Templesinindiainfo

Best Spiritual Website

Sri Yama Gita-s from Vishnu, Nrisimha, and Agni Purana Lyrics in English

Shri Yama Geetaa-s from Vishnu, Nrisimha, and Agni Purana in English:

॥ shreevishnu nri’simha athavaa agnipuraanaantargata yamageetaa ॥
॥ atha praarabhyate vishnupuraanaantargataa yamageetaa ॥

maitreya uvaacha –
yathaavatkathitam sarvam yatpri’sht’o’si mayaa dvija ।
shrotumichchhaamyaham tvekam tadbhavaanprabraveetu me ॥ 1 ॥

saptadveepaani paataalaveethyashcha sumahaamune ।
saptalokaa ye’ntarasthaa brahmaand’asyasya sarvatah’ ॥ 2 ॥

sthoolaih’ sookshmaistathaa sthoolasookshmaih’ sookshmasthoolaistathaa ।
sthoolaasthoolataraishchaitatsarvam praanibhiraavri’tam ॥ 3 ॥

angulasyaasht’abhaago’pi na so’sti munisattama ।
na santi praanino yatra karmabandhanibandhanaah’ ॥ 4 ॥

sarve chaite vasham yaanti yamasya bhagavankila ।
aayusho’ntena te yaanti yaatanaastatprachoditaah’ ॥ 5 ॥

yaatanaabhyah’ paribhrasht’aa devaadyaasvatha yonishu ।
yantavah’ parivartante shaastraanaamesha nirnayah’ ॥ 6 ॥

so’hamichchhaami tachchhrotum yamasya vashavartinah’ ।
na bhavanti naraa yena tatkarma kathayaamalam ॥ 7 ॥

paraashara uvaacha –
ayameva mune prashno nakulena mahaatmanaa ।
pri’sht’ah’ pitaamahah’ praaha bheeshmo yattachchhrunushva me ॥ 8 ॥

bheeshma uvaacha –
puraa mamaagato vatsa sakhaa kaalingako dvijah’ ।
sa maamuvaacha pri’sht’o vai mayaa jaatismaro munih’ ॥ 9 ॥

tenaakhyaatamidam chedamittham chaitadbhavishyati ।
tathaa cha tadabhoodvatsa yathoktam tena dheemataa ॥ 10 ॥

sa pri’sht’ashcha mayaa bhooyah’ shraddadhaanavataa dvijah’ ।
yadyadaaha na taddri’sht’amanyathaa hi mayaa kvachit ॥ 11 ॥

ekadaa tu mayaa pri’sht’am yadetadbhavatoditam ।
praaha kaalingako viprah’ smri’tvaa tasya munervachah’ ॥ 12 ॥

yaatismarena kathito rahasyah’ paramo mama ।
yamakinkarayoryo’bhootsamvaadastam braveemi te ॥ 13 ॥

kaalinga uvaacha –
svapurushamabhiveekshya paashahastam
vadati yamah’ kila tasya karnamoole ।
parihara madhusoodanam prapannaan
prabhurahamasmi nri’naam na vaishnavaanaam ॥ 14 ॥

ahamamaraganaarchitena dhaatraa
yama iti lokahitaahite niyuktah’ ।
hariguruvashago’smi na svatantrah’
prabhavati samyamani mamaapi vishnuh’ ॥ 15 ॥

kat’akamukut’akarnikaadibhedaih’
kanakamabhedamapeeshyate yathaikam ।
surapashumanujaadikalpanaabhi-
rharirakhilaabhirudeeyate tathaikah’ ॥ 16 ॥

kshitijalaparamaanavo’nilaante
punarapi yaanti yathaikataam dharitryaa ।
surapashumanujaadayastathaante
gunakalushena sanaatanena tena ॥ 17 ॥

harimamaraganaarchitaanghripadmam
pranamati yah’ paramaarthato hi martyah’ ।
tamatha gatasamastapaapabandham
vraja parihri’tya yathaagnimaajyasiktam ॥ 18 ॥

iti yamavachanam nishamya paashee
yamapurushamuvaacha dharmaraajam ।
kathaya mama vibhoh’ samastadhaatu-
rbhavati hareh’ khalu yaadri’sho’sya bhaktah’ ॥ 19 ॥

yama uvaacha –
na chalati nijavarnadharmato
yah’ samamatiraatmasuhri’dvipakshapakshe ।
na harati na cha hanti kinchiduchchaih’
sitamanasam tamavehi vishnubhaktam ॥ 20 ॥

kalikalushamalena yasya naatmaa
vimalamatermalineekri’to’stamohe ।
manasi kri’tajanaardanam manushyam
sattamavehi harerateevabhaktam ॥ 21 ॥

kanakamapi rahasyavekshya buddhyaa
tri’namiva yah’ samavaiti vai parasvam ।
bhavati cha bhagavatyananyachetaah’
purushavaram tamavehi vishnubhaktam ॥ 22 ॥

sphat’ikagirishilaamalah’ kva vishnu-
rmanasi nri’naam kva cha matsaraadidoshah’ ।
na hi tuhinamayookharashmipunje
bhavati hutaashanadeeptijah’ prataapah’ ॥ 23 ॥

vimalamativimatsarah’ prashaantah’
shuchicharito’khilasattvamitrabhootah’ ।
priyahitavachano’stamaanamaayo
vasati sadaa hri’di tasya vaasudevah’ ॥ 24 ॥

vasati hri’di sanaatane cha tasmin
bhavatipumaanjagato’sya saumyaroopah’ ।
kshitirasamatiramyamaatmano’ntah’
kathayati chaarutayaiva shaalapotah’ ॥ 25 ॥

yamaniyamavidhootakalmashaanaa-
manudinamachyutasaktamaanasaanaam ।
apagatamadamaanamatsaraanaam
vraja bhat’a dooratarena maanavaanaam ॥ 26 ॥

hri’di yadi bhagavaananaadiraaste
harirasishankhagadaadharo’vyayaatmaa ।
tadaghamaghavighaatakartri’bhinnam
bhavati katham sati vaandhakaaramarke ॥ 27 ॥

harati paradhanam nihanti jantoon
vadati tathaanishanisht’huraani yashcha ।
ashubhajanitadurmadasya pumsah’
kalushamaterhri’di tasya naastyanantah’ ॥ 28 ॥

na sahati paramam padam vinindaam
kalushamatih’ kurute sataamasaadhuh’ ।
na yajati na dadaati yashcha santam
manasi na tasya janaardano’dhamasya ॥ 29 ॥

paramasuhri’di baandhave kalatre
sutatanayaapitri’maatri’bhri’tyavarge ।
shat’hamatirupayaati yo’rthatri’shnaam
tamadhamachesht’amavehi naasya bhaktam ॥ 30 ॥

ashubhamatirasatpravri’ttisaktah’
satatamanaaryavishaalasangamattah’ ।
anudinakri’tapaapabandhayatnah’
purushapashurna hi vaasudevabhaktah’ ॥ 31 ॥

sakalamidamaham cha vaasudevah’
paramapumaanparameshvarah’ sa ekah’ ।
iti matiramalaa bhavatyanante
hri’dayagate vraja taanvihaaya dooraat ॥ 32 ॥

kamalanayana vaasudeva vishno
dharanidharaachyuta shankhachakrapaane ।
bhava sharanamiteerayanti ye vai
tyaja bhat’a dooratarena taanapaapaan ॥ 33 ॥

vasati manasi yasya so’vyayaatmaa
purushavarasya na tasya dri’sht’ipaate ।
tava gatirathavaa mamaasti chakra-
pratihataveeryavalasya so’nyalokyah’ ॥ 34 ॥

kaalinga uvaacha –
iti nijabhat’ashaasanaaya devo
ravitanayah’ sa kilaaha dharmaraajah’ ।
mama kathitamidam cha tena tubhyam
kuruvara samyagidam mayaapi choktam ॥ 35 ॥

bheeshma uvaacha –
nakulaitanmamaakhyaatam poorvam tena dvijanmanaa ।
kalingadeshaadabhyetya preeyataa sumahaatmanaa ॥ 36 ॥

mayaapyetadyathaanyaayam samyagvatsa tavoditam ।
yathaa vishnumri’te naanyattraanam samsaarasaagare ॥ 37
kinkaraa dand’apaashau vaa na yamo na cha yaatanaah’ ।
samarthaastasya yasyaatmaa keshavaalambanah’ sadaa ॥ 38 ॥

paraashara uvaacha –
etanmune tavaakhyaatam geetam vaivasvatena yat ।
tvatprashnaanugatam samyakkimanyachchhrotumichchhasi ॥ 39 ॥

॥ iti vishnupuraanaantargataa yamageetaa samaaptaa ॥

॥ atha praarabhyate nri’simhapuraanaantargataa yamageetaa ॥

vyaasa uvaacha –
mri’tyushcha kinkaraashchaiva vishnudootaih’ prapeed’itaah’ ।
svaraajnyaste’nunirvesham gatvaa sanchakrushurbhri’sham ॥ 1 ॥

mri’tyukinkaraah’ oochuh’ –
shri’nu raajanvacho’smaakam tavaagre yadbraveemahe ।
tvadaadeshaadvayam gatvaa mri’tyum samsthaapya dooratah’ ॥ 2 ॥

braahmanasya sameepam cha bhri’goh’ pautrasya sattamah’ ।
tam dhyaayamaanam kamapi devamevaagramaanasam ॥ 3 ॥

gantum na shaktaastatpaarshvam vayam sarve mahaamate ।
yaavattaavanmahaakaayaih’ purushairmushalairhataah’ ॥ 4 ॥

vayam nivri’ttaastadveekshya mri’tyustatra gatah’ punah’ ।
asmaannirbhartsya tatraayam tairnarairmushalairhatah’ ॥ 5 ॥

evamatra tamaanetum braahmanam tapasi sthitam ।
ashaktaa vayamevaatra mri’tyunaa saha vai prabho ॥ 6 ॥

tadbraveemi mahaabhaaga yadbrahma braahmanasya tu ।
devam kam dhyaayate viprah’ ke vaa te yairhataa vayam ॥ 7 ॥

vyaasa uvaacha –
ityuktah’ kinkaraih’ sarvairmri’tyunaa cha mahaamate ।
dhyaatvaa kshanam mahaabuddhih’ praaha vaivasvato yamah’ ॥ 8 ॥

yama uvaacha –
shri’nvantu kinkaraah’ sarve mri’tyushchaanye cha me vachah’ ।
satyametatpravakshyaami jnyaanam yadyogamaargatah’ ॥ 9 ॥

bhri’goh’ pautro mahaabhaago maarkand’eyo mahaamatih’ ।
sa jnyaatvaadyaatmanah’ kaalam gato mri’tyujigeeshayaa ॥ 10 ॥

bhri’gunoktena maargena sa tepe paramam tapah’ ।
harimaaraadhya medhaavee japanvai dvaadashaaksharam ॥ 11 ॥

ekaagrenaiva manasaa dhyaayate hri’di keshavam ।
satatam yogayuktastu sa munistatra kinkaraah’ ॥ 12 ॥

haridhyaanamahaadakshaa balam tasya mahaamuneh’ ।
naanyadvai praaptakaalasya balam pashyaami kinkaraah’ ॥ 13 ॥

hri’disthe pund’areekaakshe satatam bhaktavatsale ।
pashyantam vishnubhootam nu ko hi syaatkeshavaashrayam ॥ 14 ॥

te’pi vai purushaa vishnoryairyooyam taad’itaa bhri’sham ।
ata oordhvam na gantavyam yatra vai vaishnavaah’ sthitaah’ ॥ 15 ॥

na chitram taad’anam tatra aham manye mahaatmabhih’ ।
bhavataam jeevanam chitram yakshairdattam kri’paalubhih’ ॥ 16 ॥

naaraayanaparam vipram kastam veekshitumutsahet ।
yushmaabhishcha mahaapaapairmaarkand’eyam haripriyam ।
samaanetum kri’to yatnah’ sameecheenam na tatkri’tam ॥ 17 ॥

narasimham mahaadevam ye naraah’ paryupaasate ।
teshaam paarshvam na gantavyam yushmaabhirmama shaasanaat ॥ 18 ॥

vyaasa uvaacha –
sa evam kinkaraanuktvaa mri’tyum cha puratah’ sthitam ।
yamo nireekshya cha janam narakastham prapeed’itam ॥ 19 ॥

kri’payaa parayaa yukto vishnubhaktyaa visheshatah’ ।
yanasyaanugrahaarthaaya tenoktaa chaagirah’ shri’nu ॥ 20 ॥

narake pachyamaanasya yamena paribhaashitam ।
kim tvayaa naarchito devah’ keshavah’ kleshanaashanah’ ॥ 21 ॥

udakenaapyalaabhe tu dravyaanaam poojitah’ prabhuh’ ।
yo dadaati svakam lokam sa tvayaa kim na poojitah’ ॥ 22 ॥

narasimho hri’sheekeshah’ pund’areekanibhekshanah’ ।
smaranaanmuktido nree’naam sa tvayaa kim na poojitah’ ॥ 23 ॥

ityuktvaa naarakaansarvaanpunaraaha sa kinkaraan ।
vaivasvato yamah’ saakshaadvishnubhaktisamanvitah’ ॥ 24 ॥

naaradaaya sa vishvaatmaa praahaivam vishnuravyayah’ ।
anyebhyo vaishnavebhyashcha siddhebhyah’ satatam shrutam ॥ 25 ॥

tadvah’ preetyaa pravakshyaami harivaakyamanuttamam ।
shikshaartham kinkaraah’ sarve shri’nuta pranataa hareh’ ॥ 26 ॥

he kri’shna kri’shna kri’shneti yo maam smarati nityashah’ ।
yalam bhittvaa yathaa padmam narakaaduddharaamyaham ॥ 27 ॥

pund’areekaaksha devesha narasimha trivikrama ।
tvaamaham sharanam praapta iti yastam samuddhara ॥ 28 ॥

tvaam prapanno’smi sharanam devadeva janaardana ।
iti yah’ sharanam praaptastam kleshaaduddharaamyaham ॥ 29 ॥

vyaasa uvaacha –
ityudeeritamaakarnya harivaakyam yamena cha ।
naarakaah’ kri’shna kri’shneti naarasimheti chukrushuh’ ॥ 30 ॥

yathaa yathaa harernaama keertayantyatra naarakaah’ ।
tathaa tathaa harerbhaktimudvahanto’bruvannidam ॥ 31 ॥

naarakaa oochuh’ –
namo bhagavate tasmai keshavaaya mahaatmane ।
yannaamakeertanaatsadyo narakaagnih’ prashaamyati ॥ 32 ॥

bhaktapriyaaya devaaya rakshaaya haraye namah’ ।
lokanaathaaya shaantaaya yajnyeshaayaadimoortaye ॥ 33 ॥

anantaayaaprameyaaya narasimhaaya te namah’ ।
naaraayanaaya gurave shankhachakragadaabhri’te ॥ 34 ॥

vedapriyaaya mahate vikramaaya namo namah’ ।
vaaraahaayaapratarkyaaya vedaangaaya maheebhri’te ॥ 35 ॥

namo dyutimate nityam braahmanaaya namo namah’ ।
vaamanaaya bahujnyaaya vedavedaangadhaarine ॥ 36 ॥

balibandhanadattaaya vedapaalaaya te namah’ ।
vishnave suranaathaaya vyaapine paramaatmane ॥ 37 ॥

chaturbhujaaya shuddhaaya shuddhadravyaaya te namah’ ।
yaamadagnyaaya raamaaya dusht’akshatraantakaarine ॥ 38 ॥

raamaaya raavanaantaaya namastubhyam mahaatmane ।
asmaanuddhara govinda pootigandhaannamo’stu te ॥ 39 ॥

iti nri’simhapuraane yamageetaadhyaayah’ ॥

॥ iti yamageetaa samaaptaa ॥

॥ atha praarabhyate agnipuraanaantargataa yamageetaa ॥

agniruvaacha –
yamageetaam pravakshyaami uktaa yaa naachiketase ।
pat’hataam shri’nvataam bhuktyai muktyai mokshaarthinam sataam ॥ 1 ॥

yama uvaacha –
aasanam shayanam yaanaparidhaanagri’haadikam ।
vaanchhantyaho’timohena susthiram svayamasthirah’ ॥ 2 ॥

bhogeshu shaktih’ satatam tathaivaatmaavalokanam ।
shreyah’ param manushyaanaam kapilodgeetameva hi ॥ 3 ॥

sarvatra samadarshitvam nirmamatvamasangataa ।
shreyah’ param manushyaanaam geetam panchashikhena hi ॥ 4 ॥

aagarbhajanmabaalyaadivayo’vasthaadivedanam ।
shreyah’ param manushyaanaam gangaavishnuprageetakam ॥ 5 ॥

aadhyaatmikaadiduh’khaanaamaadyantaadipratikriyaa ।
shreyah’ param manushyaanaam janakodgeetameva cha ॥ 6 ॥

abhinnayorbhedakarah’ pratyayo yah’ paraatmanah’ ।
tachchhaantiparamam shreyo brahmodgeetamudaahri’tam ॥ 7 ॥

kartavayamiti yatkarma ri’gyajuh’saamasanjnyitam ।
kurute shreyase sangaan jaigeeshavyena geeyate ॥ 8 ॥

haanih’ sarvavidhitsaanaamaatmanah’ sukhahaitukee ।
shreyah’ param manushyaanaam devalodgeetameeritam ॥ 9 ॥

kaamatyaagaattu vijnyaanam sukham brahmaparam padam ।
kaaminaam na hi vijnyaanam sanakodgeetameva tat ॥ 10 ॥

pravri’ttam cha nivri’ttam cha kaaryam karmaparo’braveet ।
shreyasaa shreya etaddhi naishkarmya brahma taddaharih’ ॥ 11 ॥

pumaamshchaadhigatajnyaano bhedam naapnoti sattamah’ ।
brahmanaa vishnusanjnyena paramenaavyayena cha ॥ 12 ॥

nyaanam vijnyaanamaastikyam saubhaagyam roopamuttamam ।
tapasaa lakshyate sarvam manasaa yadyadichchhati ॥ 13 ॥

naasti vishnusamam dhyeyam tapo naanashanaatparam ।
naastyaarogyasamam dhanyam naasti gangaasamaa sarit ॥ 14 ॥

na so’sti baandhavah’ kashchidvishnum muktvaa jagadgurum ।
adhashchordhvam harishchaagre dehendriyamanomukhe ॥ 15 ॥

ityeva samsmaranpraanaanyastyajetsa harirbhavet ।
yattadbrahma yatah’ sarvam yatsarvam tasya samsthitam ॥ 16 ॥

agraahyakamanirdeshyam suprateekam cha yatparam ।
paraaparasvaroopena vishnuh’ sarvahri’di sthitah’ ॥ 17 ॥

yajnyesham yajnyapurusham kechidichchhanti tatparam ।
kechidvishnum haram kechitkechidbrahmaanameeshvaram ॥ 18 ॥

indraadinaamabhih’ kechitsooryam somam cha kaalakam ।
brahmaadistambaparyantam jagadvishnum vadanti cha ॥ 19 ॥

sa vishnuh’ paramam brahma yato naavartate punah’ ।
suvarnaadimahaadaanapunyateerthaavagaahanaih’ ॥ 20 ॥

dhyaanairvrataih’ poojayaa cha dharmashrutyaa tadaapnuyaat ।
aatmaanam rathinam viddhi shareeram rathameva cha ॥ 21 ॥

buddhim tu saarathim viddhi manah’ pragrahameva cha ।
indriyaani hayaanaahurvishayaamsteshu gocharaan ॥ ॥ 22 ॥

aatmendriyamanoyuktam bhoktetyaahurmaneeshinah’ ।
yastvavijnyaanavaanbhavatyayukyena manasaa sadaa ॥ 23 ॥

na tatpadamavaapnoti samsaaram chaadhigachchhati ।
yastu vijnyaanavaanbhavati yuktena manasaa sadaa ॥ 24 ॥

sa tatpadamavaapnoti yasmaadbhooyo na jaayate ।
vijnyaanasaarathiryastu manah’ pragrahavaannarah’ ॥ 25 ।
so’dhvaanam paramaapnoti tadvishnoh’ paramam padam ।
indriyebhyah’ paraa hyarthaa arthebhyashcha param manah’ ॥ 26 ॥

manasastu paraa buddhirbuddheraatmaa mahaanparah’ ।
mahatah’ paramavyaktamavyaktaatpurushah’ parah’ ॥ 27 ॥

purushaanna param kinchit saa kaasht’haa saa paraa gatih’ ।
eshu sarveshu bhooteshu good’haatmaa na prakaashate ॥ 28 ॥

dri’shyate tvagryayaa buddhyaa sookshmayaa sookshmadarshibhih’ ।
yachchhedvaangmanasee praajnyah’ tadyachchhejjnyaanamaatmani ॥ 29 ॥

nyaanamaatmani mahati niyachchhechchhaanta aatmani ।
nyaatvaa brahmaatmanoryogam yamaadyairbrahma sadbhavet ॥ 30 ॥

ahimsaa satyamasteyam brahmacharyaaparigrahau ।
yamaashcha niyamaah’ pancham shaucham santoshasattamah’ ॥ 31 ॥

svaadhyaayeshvarapoojaa cha aasanam padmakaadikam ।
praanaayaamo vaayujayah’ pratyaahaarah’ svanigrahah’ ॥ 32 ॥

shubhe hyekatra vishaye chetaso yatpradhaaranam ।
nishchalatvaattu dheemadbhirdhaaranaa dvija kathyate ॥ 33 ॥

paunah’ punyena tatraiva vishayeshveva dhaaranaa ।
dhyaanam smri’tam samaadhistu ahambrahmaatmasamsthitih’ ॥ 34 ॥

ghat’adhvamsaadyathaakaashamabhinnam nabhasaa bhavet ।
mukto jeevo brahmanaivam sadbrahma brahma vai bhavet ॥ 35 ॥

aatmaanam manyate brahma jeevo jnyaanena naanyathaa ।
yeevo hyajnyaanatatkaaryamuktah’ syaadajaraamarah’ ॥ 36 ॥

agniruvaacha –
vasisht’ha yamageetoktaa pat’hataam bhuktimuktidaa ।
aatyantiko layah’ prokto vedaantabrahmadheemayah’ ॥ 37 ॥

॥ iti agnipuraanaantargataa yamageetaa samaaptaa ॥

Also Read:

Sri Yama Gita-s from Vishnu, Nrisimha, and Agni Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Yama Gita-s from Vishnu, Nrisimha, and Agni Purana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top