Templesinindiainfo

Best Spiritual Website

Uttara Gita Lyrics in English

Uttara Geetaa in English:

॥ uttarageetaa ॥
akhand’am sachchidaanandamavaangmanasagocharam ।
aatmaanamakhilaadhaaramaashraye’bheesht’asiddhaye ॥

arjuna uvaacha –
yadekam nishkalam brahma vyomaateetam niranjanam ।
apratarkyamavijnyeyam vinaashotpattivarjitam ॥ 1 ॥

kaaranam yoganirmuktam hetusaadhanavarjitam ।
hri’dayaambujamadhyastham jnyaanajnyeyasvaroopakam ॥ 2 ॥

tatkshanaadeva muchyeta yajjnyaanaadbroohi keshava ।
shreebhagavaanuvaacha –
saadhu pri’sht’am mahaabaaho buddhimaanasi paand’ava ॥ 3 ॥

yanmaam pri’chchhasi tattvaarthamashesham pravadaamyaham ।
aatmamantrasya hamsasya parasparasamanvayaat ॥ 4 ॥

yogena gatakaamaanaam bhaavanaa brahma chakshate ।
shareerinaamajasyaantam hamsatvam paaradarshanam ॥ 5 ॥

hamso hamsaaksharam chaitatkoot’astham yattadaksharam ।
tadvidvaanaksharam praapya jahyaanmaranajanmanee ॥ 6 ॥

kaakeemukham kakaaraantamukaarashchetanaakri’tih’ ।
makaarasya tu luptasya ko’rthah’ sampratipadyate ॥ 7 ॥

kaakeemukhakakaaraantamukaarashchetanaakri’tih’ ।
akaarasya tu luptasya ko’rthah’ sampratipadyate ॥ 7 ॥

gachchhamstisht’hansadaa kaalam vaayusveekaranam param ।
sarvakaalaprayogena sahasraayurbhavennarah’ ॥ 8 ॥

yaavatpashyetkhagaakaaram tadaakaaram vichintayet ।
khamadhye kuru chaatmaanamaatmamadhye cha kham kuru ।
aatmaanam khamayam kri’tvaa na kinchidapi chintayet ॥ 9 ॥

sthirabuddhirasammood’ho brahmavidbrahmani sthitah’ ।
bahirvyomasthitam nityam naasaagre cha vyavasthitam ।
nishkalam tam vijaaneeyaachchhvaaso yatra layam gatah’ ॥ 10 ॥

put’advayavinirmukto vaayuryatra vileeyate ॥ 11 ॥

tatra samstham manah’ kri’tvaa tam dhyaayetpaartha eeshvaram ॥ 12 ॥

nirmalam tam vijaaneeyaatshad’oormirahitam shivam ।
prabhaashoonyam manah’shoonyam buddhishoonyam niraamayam ॥ 13 ॥

sarvashoonyam niraabhaasam samaadhistasya lakshanam ।
trishoonyam yo vijaaneeyaatsa tu muchyeta bandhanaat ॥ 14 ॥

svayamuchchalite dehe dehee nyastasamaadhinaa ।
nishchalam tadvijaaneeyaatsamaadhisthasya lakshanam ॥ 15 ॥

amaatram shabdarahitam svaravyanjanavarjitam ।
bindunaadakalaateetam yastam veda sa vedavit ॥ 16 ॥

praapte jnyaanena vijnyaane jnyeye cha hri’di samsthite ।
labdhashaantipade dehe na yogo naiva dhaaranaa ॥ 17 ॥

yo vedaadau svarah’ prokto vedaante cha pratisht’hitah’ ।
tasya prakri’tileenasya yah’ parah’ sa maheshvarah’ ॥ 18 ॥

naavaarthee cha bhavettaavadyaavatpaaram na gachchhati ।
utteerne cha saritpaare naavayaa kim prayojanam ॥ 19 ॥

granthamabhyasya medhaavee jnyaanavijnyaanatatparah’ ।
palaalamiva dhaanyaarthee tyajedgranthamasheshatah’ ॥ 20 ॥

ulkaahasto yathaa kashchiddravyamaalokya taam tyajet
nyaanena jnyeyamaalokya pashchaajjnyaanam parityajet ॥ 21 ॥

yathaamri’tena tri’ptasya payasaa kim prayojanam ।
evam tam paramam jnyaatvaa vedairnaasti prayojanam ॥ 22 ॥

nyaanaamri’tena tri’ptasya kri’takri’tyasya yoginah’ ।
na chaasti kinchitkartavyamasti chenna sa tattvavit ॥ 23 ॥

tailadhaaraamivaachchhinnam deerghaghant’aaninaadavat ।
avaachyam pranavasyaagram yastam veda sa vedavit ॥ 24 ॥

aatmaanamaranim kri’tvaa pranavam chottaraaranim ।
dhyaananirmathanaabhyaasaadevam pashyennigood’havat ॥ 25 ॥

taadri’sham paramam roopam smaretpaartha hyananyadheeh’ ।
vidhoomaagninibham devam pashyedantyantanirmalam ॥ 26 ॥

doorastho’pi na doorasthah’ pind’asthah’ pind’avarjitah’ ।
vimalah’ sarvadaa dehee sarvavyaapee niranjanah’ ॥ 27 ॥

kaayastho’pi na kaayasthah’ kaayastho’pi na jaayate ।
kaayastho’pi na bhunjaanah’ kaayastho’pi na badhyate ॥ 28 ॥

kaayastho’pi na liptah’ syaatkaayastho’pi na baadhyate ।
tilamadhye yathaa tailam ksheeramadhye yathaa ghri’tam ॥ 29 ॥

pushpamadhye yathaa gandhah’ phalamadhye yathaa rasah’ ।
kaasht’haagnivatprakaasheta aakaashe vaayuvachcharet ॥ 30 ॥

tathaa sarvagato dehee dehamadhye vyavasthitah’ ।
manastho deshinaam devo manomadhye vyavasthitah’ ॥ 31 ॥

manastham manamadhyastham madhyastham manavarjitam ।
manasaa mana aalokya svayam sidhyanti yoginah’ ॥ 32 ॥

aakaasham maanasam kri’tvaa manah’ kri’tvaa niraaspadam ।
nishchalam tadvijaaneeyaatsamaadhisthasya lakshanam ॥ 33 ॥

yogaamri’tarasam peetvaa vaayubhakshah’ sadaa sukhee ।
yamamabhyasyate nityam samaadhirmri’tyunaashakri’t ॥ 34 ॥

oordhvashoonyamadhah’shoonyam madhyashoonyam yadaatmakam ।
sarvashoonyam sa aatmeti samaadhisthasya lakshanam ॥ 35 ॥

shoonyabhaavitabhaavaatmaa punyapaapaih’ pramuchyate ।
arjuna uvaacha-
adri’shye bhaavanaa naasti dri’shyametadvinashyati ॥ 36 ॥

avarnamasvaram brahma katham dhyaayanti yoginah’ ।
shreebhagavaanuvaacha-
oordhvapoornamadhah’poornam madhyapoornam yadaatmakam ॥ 37 ॥

sarvapoornam sa aatmeti samaadhisthasya lakshanam ।
arjuna uavaacha-
saalambasyaapyanityatvam niraalambasya shoonyataa ॥ 38 ॥

ubhayorapi dusht’hatvaatkatham dhyaayanti yoginah’ ।
shreebhagavaanuvaacha-
hri’dayam nirmalam kri’tvaa chintayitvaapyanaamayam ॥ 39 ॥

ahameva idam sarvamiti pashyetparam sukham ।
arjuna uvaacha-
aksharaani samaatraani sarve bindusamaashritaah’ ॥ 40 ॥

bindubhirbhidyate naadah’ sa naadah’ kena bhidyate ।
shreebhagavaanuvaacha-
anaahatasya shabdasya tasya shabdasya yo dhvanih’ ॥ 41 ॥

dhvanerantargatam jyotirjyotirantargatam manah’ ।
tanmano vilayam yaati tadvishnoh’ paramam padam ॥ 42 ॥

omkaaradhvaninaadena vaayoh’ samharanaantikam ।
niraalambam samuddishya yatra naado layam gatah’ ॥ 43 ॥

arjuna uvaacha-
bhinne panchaatmake dehe gate panchasu panchadhaa ।
praanairvimukte dehe tu dharmaadharmau kva gachchhatah’ ॥ 44 ॥

shreebhagavaanuvaacha-
dharmaadharmau manashchaiva panchabhootaani yaani cha ।
indriyaani cha panchaiva yaashchaanyaah’ pancha devataah’ ॥ 45 ॥

taashchaiva manasaa sarve nityamevaabhimaanatah’ ।
yeevena saha gachchhanti yaavattattvam na vindati ॥ 46 ॥

arjuna uvaacha-
sthaavaram jangamam chaiva yatkinchitsacharaacharam ।
yeevaa jeevena sidhyanti sa jeevah’ kena sidhyati ॥ 47 ॥

shreebhagavaanuvaacha-
mukhanaasikayormadhye praanah’ sancharate sadaa ।
aakaashah’ pibate praanam sa jeevah’ kena jeevati ॥ 48 ॥

arjuna uvaacha-
brahmaand’avyaapitam vyoma vyomnaa chaavesht’itam jagat ।
antarbahishcha tadvyoma katham devo niranjanah’ ॥ 49 ॥

shreebhagavaanuvaacha-
aakaasho hyavakaashashcha aakaashavyaapitam cha yat ।
aakaashasya gunah’ shabdo nih’shabdo brahma uchyate ॥ 50 ॥

arjuna uvaacha-
dantosht’hataalujihvaanaamaaspadam yatra dri’shyate ।
aksharatvam kutasteshaam ksharatvam vartate sadaa ॥ 51 ॥

aghoshamavyanjanamasvaram chaa-
pyataalukant’hosht’hamanaasikam cha ।
arekhajaatam paramooshmavarjitam
tadaksharam na ksharate kathanchit ॥ 52 ॥

arjuna uvaacha-
nyaatvaa sarvagatam brahma sarvabhootaadhivaasitam ।
indriyaanaam nirodhena katham sidhyanti yoginah’ ॥ 53 ॥

shreebhagavaanuvaacha-
indriyaanaam nirodhena dehe pashyanti maanavaah’ ।
dehe nasht’e kuto buddhirbuddhinaashe kuto jnyataa ॥ 54 ॥

taavadeva nirodhah’ syaadyaavattattvam na vindati ।
vidite tu pare tattve ekamevaanupashyati ॥ 55 ॥

bhavachchhidrakri’taa dehaah’ sravanti galikaa iva ।
naiva brahma na shuddham syaatpumaanbrahma na vindati ॥ 56 ॥

atyantamalino deho dehee chaatyantanirmalah’ ।
ubhayorantaram jnyaatvaa kasya shaucham vidheeyate ॥ 57 ॥

iti uttarageetaayaam prathamo’dhyaayah’ ॥

॥ dviteeyo’dhyaayah’ ॥

arood’hasyaarurukshoshcha svaroope parikeertite ।
tatraarood’hasya bimbaikyam katham syaaditi pri’chchhati ॥

arjuna uvaacha-
nyaatvaa sarvagatam brahma sarvajnyam parameshvaram ।
aham brahmeti nirdesht’um pramaanam tatra kim bhavet ॥ 1 ॥

shreebhagavaanuvaacha-
yathaa jalam jale kshiptam ksheere ksheeram ghri’te ghri’tam ।
avishesho bhavettadvajjeevaatmaparamaatmanoh’ ॥ 2 ॥

yeeve parena taadaatmyam sarvagam jyotireeshvaram ।
pramaanalakshanairjnyeyam svayamekaagravedinaa ॥ 3 ॥

arjuna uvaacha-
nyaanaadeva bhavejjnyeyam viditvaa tatkshanena tu ।
nyaanamaatrena muchyeta kim punaryogadhaaranaa ॥ 4 ॥

shreebhagavaanuvaacha-
nyaanena deepite dehe buddhirbrahmasamanvitaa ।
brahmajnyaanaagninaa vidvaannirdahetkarmabandhanam ॥ 5 ॥

tatah’ pavitram parameshvaraakhya-
madvaitaroopam vimalaambaraabham ।
yathodake toyamanupravisht’am
tathaatmaroopo nirupaadhisamsthah’ ॥ 6 ॥

aakaashavatsookshmashareera aatmaa
na dri’shyate vaayuvadantaraatmaa ।
sa baahyamabhyantaranishchalaatmaa
jnyaanolkayaa pashyati chaantaraatmaa ॥ 7 ॥

yatra yatra mri’to jnyaanee yena kenaapi mri’tyunaa ।
yathaa sarvagatam vyoma tatra tatra layam gatah’ ॥ 8 ॥

shareeravyaapitam vyoma bhuvanaani chaturdasha ।
nishchalo nirmalo dehee sarvavyaapee niranjanah’ ॥ 9 ॥

muhoortamapi yo gachchhennaasaagre manasaa saha ।
sarvam tarati paapmaanam tasya janma shataarjitam ॥ 10 ॥

dakshine pingalaa naad’ee vahnimand’alagocharaa ।
devayaanamiti jnyeyaa punyakarmaanusaarinee ॥ 11 ॥

ilaa cha vaamanishvaasasomamand’alagocharaa ।
pitri’yaanamiti jnyeyam vaamamaashritya tisht’hati ॥ 12 ॥

gudasya pri’sht’habhaage’sminveenaadand’asya dehabhri’t ।
deerghaasti moordhniparyantam brahmadand’eeti kathyate ॥ 13 ॥

tasyaante sushiram sookshmam brahmanaad’eeti sooribhih’ ।
ilaapingalayormadhye sushumnaa sookshmaroopinee ।
sarvam pratisht’hitam yasminsarvagam sarvatomukham ॥ 14 ॥

tasya madhyagataah’ sooryasomaagniparameshvaraah’ ।
bhootalokaa dishah’ kshetrasamudraah’ parvataah’ shilaah’ ॥ 15 ॥

dveepaashcha nimnagaa vedaah’ shaastravidyaakalaaksharaah’ ।
svaramantrapuraanaani gunaashchaite cha sarvashah’ ॥ 16 ॥

beejam beejaatmakaasteshaam kshetrajnyaah’ praanavaayavah’ ।
sushumnaantargatam vishvam tasminsarvam pratisht’hitam ॥ 17 ॥

naanaanaad’eeprasavakam sarvabhootaantaraatmani ।
oordhvamoolamadhah’ shaakham vaayumaargena sarvagam ॥ 18 ॥

dvisaptatisahasraani naad’yah’ syurvaayugocharaah’ ।
karmamaargena sushiraastiryanchah’ sushiraatmakaah’ ॥ 19 ॥

adhashchordhvagataastaasu navadvaaraani shodhayan ।
vaayunaa saha jeevordhvajnyaanee mokshamavaapnuyaat ॥ 20 ॥

amaraavateendraloko’sminnaasaagre poorvato dishi ।
agniloko hri’di jnyeyashchakshustejovatee puree ॥ 21 ॥

yaamyaa samyamanee shrotre yamalokah’ pratisht’hitah’ ।
nairri’to hyatha tatpaarshve nairri’to loka aashritah’ ॥ 22 ॥

vibhaavaree prateechyaam tu pri’sht’he vaarunikaa puree ।
vaayorgandhavatee karnapaarshve lokah’ pratisht’hitah’ ॥ 23 ॥

saumyaa pushpavatee saumye somalokastu kant’hatah’ ।
vaamakarne tu vijnyeyo dehamaashritya tisht’hati ॥ 24 ॥

vaame chakshushi chaishaanee shivaloko manonmanee ।
moordhni brahmapuree jnyeyaa brahmaand’am dehamaashritam ॥ 25 ॥

paadaadadhah’ shivo’nantah’ kaalaagnipralayaatmakah’ ।
anaamayamadhashchordhvam madhyamam tu bahih’ shivam ॥ 26 ॥

adhah’ pado’talam vidyaatpaadam cha vitalam viduh’ ।
nitalam paadasandhishcha sutalam janghamuchyate ॥ 27 ॥

mahaatalam tu jaanu syaadoorudesho rasaatalam ।
kat’istaalatalam proktam sapta paataalasanjnyayaa ॥ 28 ॥

kaalaagninarakam ghoram mahaapaataalasanjnyayaa ।
paataalam naabhyadhobhaago bhogeendraphanimand’alam ॥ 29 ॥

vesht’itah’ sarvato’nantah’ sa bibhrajjeevasanjnyakah’ ।
bhoolokam naabhidesham tu bhuvarlokam tu kukshitah’ ॥ 30 ॥

hri’dayam svargalokam tu sooryaadigrahataarakaah’ ।
sooryasomasunakshatram budhashukrakujaangiraah’ ॥ 31 ॥

mandashcha saptamo hyesha dhruvo’tah’ svargalokatah’ ।
hri’daye kalpayanyogee tasminsarvasukham labhet ॥ 32 ॥

hri’dayasya maharlokam janolokam tu kant’hatah’ ।
tapolokam bhruvormadhye moordhni satyam pratisht’hitam ॥ 33 ॥

brahmaand’aroopinee pri’thvee toyamadhye vileeyate ।
agninaa pachyate toyam vaayunaa grasyate’nalah’ ॥ 34 ॥

aakaasham tu pibedvaayum manashchaakaashameva cha ।
buddhyahankaarachittam cha kshetrajnyah’ paramaatmani ॥ 35 ॥

aham brahmeti maam dhyaayedekaagramanasaa sakri’t ।
sarvam tarati paapmaanam kalpakot’ishataih’ kri’tam ॥ 36 ॥

ghat’asamvri’tamaakaasham neeyamaane ghat’e yathaa ।
ghat’o nashyati naakaasham tadvajjeeva ihaatmani ॥ 37 ॥

ghat’aakaashamivaatmaanam vilayam vetti tattvatah’ ।
sa gachchhati niraalambam jnyaanaalokyam na samshayah’ ॥ 38 ॥

tapedvarshasahasraani ekapaadasthito narah’ ।
ekasya dhyaanayogasya kalaam naarhanti shod’asheem ॥ 39 ॥

aalod’ya chaturo vedaandharmashaastraani sarvadaa ।
yo vai brahma na jaanaati darvee paakarasam yathaa ॥ 40 ॥

yathaa kharashchandanabhaaravaahee
saarasya vaahee na tu chandanasya ।
evam hi shaastraani bahoonyadheetya
saaram tvajaanankharavadvahetsah’ ॥ 41 ॥

anantakarma shaucham cha japo yajnyastathaiva cha ।
teerthayaatraadigamanam yaavattattvam na vindati ॥ 42 ॥

gavaamanekavarnaanaam ksheeram syaadekavarnakam ।
ksheeravaddri’shyate jnyaanam dehinaam cha gavaam yathaa ॥ 43 ॥

aham brahmeti niyatam mokshaheturmahaatmanaam ।
dve pade bandhamokshaaya na mameti mameti cha ॥ 44 ॥

mameti badhyate janturna mameti vimuchyate ।
manaso hyunmaneebhaavaaddvaitam naivopalabhyate ।
yadaa yaatyunmaneebhaavam tadaa tatparamam padam ॥ 45 ॥

hanyaanmusht’ibhiraakaasham kshudhaartah’ kand’ayettusham ।
naaham brahmeti jaanaati tasya muktirna jaayate ॥ 46 ॥

iti uttarageetaayaam dviteeyo’dhyaayah’ ॥

॥ tri’teeyo’dhyaayah’ ॥

yogee vyarthakriyaalaapaparityaagena shaantadheeh’ ।
tri’teeye sharanam yaayaaddharimeveti keertyate ॥

shreebhagavaanuvaacha-
anantashaastram bahuveditavya-
malpashcha kaalo bahavashcha vighnaah’ ।
yatsaarabhootam tadupaasitavyam
hamso yathaa ksheeramivaambumishram ॥ 1 ॥

puraanam bhaaratam vedashaastraani vividhaani cha ।
putradaaraadisamsaaro yogaabhyaasasya vighnakri’t ॥ 2 ॥

idam jnyaanamidam jnyeyam yah’ sarvam jnyaatumichchhati ।
api varshasahasraayuh’ shaastraantam naadhigachchhati ॥ 3 ॥

vijnyeyo’ksharatanmaatram jeevitam chaapi chanchalam ।
vihaaya shaastrajaalaani yatsatyam tadupaasyataam ॥ 4 ॥

pri’thivyaam yaani bhootaani jihvopasthanimittikam ।
yihvopasthaparityaage pri’thivyaam kim prayojanam ॥ 5 ॥

teerthaani toyapoornaani devaanpaashaanamri’nmayaan ।
yogino na prapadyante aatmadhyaanaparaayanaah’ ॥ 6 ॥

agnirdevo dvijaateenaam muneenaam hri’di daivatam ।
pratimaa svalpabuddheenaam sarvatra samadarshinaam ॥ 7 ॥

sarvatraavasthitam shaantam na prapashyejjanaardanam ।
nyaanachakshurviheenatvaadandhah’ sooryamivoditam ॥ 8 ॥

yatra yatra mano yaati tatra tatra param padam ।
tatra tatra param brahma sarvatra samavasthitam ॥ 9 ॥

dri’shyante dri’shi roopaani gaganam bhaati nirmalam ।
ahamityaksharam brahma paramam vishnumavyayam ॥ 10 ॥

dri’shyate chetkhagaakaaram khagaakaaram vichintayet ।
sakalam nishkalam sookshmam mokshadvaarena nirgatam ॥ 11 ॥

apavargasya nirvaanam paramam vishnumavyayam ।
sarvajyotirniraakaaram sarvabhootagunaanvitam ॥ 12 ॥

sarvatra paramaatmaanam ahamaatmaa paramavyayam ।
aham brahmeti yah’ sarvam vijaanaati narah’ sadaa ।
hanyaatsvayamimaankaamaansarvaashee sarvavikrayee ॥ 13 ॥

nimisham nimishaardham vaa sheetaasheetanivaaranam ।
achalaa keshave bhaktirvibhavaih’ kim prayojanam ॥ 14 ॥

bhikshaannam deharakshaartham vastram sheetanivaaranam ।
ashmaanam cha hiranyam cha shaakam shaalyodanam tathaa ॥ 15 ॥

samaanam chintayedyogee yadi chintyamapekshate ।
bhootavastunyashochitvam punarjanma na vidyate ॥ 16 ॥

aatmayogamavochadyo bhaktiyogashiromanim ।
tam vande paramaanandam nandanandanameeshvaram ॥

iti uttarageetaayaam tri’teeyo’dhyaayah’ ॥

Also Read:

Uttara Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Uttara Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top