Templesinindiainfo

Best Spiritual Website

Shri Sharada Shatashlokistavah Lyrics in English | Hindu Shataka

Sri Sharada Shatashlokistavah in English:

srisaradasataslokistavah
karotu padavinyasankamalasanakamini ।
jihvagre mama karunyajjitacandrayutaprabha ॥ 1 ॥

pape’pi saradamba tvam krtva bahukrpam mayi ।
gariyasim capi vañcham purayasu krpanidhe ॥ 2 ॥

bahubhistvadvadanambujamullekhaih stotumaryajanahrdyaih ।
pratibham prayaccha mahyam karunajaladhe payojabhavajaye ॥ 3 ॥

campakasumakorakayukcakitamrgipreksanena samyuktam ।
sukakekininadajustam vanamiva tava bhati vadanabjam ॥ 4 ॥

nasikakhyavarasakhaya yutam khañjaritakhagayugmabhusitam ।
pakvabimbaphalasamyutam sive bhati bhuruha ivananam tava ॥ 5 ॥

bhaktakekikulatosanavratam padmasambhavahrdambarasritam ।
gadyapadyamayavarisandadanmeghavattava mukham vibhati me ॥ 6 ॥

netrotpalalankrtamadhyabhagam bhruvallikabambharapanktiramyam ।
paksmalisaivalayutam vibhati tavasyametatsarasiva vani ॥ 7 ॥

sucillikatoranasobhamanam visalaphalanganaramyaramyam ।
uttungamanikyakiritaharmyam vibhati vesmeva tavamba vaktram ॥ 8 ॥

nayanajhasayuto’yam dantamuktaphaladhyo
dasanavasananamasripravalaprabhayuk ।
pratipadamabhivrddhaih kantipuraih sametah
saradhiriva vibhati tvanmukham vaksavitri ॥ 9 ॥

kalaya kalivimokam kalakalanujate
kalaya subhasamrddhim bhumimadhye’khile’smin ।
kalaya rucisamrddhim svasvadharme jananam
kalaya sukhasamrddhim svasvadharme ratanam ॥ 10 ॥

sphura hrudayasaroje sarade subhravarne
kalasamamrtapurnam malikam bodhamudram ।
sarasijanibhahastairbibhrati pustakam ca
pranatahrdayamaccham kurvati turnameva ॥ 11 ॥

palaya mam karunabdhe parivarayutam tvihapi srngadrau ।
saradasasinibhavadane varade laghu sarade sadaye ॥ 12 ॥

aindrimasamaindavim va kalami-
tyadau bijam jatu matastvadiyam ।
vyajadva yo vyaharettasya vaktra-
ddivya vaco nihsarantyaprayatnat ॥ 13 ॥

sarade tava padambujayugmam bodhapusparasapurnamajasram ।
mamakam hrdayasamjñakamise naiva muñcatu sarah karunabdhe ॥ 14 ॥

kathitani madipsitani matarmuhuragre tava saradambike tvam ।
na hi purayase cirayase kim madaghaughatkimu saktyabhavato va ॥ 15 ॥

adyaiva matprarthitamamba dadya yadi tvaparam karunam vidhaya ।
velavihinam sukhamapnuyam hi naivatra sandehalavo’pi kascit ॥ 16 ॥

kamaniyakavitvadam javadramaniyambujatulyapadyutam ।
samaniyabhayapaharinim ramanim padmabhavasya bhavaye ॥ 17 ॥

kankse kamalajakamini kamaniyaih padyanikurumbaih ।
stotum vacam nikaram svayattam kalaya jagadamba ॥ 18 ॥

kamam mama phalatale likhatu lipim duhkhadam vidhih satatam ।
naham bibhemi matarlumpami tvatpadabjarajasa tam ॥ 19 ॥

kim kalpavrksamukhyaih kim karadhrtameruna sivenapi ।
kim kamalaya ca hrdi cetkinkarasarvestada vani ॥ 20 ॥

tungatatanikatacaram bhrngavaligarvaharanacanacikuram ।
srisaradabhidhanam bhagyam mama jayati srngasailagre ॥ 21 ॥

niranayi maya samastasastra-
nyapi viksya pranatartihari loke ।
pravihaya tavanghripankajatam
na param vastviti vani niscitam tat ॥ 22 ॥

padmasanasi khalu bharati vagadhise
padmasanapriyatame karalagnapadme ।
matkam mano’mbujamaho svayameva matah
srisaradamba vijahasi kimatra vacyam ॥ 23 ॥

aniya divyakusumani kiranti loka
ye tvatpadabjayugalam vacasam savitri ।
tanpraptarajapadavimstarasa kiranti
pauranganah kusumalajacayena nunam ॥ 24 ॥

ajñasidgauravi me tava khalu karunavaridhih saradamba
sastangam yogamaradupadisati bhavanaurasah sunurasyah ।
ityapyadyapi matarna hi khalu karuna jayate mayyanathe
kim va kuryam vadamba pranatabhayahare sarade capalo’ham ॥ 25 ॥

naham nigrhya karanani sarojajata-
jaye tvadiyapadapankajayorhi sevam ।
saknomi kartumalasajñasikhamanirya-
ttasmannisargakarunam kuru mayyanathe ॥ 26 ॥

vani sarasvati bharati vagvadini varijatajanijaye ।
kasmirapuranivasini kamitaphalavrndadayini namaste ॥ 27 ॥

saranam tvaccaranam me nanyadvagdevi niscitam tvetat ।
tasmatkuru karunam mayyananyasarane drutam matah ॥ 28 ॥

saradabhrasadabhravastravita karadurikrtapankajabhimana ।
caranambujalagnanakimaulirvarada syanmama sarada dayardra ॥ 29 ॥

sthapaya narakesu sadapyatha sukhakasthasu divyalokesu ।
na hi tatra me vicarah param tu cittam tavanghrigatamastu ॥ 30 ॥

srngadrivasalole bhrngahankaraharikacabhare ।
tungatiravihare gangadharasodari prasida mama ॥ 31 ॥

rsyasrngajanibhumivibhuse kasyapadimunivanditapade ।
pasyadanghrimukhapalanalole vasyapankajabhave’va sada mam ॥ 32 ॥

kambudambaranivartakakanthamambudhim niravadhi karunayah ।
ambudapratimakesasamuhamambujodbhavasakhim kalaye’ham ॥ 33 ॥

bharmagarvaharasamhananabham sarmadam padasarojanatebhyah ।
karmabhaktimukhapaddhatigamyam kurmahe manasi padmajajayam ॥ 34 ॥

sambhusodari sasankanibhasye mandabuddhivitaterapi sighram ।
vakpradayini krpamrtarase srngasailavaravasavilole ॥ 35 ॥

tustimehi vacasam janani tvam matkrtena vidhina’vidhina va ।
aiñjapena paripuraya vañcham mamakim ca mahatimapi sighram ॥ 36 ॥

tavaurasam sunumaho tvadiyabhaktagraganya mama desikendrah ।
prahuryato’to mayi saradamba papyagraganye’pi daya vidheya ॥ 37 ॥

tavaurasam mam sutamahuraryastvatpadabhaktagrasara yato’tah ।
sodhva madiyansakalaparadhanpuro bhavambasu giram savitri ॥ 38 ॥

bhaktestapathonidhipurnacandrah kavitvamakandavasantakalah ।
jadyandhakaravrajapadmabandhuramba pranamastava padapadme ॥ 39 ॥

mukhambujam bhatu jagajjananya hrdambuje me jitacandrabimbam ।
radambaradhahkrtapakvabimbam mahaghavidhvamsanacañcvajasram ॥ 40 ॥

yanena hamsam vadanena candram sronibharacchailapatim ca kamam ।
kañciddhasantim kalaye hrdabje candrardharajadvarakesapasam ॥ 41 ॥

vismrtya dehadikamamba samyaksamuccaramstavakamantrarajam ।
tunganadipunyatate kadaham susaikate svairagatirbhavami ॥ 42 ॥

srisadisamsevitapadapadme sribodhadanavratabaddhadikse ।
srikanthasodaryamitanukampe srisaradambasu krpam kurusva ॥ 43 ॥

hrdyani padyani vinihsaranti tvadanghrisampujakavaktrapadmat ।
vina prayatnam tarasa na citram tvamamba yasmadvacasam savitri ॥ 44 ॥

gamagamavivarjitairasubhirantarange’nisam
gajasyaguhanandibhih suravarairmuda cintite ।
gajajinadharanuje galitatrsnalokeksite
gatim mama subham matim sapadi dehi vagisvari ॥ 45 ॥

jalodbhavajabhamini pranatasaukhyabhumaprade
jadatvavinivaranavratanisaktaceto’mbuje ।
jagattrayanivasibhih satatasevyapadambuje
jagajjanani sarade janaya saukhyamatyadbhutam ॥ 46 ॥

madebhagamane’vane natatateranekaih sukhai-
ranaratamajamitam pravanahrtsaroje’mbike ।
kuto mayi krpa na te prasarati prasanne vada
prapañcajananaprabhupranayini prapadye’dya kam ॥ 47 ॥

kada va srungadrau vimalataratungaparisare
vasanmatarvacam sirasi nidadhano’ñjaliputam ।
giram devi brahmi pranatavarade bharati java-
tprasideti krosannimisamiva nesyami divasan ॥ 48 ॥

jagannatham ganga vividhavrjinoghaih parivrtam
yatha’raksatpurvam sakalamapi hatva”su duritam ।
punascante dattva karasarasijam purnakrpaya
janaih sadbhih prapyam paramapadavim prapitavati ॥ 49 ॥

tatha santam papam sakalamapi krtva mama java-
ddhrdambhoje lagnam kuru tava padambhoruhayugam ।
karambhoje pascatparamakrpaya devi vacasam
pradattva”lambam mam gamaya padavim nirmalataram ॥ 50 ॥

daviyamsam tvenam paramakrpaya desikamukha-
tsamaniyamba tvam tava padapayojatanikatam ।
avitva”piyantam samayamadhuna devi bhajase
yadaudasyam tarhi trijagati mamanyam vada gatim ॥ 51 ॥

kamam santu sura nirantaranijadhyanarcanakarino
lokansvepsitasarvasaukhyasahitankartum jagatyam kila ।
pujadhyanajapadigandharahitamstratum punastvam vina
nanyaddaivatamastipadmajamanahpadmarbhakarkaprabhe ॥ 52 ॥

karunyam mayi dhehi mataranisam padmodbhavapreyasi
prarabdham mama dustamasu samaya prajñam subham yaccha me ।
kartum kavyacayam rasaughabharitam saktim drdham bhaktima-
pyamhahsañcayavarinim tava padambhoje krpambhonidhe ॥ 53 ॥

kuryamadya kimamba bhaktirahitah pujam japam tarpanam
kim vairagyavivekagandharahitah kuryam vicaram sruteh ।
kim yogam prakaromi cañcalamanah srngadrivasapriye
tvatpadapranatim vihaya na gatirme’nya giram devate ॥ 54 ॥

jahyannaiva kadapi tavakapadam matarmano mamakam
mandyadhvantanivaranodyatadinesakharvagarvavali ।
gaurinatharamadhavabjabhavanaih sambhavyamanam muda
vakcaturyavidhanalabdhasuyasahsampuritasamukham ॥ 55 ॥

tungatiraviharasaktahrdaye srngarajanmavane
gangadharimukhamarendravinute’nangahitapaddhare ।
sangatitamanovihararasike gangatarangayita
bhrngahankrtibhedadaksacikure tungagiro dehi me ॥ 56 ॥

tvatpadambujapujanaptahrdayambhojatasuddhirjanah
svargam rauravameva vetti kamalanathaspadam duhkhadam ।
karagaramavaiti candranagaram vagdevi kim varnanai-
rdrsyam sarvamudiksate sa hi puna rajjuragadyaih samam ॥ 57 ॥

tvatpadamburuham vihaya saranam nastyeva me’nyaddhruvam
vacam devi krpapayojalanidhe kutrapi va sthapaya ।
apyurdhvam dhruvamandaladatha phanindradapyadhastatra me
tvannyastaihikaparalaukikabharastvase na kapi vyatha ॥ 58 ॥

tvatpadamburuham hrdakhyasarasisyadrudhamulam yada
vaktrabje tvamivamba padmanilaya tisthedgrhe niscala ।
kirtiryasyati diktatanapi nrpaih sampujyata syattada
vade sarvanayesvapi pratibhatandurikarotyeva hi ॥ 59 ॥

matastvatpadavaibhavam nigaditum prarabhya nagesvara-
svapnacaryakavindusekharadinesadyah prabhagna muhuh ।
kvaham tatkathane jadesvacaramah karunyapathonidhe
vacam devi sutasya sahasamidam ksantavyamevambaya ॥ 60 ॥

matah srngapurinivasarasike matangakumbhastani
pranayamamukhairvinapi manasah sthairyam drutam dehi me ।
yenaham sukhamanyadurlabhamahoratram bhajamyanvaham
prapsyamyatmaparaikabodhamacalam nihsamsayam sarade ॥ 61 ॥

vedabhyasajado’pi yatkarasarojatagrahatpadmabhu-
scitram visvamidam tanoti vividham vitakriyam sakriyam ।
tam tungatatavasasaktahrdayam sricakrarajalayam
srimacchankaradesikendravinutam srisaradambam bhaje ॥ 62 ॥

vairagyam drdhamamba dehi visayesvadyantaduhkhaprade-
svamnayantavicarane stirataram castham krpavaridhe ।
pratyagbrahmani cittasamsthitividhim sambodhayasveva mam
tvam bruse sakalam mameti guravah prahuryatah sarade ॥ 63 ॥

kamalasanavarakamini karadhrtacinmudrike krpambhodhe ।
karakalitamalakabham tattvam mam bodhayatu jagadamba ॥ 64 ॥

karavidhrtakiradimbham saradabhrasadharmavastrasamvitam ।
varadananiratapanim suradam pranamami saradam sadayam ॥ 65 ॥

kamaksivipulaksiminaksityadinamabhirmatah ।
kañcikasimadhurapuresu bhasi tvameva vagjanani ॥ 66 ॥

candrardhasekharapararupasrisankararyakarapujye ।
candrardhakrtavatamse candanadigdhe namami vani pade ॥ 67 ॥

jaya jaya cinmudrakare jaya jaya srngadriviharanavyagre ।
jaya jaya padmajajaye jaya jaya jagadamba sarade sadaye ॥ 68 ॥

durvasanadattasapapratipalanalaksyatah samastanam ।
raksarthamavanimadhye krtaciravasam namami vagdevim ॥ 69 ॥

navanavakavanasamartham patutaravagdhutavasavacaryam ।
vanajasanavaramanini varade kuru sighramanghrinatam ॥ 70 ॥

bhagavatpadamandanayorvadamahe sakalalokacitrakare ।
angikrtamadhyasthyam jagadambam naumi saradam sadayam ॥ 71 ॥

sevapujanamanavidhayah santu dure nitantam
kadacitka smrtirapi padambhojayugmasya te’mba ।
mukam rankam kalayati suracaryamindram ca vaca
laksmya loko na ca kalayate tam kaleh kim hi dauhsthyam ॥ 72 ॥

asavastrah sadatmanyaviratahrdayastyaktasarvanuragah
kaye caksurmukhesvapyanuditamamatah kvapi kasmimsca kale ।
sailagre’ranyakone kvacidapi puline kvapi revatate va
gangatire’tha tungatatabhuvi ca kada svairacari bhaveyam ॥ 73 ॥

kalpantam kamyasid‍dhyai kalimalahataye caksayaisvaryasiddhyai
karunyaparapurah kamalabhavamanomodadanavratadhyah
katyayanyabdhikanyamukhasuraramanikanksyamanah kavitva-
pragbharambhodhirakahimakarakiranah saradambakataksah ॥ 74 ॥

kalpadau tanmahimna katipayadivasesveva luptesu marge-
svamnayaproditesu pravarasuraganaih prarthitah parvatisah ।
amnayadhvapravrd‍dhyai yativaravapusagatya yam srngasaile
samsthapyarcam pracakre nivasatu vadane sarada sadaram sa ॥ 75 ॥

tisthamyatraiva matastava padayugalam viksamanah pramoda-
nnaham tyaktva tavanghrim sakalasukhakaram kvapi gacchami nunam ।
chayam matkam vidhatsva pravacananamanadhyanapujasu saktam
suddhamekam trilokijananapatuvidhipranakante namaste ॥ 76 ॥

tvadbije vartamane vadanasarasije durlabham kim naranam
dharmo va’rthasca kamo’pyatha ca sakalasantyagasadhyasca moksah ।
kamyam va sarvabhaumyam kamalajadayite’hetukarunyapurne
srngadryavasalole bhavati suravararadhyapadaravinde ॥ 77 ॥

drstva tvatpadapankeruhanamanavidhavudyatanbhaktaloka-
nduram gacchanti roga harimiva harina viksya yadvatsuduram ।
kalah kutrapi lino bhavati dinakare prodyamane tamova-
tsaukhyam cayuryathabjam vikasati vacasam devi srngadrivase ॥ 78 ॥

naham tvatpadapujamiha gurucaranaradhanam capyakarsam
nasrausam tattvasastram na ca khalu manasah sthairyaleso’pi kascit ।
no vairagyam viveko na ca mama sudrdha moksakanksa’pi nunam
matah kava gatirme sarasijabhavanapranakante na jane ॥ 79 ॥

naumi tvam saivavaryah siva iti gananatharcaka vighnaharte-
tyaryetyambanghrisakta haribhajanarata visnurityamananti ।
yam tam sarvasvarupam sakalamunimanahpadmasañcarasilam
srngadryavasalolam kamalajamahisim saradam paradabham ॥ 80 ॥

yah kascidbuddhihino’pyaviditanamanadhyanapujavidhanah
kuryadyadyamba sevam tava padasarasijatasevaratasya ।
citram tasyasyamadhyatprasarati kavita vahinivamaranam
salankara suvarna sarasapadayuta yatnalesam vinaiva ॥ 81 ॥

yacante namraloka vividhagururujakrantadehah pisacai-
ravistangasca tattajjanitabahutaraklesanasaya sighram ।
kim kuryam mantrayantrapramukhavidhiparijñanasunyascikitsam
kartum na tvatpadabjasmaranalavamrte vani jane’tra kiñcit ॥ 82 ॥

ragadvesadidosaih satatavirahitaih santidantyadiyuktai-
racaryanghryabjasevakaranapatutarairlabhyapadaravinda ।
mudrasrakkumbhavidyah karasalilaruhaih sandadhana purasta-
dastam vagdevata nah kalikrtavividhapattividhvamsanaya ॥ 83 ॥

varaya papakadambam taraya samsarasagaram tarasa ।
sodhaya cittasarojam bodhaya paratattvamasu mamamba ॥ 84 ॥

saccidrupatmanisthah pragalitasakalaksadivrttih sayano
bhuñjanah satyasaukhyam taditarasukhatah praptaniragabhavah ।
pasane vatha talpe vanabhuvi sadane parthivasya’smahemno-
rnaryam mrtyau ca tulyah satatasukhimanah syam kada saradamba ॥ 85 ॥

kim pathayeyam laghucandrikam va kim va tyajeyam sakalaprapañcam ।
svapne’dya me bruhi kimatra karyam dolayitam mamakamamba cetah ॥ 86 ॥

tyage va’dhyapane va mama khalu na giram devi kapyasti sakti-
stvam vai sarvatra heturyadasi niravadhirvarirasih krpayah ।
tasmatsvapne’dya karyam mama khalu nikhilam bodhayaivam kurusve-
tyajñanam bodhanartham tvamiha bahuvidha amba murtirbibharsi ॥ 87 ॥

vitara vidhipreyasi me vimaladhiyam vañchitam ca tarasaiva ।
visnumukhamaravandye vidhubimbasamanavadanakañjate ॥ 88 ॥

saradaniradasannibhavasane vanajasanantarangacare ।
varatavallabhayane varade vagdevi sarade pahi ॥ 89 ॥

saptadasaghasramaviratamisena samastavidyanam ।
viracitavadam kutukatsamodam naumi vagjananim ॥ 90 ॥

suravaranisevyapade sukhalavadhutakekikulaninade
suravanaviharabalade suravarade pahi sarade surade ॥ 91 ॥

kundaradane’mba vani mukundaravindvadidevavaryedye ।
kundarakrpavasanmukundavaradyamsca me nidhindehi ॥ 92 ॥

sphurasaradindupratibhatavadane vagdevi mamake manasi ।
varadananiratapane sarasijanayane sarojajatasakhi ॥ 93 ॥

asthirabhaktermama devi giram sighram dattva kañcitsiddhim ।
kuru sudrdham mama tava padabje bhaktim srngagirindranivase ॥ 94 ॥

sahamanasodari saha prantakrta manahinamantutatih ।
sahamanasodaritvam tyaja va yuktam yadatra kuru vani ॥ 95 ॥

valabhinmukhanirjaravarasevye kalavacananyakkrtapikarave ।
jalajapratibhatapadayugaramye kalaya pravaram krtinamenam ॥ 96 ॥

karavilasadvarapustakamale saradabjahankrtiharacele ।
aranisumanibhakunkumaphale saranam mama bhava dhrtasukabale ॥ 97 ॥ var aranisutanibha
kalayasaktim kamalajadayite tulanasunyamimmanuvarye ।
valayañcitakarasarasijate lalanabhih suravitateh pujye ॥ 98 ॥

srngaksmabhrtkutavihare tungatatabhukrtasañcare ।
vacam devi prarthitamartham sighram dehi pranatayasmai ॥ 99 ॥

naham sodhum kalavilambam saknomyamba pranatapravane ।
ipsitamartham dehi tadasu druhinasvantambujabalaghrne ॥ 100 ॥

iti srngeri srijagadguru srisaccidanandasivabhinavanrsimha-
bharatisvamibhih viracitah srisaradasataslokistavah sampurnah ।

Shri Sharada Shatashlokistavah Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top