Templesinindiainfo

Best Spiritual Website

Sri Garuda Ashtottara Shatanamavali Lyrics in Sanskrit | Garuda Deva Names

This Garuda Ashtottara Shatanamavali Lyrics in Telugu consists of 108 Names of Garuda Deva. By reciting this mantra one will achieve success, good health, prosperity, and a worry-free life. Peoples suffering from Sarpa Dosha, Naga Dosha and Rahu – Ketu Dosha can recite this Garuda Sloka on a daily basis for a peaceful life. Garuda is the Vahana of Sri Maha Visnu. Hindus belive Garuda is a divine eagle-like sun bird and the king of birds. Garuda is a mix of eagle and human features and represents birth and heaven, and is the enemy of all snakes.

108 Names of Garuda in Sanskrit :

ओम् गरुडाय नमः
ओम् वैनतेयाय नमः
ओम् खगपतये नमः
ओम् काश्यपाय नमः
ओम् अग्नये नमः
ओम् महाबलाय नमः
ओम् तप्तकान्चनवर्णाभाय नमः
ओम् सुपर्णाय नमः
ओम् हरिवाहनाय नमः
ओम् छन्दोमयाय नमः ॥ १० ॥

ओम् महातेजसे नमः
ओम् महोत्सहाय नमः
ओम् महाबलाय नमः
ओम् ब्रह्मण्याय नमः
ओम् विश्णुभक्ताय नमः
ओम् कुन्देन्दुधवळाननाय नमः
ओम् चक्रपाणिधराय नमः
ओम् श्रीमते नमः
ओम् नागारये नमः
ओम् नागभूशणाय नमः ॥ २० ॥

ओम् विग्यानदाय नमः
ओम् विशेशग्याय नमः
ओम् विद्यानिधये नमः
ओम् अनामयाय नमः
ओम् भूतिदाय नमः
ओम् भुवनदात्रे नमः
ओम् भूशयाय नमः
ओम् भक्तवत्सलाय नमः
ओम् सप्तछन्दोमयाय नमः
ओम् पक्शिणे नमः ॥ ३० ॥

ओम् सुरासुरपूजिताय नमः
ओम् गजभुजे नमः
ओम् कच्छपाशिने नमः
ओम् दैत्यहन्त्रे नमः
ओम् अरुणानुजाय नमः
ओम् अम्ऱुतांशाय नमः
ओम् अम्ऱुतवपुशे नमः
ओम् आनन्दनिधये नमः
ओम् अव्ययाय नमः
ओम् निगमात्मने नमः ॥ ४० ॥

ओम् निराहाराय नमः
ओम् निस्त्रैगुण्याय नमः
ओम् निरव्याय नमः
ओम् निर्विकल्पाय नमः
ओम् परस्मैज्योतिशे नमः
ओम् परात्परतराय नमः
ओम् परस्मै नमः
ओम् शुभान्गाय नमः
ओम् शुभदाय नमः
ओम् शूराय नमः ॥ ५० ॥

ओम् सूक्श्मरूपिणे नमः
ओम् ब्ऱुहत्तनवे नमः
ओम् विशाशिने नमः
ओम् विदितात्मने नमः
ओम् विदिताय नमः
ओम् जयवर्धनाय नमः
ओम् दार्ड्यान्गाय नमः
ओम् जगदीशाय नमः
ओम् जनार्दनमःाध्वजाय नमः
ओम् सतांसन्तापविच्छेत्रे नमः ॥ ६० ॥

ओम् जरामरणवर्जिताय नमः
ओम् कल्याणदाय नमः
ओम् कालातीताय नमः
ओम् कलाधरसमप्रभाय नमः
ओम् सोमपाय नमः
ओम् सुरसन्घेशाय नमः
ओम् यग्यान्गाय नमः
ओम् यग्यभूशणाय नमः
ओम् महाजवाय नमः
ओम् जितामित्राय नमः ॥ ७० ॥

ओम् मन्मथप्रियबान्धवाय नमः
ओम् शन्खभ्ऱुते नमः
ओम् चक्रधारिणे नमः
ओम् बालाय नमः
ओम् बहुपराक्रमाय नमः
ओम् सुधाकुंभधराय नमः
ओम् धीमते नमः
ओम् दुराधर्शाय नमः
ओम् दुरारिघ्ने नमः
ओम् वज्रान्गाय नमः ॥ ८० ॥

ओम् वरदाय नमः
ओम् वन्द्याय नमः
ओम् वायुवेगाय नमः
ओम् वरप्रदाय नमः
ओम् विनुतानन्दनाय नमः
ओम् श्रीदाय नमः
ओम् विजितारातिसन्कुलाय नमः
ओम् पतद्वरिश्ठराय नमः
ओम् सर्वेशाय नमः
ओम् पापघ्ने नमः ॥ ९० ॥

ओम् पापनाशनाय नमः
ओम् अग्निजिते नमः
ओम् जयघोशाय नमः
ओम् जगदाह्लादकारकाय नमः
ओम् वज्रनासाय नमः
ओम् सुवक्त्राय नमः
ओम् शत्रुघ्नाय नमः
ओम् मदभन्जनाय नमः
ओम् कालग्याय नमः
ओम् कमलेश्टाय नमः ॥ १०० ॥

ओम् कलिदोशनिवारणाय नमः
ओम् विद्युन्निभाय नमः
ओम् विशालान्गाय नमः
ओम् विनुतादास्यविमोचनाय नमः
ओम् स्तोमात्मने नमः
ओम् त्रयीमूर्ध्ने नमः
ओम् भूम्ने नमः
ओम् गायत्रलोचनाय नमः
ओम् सामगानरताय नमः
ओम् स्रग्विने नमः ॥ ११० ॥

ओम् स्वच्छन्दगतये नमः
ओम् अग्रण्ये नमः
ओम् श्रीपक्शिराजपरब्रह्मणे नमः ॥ ११३ ॥

Sri Garuda Ashtottara Shatanamavali Lyrics in Sanskrit | Garuda Deva Names

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top