatsmitam
pracchayani vacamsi padmanilaya cetah saravyam vapuh ।
caksusmanti gatagatani ta ime sri rangasrngara te
bhava yauvanagandhinah kimaparam sincanti cetamsi nah ॥ 72 ॥

ayatkiriṭamalikollasadurdhvapundram
akarnalocanamanankusakarnapasam ।
utphullavaksasamudayudhabahumarha-
nnivim ca rangapadamabjapadam bhajamah ॥ 73 ॥ var। pati
abjanyastapadabjamancitakaṭisamvadikauseyakam
kincittandavagandhisamhananakam nirvyajamandasmitam ।
cudacumbimukhambujam nijabhujavisrantadivyayudham
sri range saradah satam tata itah pasyema laksmisakham ॥ 74 ॥

agre tarksyena pascadahipatisayanenatmana parsvayosca
sribhumibhyamatrptya nayanaculakanaih sevyamanamrtaugham ।
vaktrenavihsmitena sphuradabhayagadasankhacakrairbhujagraih
visvasmai tisṭhamanam saranamasarana rangarajam bhajamah ॥ 75 ॥

artapasrayamarthikalpakamasahyagaskaraksmatalam
sadyah samsritakamadhenumabhiyatsarvasvamasmaddhanam ।
sri rangesvaramasrayema kamalacaksurmahijivitam
sri range sa sukhakarotu suciram dasyam ca dhattam mayi ॥ 76 ॥

svaphanavitanadipramanimalisudamaruci-
mradimasugandhibhogasukhasayitarangadhanam ।
madabharamantharocchvasitanihsvasitottaralam
phanipatidolikatalimamasvasimah pranatah ॥ 77 ॥

vaṭadaladevakijaṭharavedasirah kamala-
stanasaṭhakopavagvapusi rangagrhe sayitam ।
varadamudaradirghabhujalocanasamhananam
purusamupasisiya paramam pranatartiharam ॥ 78 ॥

udadhiparamavyomnorvismrtya padmavanalaya-
vinimayamayim nidram sri ranganamani dhamani ।
phaniparivrdhaspharaprasvasanihsvasitakrama-
skhalitanayanam tanvanmanvita nah paramah puman ॥ 79 ॥

jaladhimiva nipitam niradenadrimabdhau
nihitamiva sayanam kunjaram vadrikunje ।
kamalapadakaraksam mecakam dhamni nile
phaninamadhisayanam purusam vandisiya ॥ 80 ॥

sri rangesaya iha sarma nirmimitamatamradharapadapanividrumo nah ।
kaverilaharikaropalalyamano gambhiradbhuta iva tarnako’rnavasya ॥ 81 ॥

sincedimam ca janamindiraya taṭitvan
bhusamanidyutibhirindradhanurdadhanah ।
sri rangadhamani dayarasanirbharatva-
dadrau sayaluriva sitalakalameghah ॥ 82 ॥

amauliratnamakaratpunara ca padbhyam
dhamakramonnamadudaramanoharangam ।
sri rangasesasayanam nayanaih pibamah
pasyanmanahpravanamoghamivamrtasya ॥ 83 ॥

aravinditamanghripanipadmai-
rapi tapinchitamancitangakantya ।
adharena sa bandhujivitam srih
niyatam nandanayeta rangacandram ॥ 84 ॥

anyonyaranjakaruco’nupamanasobhah
divyasragambarapariskaranangaragah ।
samsparsatah pulakita iva cinmayatvat
rangendukantimadhikamupabrmhayanti ॥ 85 ॥

drutakanakajagiriparimiladudadhi-
pracalitalaharivadahamahamikaya ।
snapayati janamimamapaharati tamah
phanisayamarakatamanikiranaganah ॥ 86 ॥

bhogindranihsvasita saurabhavardhitam sri
nityanusaktaparamesvarabhavagandhi ।
saurabhyamaplutadisavadhi ranganetuh
anandasampadi nimajjayate manamsi ॥ 87 ॥

rangabharturapi locanacarcam sahasavalisu lekhayamanam ।
puspahasa iti nama duhanam saukumaryamativanmanasam nah ॥ 88 ॥

ekaikasminparamavayave’nantasaundaryamagnam
sarvam draksye kathamiti mudha mamatha mandacaksuh ।
tvam saubhratravyatikarakaram rangarajangakanam
tallavanyam parinamayita visvaparinavrtti ॥ 89 ॥

vapurmandarasya prathamakusumollasasamayah
ksamalaksmibhrngisakalakaranonmadanamadhu ।
vikasah saundaryasraji rasikatasidhuculako
yuvatvam rangendoh surabhayati nityam subhagatam ॥ 90 ॥

kiriṭacudaratnarajiradhirajyajalpika ।
mukhendukantirunmukham tarangiteva ranginah ॥ 91 ॥

sikharatnoddipram disi disi ca manikyamakari-
lasacchrngam rangaprabhumanikiriṭam manumahe ।
samuttungasphitam cidacidadhirajasriya iva
priyakridam cudamanimapi nitambam tamabhitah ॥ 92 ॥

viharatu mayi ranginasculikabhramarakatilakordhvapundrojjvalam ।
mukhamamrtataṭakacandrambujasmayaharasucimugdhamandasmitam ॥ 93 ॥

mukhapundarikamupari trikanṭakam tilakasca kesarasamah samauktikah ।
iha rangabharturabhiyanmadhuvrataprakarasriyam bhramarakani bibhrati ॥ 94 ॥

hrdayam prasadayati rangapatermadhurordhvapundratilakam lalitam ।
alikardhacandradalasamvalitamamrtasrutim yadabhisankayate ॥ 95 ॥

sarasiruhe samavanamya madadupari pranrtyadalipanktinibhe ।
sphurato bhruvavupari locanayoh savilasalasyagati rangabhrtah ॥ 96 ॥

smarasaranalinabhramannetrayoh parisaranamadiksucapacchavi ।
yugamudayati rangabharturbhruvoh gurukulamiva sarnganrttasriyah ॥ 97 ॥

krpaya paraya karisyamane sakalangam kila sarvato’ksi netre ।
prathamam sravasi samastrnate iti dairghyena vidanti ranganetuh ॥ 98 ॥

sravonasarodhattadavadhikadolayitagate
visalasphitayadrucirasisiratamradhavale ।
mitho baddhaspardhasphuritasapharadvandvalalite
kriyastam sri rangapranayinayanabje mayi dayam ॥ 99 ॥

karunamrtakulamudvahaisa pranamatsvagatiki prasannasita ।
mayi rangadhanopakarnika’ksnoh saritorviksanavicisantatih stat ॥ 100 ॥

vilasati nasa kalpakavalli mugdheva ranganilayasya ।
smitamapi tannavakusumam cubukakapolam ca pallavollasitam ॥ 101 ॥

nayanasapharividdhau karnapasavaruddhau
rusa iva luṭhato’rcirmanjarirudgirantau ।
parimiladalakalisaivalamamsavelam
anumanimakaroddhau rangadhuryamrtabdheh ॥ 102 ॥

adharamadhurambhojam tatkarnapasamrnalika-
valayamabhi mamastam rangenduvaktrasarasciram ।
nayanasapharam nasasaivalavallari karnika-
makaramalakasreniparyantanilavanavali ॥ 103 ॥

ramayatu sa mam kanṭhah sri ranganeturudancita-
kramukatarunagrivakambupralambamalimlucah ।
pranayavilagallaksmivisvambharakarakandali-
kanakavalayakridasankrantarekha ivollasan ॥ 104 ॥

adhisṭhanastambhau bhuvanaprthuyantrasya kamala-
karenoralane arikarighaṭonmathamusalau ।
phanindrasphitasragvyatikaritasandigdhavibhavau
bhujau me bhuyastamabhayamabhi rangapranayinah ॥ 105 ॥

pratijaladhito velasayyam vibhisanakautukat
punariva puraskartum sri ranginah phanipungave ।
samupadadhatah kancitkancitprasarayato bhuja-
dvayamapi sada danasraddhalu dirghamupasmahe ॥ 106 ॥

kusumabharalasau sphaṭikavedisayau viṭapa-
vamarataroh param parihasatprthu rangabhujah ।
bahumanimudrikakanakakankanadorvalayaih
kisalayi dordvayam phanini nirbharasuptamimah ॥ 107 ॥

madraksavratakautuke sukaṭake vikrantikarnejape
sarngajyakinakarkasimni sumanassranmohane mardave ।
dordvandvam bahusah pralobhya kamalalilopadhanam bhavat
taccitralakamudritam vijayate sri rangasamsanginah ॥ 108 ॥

bhavartanam vaktramrtasarasi margam disadiva
svayam vaktrenedam varadamiti sandarsitamiva ।
karambhojam pankeruhavanarusa paṭalamiva
srayami sri rangesayiturupadhanikrtamaham ॥ 109 ॥

kiriṭam sri rangesayiturupadhanikrtabhujah
vidhisadhisatvaddhaṭata iti samsprsya vadati ।
nihinanam mukhyam saranamiti bahustaditarah
sphuṭam brute padambujayugalamajanunihitah ॥ 110 ॥

malayajasasiliptam malatidamatalpam
sumanisaravitanam kaustubhasvastidipam ।
danujavrsavisanollekhacitram ca laksmi-
lalitagrhamupase rangasarvamsahorah ॥ 111 ॥

haraspharitaphenamamsulaharimalarddhi muktaphala-
srenisikaradurdinam tata ito vyakirnaratnotkaram ।
avihkaustubhalaksmi rangavasaternissimabhumadbhutam
vakso mandaramathyamanajaladhislagham vilokemahi ॥ 112 ॥

vaksahsthalyam tulasikamalakaustubhairvaijayanti
sarvesatvam kathayatitaram rangadhamnastadastam ।
kurmavyaghrinakhaparimilatpancaheti yasoda-
naddha maugdhyabharanamadhikam nah samadhim dhinoti ॥ 113 ॥

kiyanbharo mama jagadandamandali-
tyatrptitah krsitamivodaram vibhoh ।
riraksisocitajagatiparamparam
paramiva prathayati nabhipankajam ॥ 114 ॥

trividhacidacidvrndam tundavalambivalitrayam
viganayadivaisvaryam vyakhyati rangamahesituh ।
pranatavasatam brute damodaratvakarah kinah
tadubhayagunakrsṭam paṭṭam kilodarabandhanam ॥ 115 ॥

trayo devastulyastritayamidamadvaitamadhikam
trikadasmattattvam paramiti vitarkan vighaṭayan ।
vibhornabhipadmo vidhisivanidanam bhagavatah
tadanyadbhrubhangiparavaditi siddhantayati nah ॥ 116 ॥

garbhe krtva goptumanantam jagadanta-
rmajjadbhramya vanchati samyam nanu nabhih ।
utksipyaitatpreksitumudyadbhramibhuyam
nabhipadmo ramhati rangayatanabdheh ॥ 117 ॥

madamiva madhukaiṭabhasya rambhakarabhakarindrakarabhirupyadarpam ।
sphuṭamiva paribhuya garvagurvoh kimupamimimahi rangakunjarorvoh ॥ 118 ॥

kaṭikantisamvadicaturyanivilasadratnakancikalapanulepam ।
mahabhram lihanmerumanikyasanurivabhati pitambaram rangabandhoh ॥ 119 ॥

bharmasthalamsuparivesa ivamburaseh
sandhyambuvahanikurumbamivambarasya ।
sampakadambakamivambumuco mana nah
pitambaram pibati rangadhurandharasya ॥ 120 ॥

vaibhusanyam kantirangi nimagna visvadrici kvapi sonmadavrttih ।
jane janudvandvavartavivarto jatah srimadrangatungalayasya ॥ 121 ॥

sri rangesayajanghe sribhumyamarsaharsakanṭakite ।
tatkelinalinamamsalanaladvayalalitamacaratah ॥ 122 ॥

vandaruvrndarakamaulimalayunjanacetah kamalakarebhyah ।
sankrantaragaviva padapadmau sri rangabharturmanavai navai ca ॥ 123 ॥

yadvrndavanapanditam dadhiravairyattandavam siksitam
yallaksmikarasaukhyasaksi jalajapraspardhamanarddhi yat ।
yadbhaktesvajalasthalajnamapi yaddutyaprasangotsukam
tadvisnoh paramam padam vahatu nah sri rangino mangalam ॥ 124 ॥

sinjanasrutisinjinimaniravairvajraravindadhvaja-
cchatrikalpakasankhacakramukuraisstaistaisca rekhamayaih ।
aisvaryena jayam trivikramamukham ghusyadbhiramreditam
sri rangesayapadapankajayugam vandamahe sundaram ॥ 125 ॥

punani bhuvananyaham bahumukhiti sarvanguli
jhalajjhalitajahnavilaharivrndasandehadah ।
diva nisi ca ranginascaranacarukalpadruma-
pravalanavamanjarih nakharucirvigahemahi ॥ 126 ॥

sri rangendoh padakisalaye nilamanjiramaitrya
vande vrntapranayimadhupavratarajivajaitre ।
nityabhyarcanatavidhimukhastomasamsayyamanaih
hemambhojairnibidanikaṭe ramasitopanitaih ॥ 127 ॥

iti sri rangarajastave purvasatakam samaptam ।

atha sri rangarajastave uttarasatakam ।

sriparasarabhaṭṭaryah sri rangesapurohitah ।
srivatsankasutah sriman sreyase me’stu bhuyase ॥

hartum tamassadasati ca vivektumiso
manam pradipamiva karuniko dadati ।
tenavalokya krtinah paribhunjate tam
tatraiva ke’pi capalassalabhibhavanti ॥ 1 ॥

ya vedabahyah smrtayo’rhadadervedesu yah kasca kudrsṭayah ।
var kudrsṭayastah?
agaskrtam ranganidhe tvadadhvanyandhankaranyah
smrtavan manustat ॥ 2 ॥

pratyaksapramathanapasyatoharatva-
nnirdosasrutivimatesca bahyavartma ।
dustarkaprabhavataya ca vaktrdosa-
sprsṭya ca prajahati rangavinda vrddhah ॥ 3 ॥

avayavitayedankurvanairbahiskaranairvapu-
rniravayavako’hankararhah puman karanatigah ।
sphurati hi janah pratyasatterimau na vivincate
tadadhikurutam sastram rangesa te paralokini ॥ 4 ॥

pratyaksa srutirarthadhisca na tatha dosastadarthah
punardharmadharmaparavaresvaramukhah pratyaksabadhyo na ca ।
taccarvakamate’pi rangaramana pratyaksavat sa prama
yogonmilitadhistadarthamathava pratyaksamikseta sah ॥ 5 ॥

na sadasadubhayam va nobhayasmadbahirva jagaditi
na kilaikam koṭimaṭikate tat ।
iti nirupadhi sarvam sarvikato nisedhan
varada sugatapasascoralavam vilavyah ॥ 6 ॥

pratitiscedisṭa na nikhilanisedho yadi na ko
niseddha’to nesṭo nirupadhinisedhassadupadhau ।
nisedhe’nyatsidhyedvarada ghaṭabhange sakalavat
pramasunye pakse srutirapi mate’sminvijayatam ॥ 7 ॥

yogacaro jagadapalapatyatra sautrantikasta-
ddhivaicitryadanumitipadam vakti vaibhasikastu ।
pratyaksam tatksanikayati te ranganatha trayo’pi
jnanatmatvaksanabhidurate caksate tan ksipamah ॥ 8 ॥

jagadbhankuram bhangura buddhiratmetyasadvettrabhave
tatha vedyavittyoh ।
ksanadhvamsatasca smrtipratyabhijnadaridram
jagatsyadidam rangacandra ॥ 9 ॥

ahamidamabhivedmityatmavittyorvibhede
sphurati yadi tadaikyam bahyamapyekamastu ।
pramitirapi mrsa syanmeyamithyatvavade
yadi tadapi saheran dirghamasmanmatayuh ॥ 10 ॥

etadramastram dalayatu kalirbrahmamimamsakamsca
jnaptirbrahmaitajjvaladapi nijavidyaya bambhramiti ।
tasya bhrantim tam slathayati jitadvaitavidyastu jivo
yadyaddrsyam tadvitathamiti ye jnapayancakrurajnah ॥ 11 ॥

angikrtya tu saptabhangikusrtim syadastinastyatmikam
visvam tvadvibhavam jagajjinamate naikantamacaksate ।
bhinnabhinnamidam tatha jagaduse vandhya mamambetiva-
nnutnabrahmavide rahah paramidam rangendra te caksatam ॥ 12 ॥

kanacaracaranaksau bhiksamanau kutarkaih
srutisirasi subhiksam tvajjagatkaranatvam ।
anusu viparinamya vyomapurvam ca karyam
tava bhavadanapeksam rangabhartarbruvate ॥ 13 ॥

vede kartradyabhavadbalavati hi nayaistvanmukhe niyamane
tanmulatvena manam taditaradakhilam jayate rangadhaman
tasmatsankhyam sayogam sapasupatimatam kutracitpancaratram
sarvatraiva pramanam tadidamavagatam pancamadeva vedat ॥ 14 ॥

sancasṭe nesvaram tvam purusaparisadi nyasya yadva”nyaparyat
sankhyo yogi ca kakva pratiphalanamivaisvaryamuce kayacit ।
bhiksau saivassurajambhavamabhimanute rangarajatiragat
tvam tvamevabhyadhastvam nanu paravibhavavyuhanadhyambhavisnum ॥ 15 ॥

iti mohanavartmana/varsmana tvaya’pi grathitam bahyamatam trnaya manye ।
atha vaidikavarmavarmitanam manitahe kudrsam kimisa vartma ॥ 16 ॥

samskaram pratisancaresu nidadhatsargesu tatsmaritam
rupam nama ca tattadarhanivahe vyakrtya rangaspada ।
suptodbuddhavirincapurvajanatamadhyapya tattaddhitam
sasannasmrtakartrkan vahasi yadvedah pramanam tatah ॥ 17 ॥

siksayam varnasiksa padasamadhigamo vyakriyanirvacobhyam
chandaschandascitau syadgamayati samayam jyautisam ranganatha ।
kalpe’nusṭhanamuktam hyucitagamitayornyayamimamsayossyat
arthavyaktih puranasmrtisu tadanugastvam vicinvanti vedah ॥ 18 ॥

adau vedah pramanam smrtirupakurute setihasaih puranaih
nyayaissardham tvadarcavidhimupari paraksiyate purvabhagah ।
urdhvo bhagatsvadihagunavibhavaparijnapanaistvatpadaptau
vedyo vedaisca sarvairahamiti bhagavan svena ca vyacakartha ॥ 19 ॥

kriya tacchaktirva kimapi tadapurvam pitrsura-
prasado va kartuh phalada iti rangesa kudrsah ।
tvadarcesṭapurte phalamapi bhavatpritijamiti
trayivrddhastattadvidhirapi bhavatpreranamiti ॥ 20 ॥

ajna te sanimittanityavidhayah svargadikamyadvidhih
so’nujna saṭhacittasastravasatopayo’bhicarasrutih ।
sarviyasya samastasasituraho sri rangasarvasva te
raksakutanivedini srutirasau tvannityasastistatah ॥ 21 ॥

atraste nidhiritivatpumarthabhute siddhartha api gunarupavrttavadah ।
rangesa tvayi sakalassamanvayante nopasaphalavidhibhirvisesa esam ॥ 22 ॥

deho dehini karane vikrtayo jatirgunah karma ca
dravye nisṭhitarupabuddhivacanastatsthyat tathedam jagat ।
visvam tvayyabhimanyase jagadise tenadvitiyastatah
mayopadhivikarasankarakatha ka nama rangesvara ॥ 23 ॥

sthityutpattipravrttigrasananiyamanavyapanairatmanaste
seso’sesah prapanco vapuriti bhavatastasya cabhedavadah ।
sarvam khalvaitadatmyam sakalamidamaham tattvamasyevamadyah
vyakhyata rangadhamapravana vijayibhirvaidikaissarvabhaumaih ॥ 24 ॥

sarajakamarajakam punaranekarajam tatha
yathabhimatarajakam jagadidam jajalpurjadah ।
jagavavasacitratataratamatvatarkangika
srutiscidaciti tvaya varada nityarajanvati ॥ 25 ॥

brahmadyassrjyavarge bhrukuṭibhaṭatayodghaṭita navatara-
prastave tena na tvam na ca tava sadrsa visvamekatapatram ।
laksminetra tvayeti srutimunivacanaistvatparairarpayamah
sri rangambhodhicandrodaya jalamucitam vadikautaskutebhyah ॥ 26 ॥

dosopadhavadhisamatisayanasankhya
nirlepamangalagunaughadughassadetah ।
jnanaisvarisakanaviryabalarcisastvam
rangesa bhasa iva ratnamanarghayanti ॥ 27 ॥

yugapadanisamaksaih svaih svato va”ksakarye
niyamamaniyamam va prapya rangadhiraja ।
karatalavadasesam pasyasi svaprakasam
tadavaranamamogham jnanamamnasisuste ॥ 28 ॥

nayanasravano drsa srnosi atha te rangapate mahesituh ।
karanairapi kamakarinah ghaṭate sarvapathinamiksanam ॥ 29 ॥

sarvajnyenajnamulam jagadabhidadhato varitassaksimatrat
sankhyoktatkaranam tvam parayati bhagavannaisvari rangasayin
apreryo’nyaih svatantro’pratihati sadasatkarmacaitrya vicitram
yatrecchalesatastvam yugapadaganayan visvamaviscakartha ॥ 30 ॥

karye’nante svatanumukhatastvamupadanamahuh
sa te saktissukaramitaracceti velam vilanghya ।
iccha yavadviharati sada rangarajanapeksa
saivaisanadatisayakari sornanabhau vibhavya ॥ 31 ॥

svamahimasthitirisa bhrsakriyo’pyakalitasrama eva bibharsi yat ।
vapuriva svamasesamidam balam tava parasritakaranavaranam ॥ 32 ॥

mrganabhigandha iva yatsakalarthan nijasannidheravikrto vikrnosi ।
priyaranga viryamiti tattu vadante savikarakaranamito vinivaryam ॥ 33 ॥

sahakaryapeksamapi hatumiha tadanapeksakartrta ।
rangadhana jayati teja iti pranatartijit pratibhaṭabhibhavukam ॥ 34 ॥

martyautthayam virincavadhikamupari cotpreksya mimamsamana
rangendranandavalli tava gunanivaham yauvananandapurvam ।
na svartham sprasṭumisṭe skhalati pathi param mukalayam nililye
hantaivam tvadgunanamavadhigananayoh ka katha cittavacoh ॥ 35 ॥

nyadhayisata ye guna nidhinidhayamaranyakesvami
mradimacaturipranatacapalaksantayah ।
dayavijayasaundariprabhrtayo’pi ratnaughavat
jagadvyavahrtiksama varada rangaratnapane ॥ 36 ॥

yamasrityaivatmambharaya iva te sadgunaganah
prathante so’nantasvavasaghanasantoditadasah ।
tvameva tvam vettha stimitavitarangam varada bhoh
svasamvedyasvatmadvayasabahulanandabharitam ॥ 37 ॥

aghrayesvaragandhamisasadrsam manyastavendradayo
muhyanti tvamanavilo niravadherbhumnah kanehatya yat ।
citriyemahi natra rangarasika tvam tvanmahimnah parah
vaipulyanmahitah svabhava iti va kinnama satmyam na te ॥ 38 ॥

sadgunyadvasudevah para iti sa bhavan muktabhogyo baladhyat
bodhat sankarsanastvam harati vitanuse sastramaisvaryaviryat ।
pradyumnassargadharmau nayasi ca bhagavancchaktitejo’niruddhah
bibhranah pasi tattvam gamayasi ca tatha vyuhya rangadhiraja ॥ 39 ॥

jagratsvapnatyalasaturiyaprayadhyatrkramavadupasyah ।
svamimstattatsahaparibarhah caturvyuham vahasi caturdha ॥ 40 ॥

acidavisesitan pralayasimani samsaratah
karanakaḷebarairghaṭayitum dayamanamanah ।
varada nijecchayaiva paravanakaroh prakrtim
mahadabhimanabhutakaranavalikorakinim ॥ 41 ॥

nimnonnatam ca karunam ca jagadvicitram
karma vyapeksya srjatastava rangasesin ।
vaisamyanirghrnatayorna khalu prasaktih
tadbrahmasutrasacivah srutayo grnanti ॥ 42 ॥

svadhine sahakarikaranagane kartussarire’thava
bhoktuh svanuvidhaparadhavidhayoh rajno yatha sasituh ।
daturva’rthijane kaṭaksanamiva sri rangasarvasva te
srasṭussrjyadasavyapeksanamapi svatantryamevavahet ॥ 43 ॥

pralayasamayasuptam svam sariraikadesam
varada cidacidakhyam svecchaya vistrnanah ।
khacitamiva kalapam citramatatya dhunvan
anusikhini sikhiva kridasi srisamaksam ॥ 44 ॥

bhuyo bhuyastvayi hitapare’pyutpathanatmanina-
srotomagnanapi pathi nayamstvam durasavasena ।
rugne toke sva iva janani tatkasayam pibanti
tattadvarnasramavidhivasah klisyase rangaraja ॥ 45 ॥

sarva tvatkam sakalacaritam rangadhaman durasa-
pasebhyassyanna yathi jagatam jatu murkhottaranam ।
nistandralostava niyamato nartulingapravaha
sargasthemaprabhrtisu sadajagara jaghaṭiti ॥ 46 ॥

suhrdiva nigaladyairunmadisnum nrsamsam
tvamapi nirayapurvairdandayan ranganetah ।
taditaramapi badhattrayase bhogamoksa-
pradirapi tava dandapupikatassuhrttvam ॥ 47 ॥

dhrtiniyamanaraksaviksanaissastradana-
pramrtibhiracikitsyan praninah preksya bhuyah ।
suramanujatirascam sarvatha tulyadharma
tvamavatarasi devo’jo’pi sannavyayatma ॥ 48 ॥

anujanuranuruparupacesṭa na yadi samagamamindira’karisyat ।
asarasamathava’priyambhavisnu dhruvamakarisyata rangarajanarma ॥ 49 ॥

gariyastvam parijananti dhirah param bhavam manujatvadibhusnum ।
ajanantastvavajananti mudhah janighnam te bhagavanjanma karma ॥ 50 ॥

madhyevirincagirisam prathamavatarah
tatsamyatah sthagayitum tava cetsvarupam ।
kim te paratvapisunairiha rangadhaman
sattvapravartanakrpaparipalanadyaih ॥ 51 ॥

madhuh kaiṭabhasceti rodham vidhuya trayidivyacaksurvidhaturvidhaya ।
smarasyanga rangisturangavatarah samastam jagajjivayisyasyakasmat ॥ 52 ॥

rangadhe timiraghasmarasitasvacchahamsatanurindurivodyan ।
vedabhabhiranujagrahitha”rtan jnanayajnasudhayaiva samrddhyan ॥ 53 ॥

vaṭadalamadhisayya rangadhaman sayita ivarnavatarnakah padabjam ।
adhimukhamudare jaganti matum nidadhitha vaisnavabhogyalipsaya va ॥ 54 ॥

unmulyahara mandaradrimahina tam sambadhanamuna
dorbhiscancalamalikaisca dadhinirmatham mathanambudhim ।
sri rangesvara candrakaustubhasudhapurvam grhaneti te
kurvanasya phalegrahirhi kamalalabhena sarvah sramah ॥ 55 ॥

devihastambujebhyascaranakisalaye samvahadbhyo’pahrtya
pratyasyanantabhogam jhatiti calapuṭe caksusi vistrnanah ।
aksipyorasca laksmyah stanakalasakanatkunkumastomapanka-
ddevah sri rangadhama gajapatighusite vyakulah stat puro nah ॥ 56 ॥

atantritacamupatiprahitahastamasvikrta
pranitamanipadukam kimiti cakulantah puram ।
avahanapariskriyam patagarajamarohatah
karipravarabrmhite bhagavatastvarayai namah ॥ 57 ॥

yam pasyanvisvadhuryam dhiyamasakrdatho mantharam manyamanah
hunkarasphalananghriprahatibhirapi tam tarksyamadhyaksipastvam ।
kincodancannudasthastamatha gajapaterbrmhite jrmbhamane
deva sri rangabandho pranamati hi jane kandisiki dasa te ॥ 58 ॥

sri rangesaya saranam mamasi vatyavyalolatkamalataṭakatandavena ।
sragbhusambaramayathayatham dadhanah dhinmamityanugajagarjamajagantha ॥ 59 ॥

minatanustvam navi nidhaya sthiracaraparikaramanumanu bhagavan
vedasanabhisvoktivinaudairakalitalayabhayalavamamumavahah ॥ 60 ॥

srinayanabhodbhasuradirghapravipulasurucirasucisisiravapuh ।
paksanigirnodgirnamahabdhisthalajalaviharanaratagatiracarah ॥ 61 ॥

cakartha sri ranginnikhilajagadadharakamaṭho
bhavan dharman kurmah punaramrtamanthacaladharah ।
jagantha sreyastvam marakatasilapiṭhalalitam
jaladudyallaksmipadakisalayanyasasulabham ॥ 62 ॥

hrdi suraripordamsṭrotkhate ksipan pralayarnavam
ksitikucataṭimarcan daityasrakunkumacarcaya ।
sphuṭadhutasaṭabhramyadbrahmastavonmukhabrmhitah
saranamasi me rangistvam mulakolatanurbhavan ॥ 63 ॥

nrharidasayoh pasyannautpattikam ghaṭanadbhutam
naramuta harim drsṭvaikaikam samudvijate janah ।
iti kila sitaksiranyayena sangamitangakam
sphuṭasaṭamahadamsṭram rangendrasimhamupasmahe ॥ 64 ॥

dvisanadvesodyannayanavanavahniprasamana
bhramallaksmivaktraprahitamadhugandusasusamaih
nakhaksunnaratiksatajapaṭalairaplutasaṭa-
cchaṭaskandho rundhe duritamiha pumspancavadanah ॥ 65 ॥

nakhagragraste’pi dvisati nijabhaktadruhi rusah
prakarsadvisnutvadvigunaparinahotkaṭatanuh ।
viruddhe vaiyagrisughaṭitasamanadhikarane
nrsimhatve bibhradvarada bibharamasitha jagat ॥ 66 ॥

daityaudaryendrayacnavihatimapanayan vamano’rthi tvamasih
vikrante padapadme trijagadanusamam pamsulikrtya lilye ।
nabhipadmasca manaksamamiva bhuvanagramamanyam sisrksuh
tasthau rangendra vrtte tava jayamukharo dindimastatra vedah ॥ 67 ॥

bhavan ramo bhutva parasuparikarma bhrgukula-
dalavidbhupalan pitrganamatarpsittadasrja ।
bhuvo bharakrantam laghu talamupaciklrpaditi
dvisamugrampasyo’pyanagha mama ma jiganadagham ॥ 68 ॥

manujasamayam krtva nathavateritha padmaya
kvacana vipine sa cedantardhinarma vinirmame ।
kimatha jaladhim badhva rakso vidhisavaroddhatam
balimukhakulocchisṭam kurvan ripum nirapatrayah ॥ 69 ॥ ॥ ॥।trapah?
yadyute vijayapadanaganana kalingadantankuraih
yadvislesalavo’pi kaliyabhuve kolahalayabhavat ।
dutyenapi ca yasya gopavanitah krsnagasam vyasmaran
tam tvam ksemakrsibalam haladharam rangesa bhaktasmahe ॥ 70 ॥

akanṭhavaribharamantharameghadesyam
pitambaram kamalalocanapancaheti ।
brahma stanandhayamayacata devaki tvam
sri rangakanta sutakamyati ka’paraivam ॥ 71 ॥

sailo’gnisca jalambabhuva munayo mudhambabhuvurjadah
prajnamasuragassagopamamrtamasurmahasivisah ।
govyaghrassahajambabhuvurapare tvanyambabhuvuh prabho
tvam tesvanyatamambabhuvitha bhavadvenukvanonmathane ॥ 72 ॥

kalkitanurdharanim laghayisyan kalikalusan vilunasi pura tvam ।
ranganiketa lunihi lunihityakhilamaruntudamadya lunihi ॥ 73 ॥

astam te gunarasivadgunaparivahatmanam janmanam
sankhya bhaumaniketanesvapi kuṭikunjesu rangesvara ।
arcyassarvasahisnurarcakaparadhinakhilatmasthitih
prinise hrdayalubhistava tatassilajjadibhuyate ॥ 74 ॥

srimadvyoma nasima vanmanasayossarve’vatarah kvacit
kale visvajaninametaditidhih sri rangadhamanyatha ।
artasvagatikaih krpakalusitairalokitairardrayan
visvatranavimarsanaskhalitaya nidrasi jagaryaya ॥ 75 ॥

sargabhyasavisalaya nijadhiya janannanantesayam
bharatya sahadharmacararataya svadhinasankirtanah ।
kalpaneva bahun kamandalugaladgangapluto’pujaya-
dbrahma tvam mukhalocananjalipuṭaih padmairiva’varjitaih ॥ 76 ॥

manukulamahipalavyanamramauliparampara-
manimakarikarocirnirajitanghrisaroruhah ।
svayamatha vibho svena sri rangadhamani maithili-
ramanavapusa svarhanyaradhananyasi lambhitah ॥ 77 ॥

manvanvavaye druhine ca dhanye vibhisanenaiva puraskrtena ।
gunairdaridranamimam janam tvam madhyesarinnatha sukhakarosi ॥ 78 ॥

tejah param tatsaviturvarenyam dhamna parenapranakhatsuvarnam ।
tvam pundarikeksanamamananti sri ranganatham tamupasisiya ॥ 79 ॥

atma’sya gantuh paritasthusasca mitrasya caksurvarunasya cagneh ।
laksmya sahautpattikagadhabandham pasyema range saradassatam tvam ॥ 80 ॥

yasyasmi patyurna tamantaremi sri rangatungayatane sayanam ।
svabhavadasyena ca yo’hamasmi sa san yaje jnanamayairmakhaistam ॥ 81 ॥

ayuh prajanamamrtam suranam rangesvaram tvam saranam prapadye ।
mam brahmane’smai mahase tadartham pratyancamenam yunajai parasmai ॥ 82 ॥

artim titirsuratha rangapate dhanayan atmambharirvividisurnijadasyakamyan ।
jnanityamun samamathassamamatyudaran gitasu deva bhavadasrayanopakaran ॥ 83 ॥

nityam kamyam paramapi katicittvayyadhyatmasvamatibhiramamah ।
nyasyasanga vidadhati vihitam sri rangendo vidadhati na ca te ॥ 84 ॥

pratyancam svam pancavimsam paracassancaksanastattvaraservivicya ।
yunjanascartambharayam svabuddhau svam va tvam va ranganatha’pnuvanti ॥ 85 ॥

atha mrditakasayah kecidajanadasya-
tvaritasithilacittah kirticintanamasyah ।
vidadhati nanu param bhaktinighna labhante
tvayi kila tatame tvam tesu rangendra kim tat ॥ 86 ॥

upadatte sattasthitiniyamanadyaiscidacitau
svamuddisya srimaniti vadati vagaupanisadi ।
upayopeyatve tadiha tava tattvam na tu guna-
vatastvam sri rangesaya saranamavyajamabhajam ॥ 87 ॥

paṭunaikavaraṭikeva klrpta sthalayoh kakanikasuvarnakoṭyoh ।
bhavamoksanayostvayaiva jantuh kriyate ranganidhe tvameva pahi ॥ 88 ॥

jnanakriyabhajanasampadakincano’ha-
micchadhikarasakananusayanabhijnah ।
rangesa purnavrnassaranam bhaveti
maukhyadbravimi manasa visayakulena ॥ 89 ॥

tvayi sati purusaharthe matpare cahamatma-
ksayakarakuhanarthanchraddadhadrangacandra ।
janamakhilamahamyurvancayami tvadatma-
pratimabhavadananyajnanivaddesikassan ॥ 90 ॥

atikramannajnam tava vidhinisedhesu bhavate’pi
abhidruhyanvagdhikrtibhirapi bhaktaya satatam ।
ajanan janan va bhavadasahaniyagasi rata-
ssahisnutvadrangapravana tava mabhuvamabharah ॥ 91 ॥

prakupitabhujagaphananamiva visayanamaham chayam ।
sati tava bhujasuraviṭapipracchaye rangajivita bhajami ॥ 92 ॥

tvatsarvasakteradhika’smadadeh kiṭasya saktirbata rangabandho ।
yattvatkrpamapyatikosakaranyayadasau nasyati jivanasam ॥ 93 ॥

sri rangesa tvadgunanamivasmaddosanam kah paradrsva yato’ham ।
oghe moghodanyavattvadgunanam trsnapuram varsatam nasmi patram ॥ 94 ॥

tvam cenmanusyadisu jayamanastatkarmapakam krpayopabhunkse ।
sri rangasayin kusaletarabhyam bhuyo’bhibhuyemahi kasya hetoh ॥ 95 ॥

ksama saparadhe’nutapinyupeya katham saparadhe’pi drpte mayi syat ।
tathapyatra rangadhinathanutapavyapayam ksametativela ksama te ॥ 96 ॥

balibhuji sisupale tadrgagaskare va
gunalavasahavasattvatksama sankucanti ।
mayi gunaparamanudantacintanabhijne
viharatu varadasau sarvada sarvabhaumi ॥ 97 ॥

daya paravyasanahara bhavavyatha sukhayate mama tadaham dayatigah ।
tatha’pyasau sukhayati duhkhamityatah dayasva mam gunamaya rangamandira ॥ 98 ॥

garbhajanmajaramrtiklesakarmasadurmigah ।
sveva devavasaṭkrtam tvam sriyo’rhamakamaye ॥ 99 ॥

anukrtya purvapumsah ranganidhe vinayadambhato’musmat ।
suna iva mama varamrddheh upabhogastvadvitirnayah ॥ 100 ॥

sakrtprapannaya tavahamasmityayacate cabhayadiksamanam ।
tvamapyapasyahamahambhavami rangesa visrambhavivekarekat ॥ 101 ॥

tava bharo’hamakarisi dharmikaissaranamityapi vacamudairiram ।
iti sasaksikayannidamadya mam kuru bharam tava rangadhurandhara ॥ 102 ॥

daya’nyesam duhkhaprasahanamananyo’si sakalaih
dayalustvam natah pranamadaparadhanavidusah ।
ksama te rangendo bhavati na taram natha na tamam
tavaudaryam yasmattava vibhavamarthisvamamathah ॥ 103 ॥

gunatungataya tava rangapate bhrsanimnamimam janamunnamaya ।
yadapeksyamapeksiturasya hi tatparipuranamisiturisvarata ॥ 104 ॥

tvam minapaniyanayena karmadhibhaktivairagyajuso vibharsi ।
rangesa mam pasi mitampacam yatpaniyasalam marubhusu tatsyat ॥ 105 ॥

iti sri rangarajastave uttarasatakam samaptam ।

iti sriparasarabhaṭṭaviracitam sri rangarajastavam sampurnam ।

Shri Rangarajastavam Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top