Templesinindiainfo

Best Spiritual Website

Vidya Gita Lyrics in English

Vidya Geetaa in English:

॥ vidyaageetaa ॥
tripuraa rahasye jnyaanakhand’e
atha vimshodhyaayah’ ।
atra te vartayishyaami puraa vri’ttam shrunushva tat ।
puraa brahmasabhaamadhye satyaloke’tipaavane ॥ 1 ॥

nyaanaprasangah’ samabhoot sookshmaatsookshmavimarshanah’ ।
sanakaadyaa vasisht’hashcha pulastyah’ pulahah’ kratuh’ ॥ 2 ॥

bhri’guratrirangiraashcha prachetaa naaradastathaa ।
chyavano vaamadevashcha vishvaamitro’tha gautamah’ ॥ 3 ॥

shukrah’ paraasharo vyaasah’ kanvah’ kaashyapa eva cha ।
dakshah’ sumantuh’ shankhashcha likhito devalo’pi cha ॥ 4 ॥

evamanye ri’shiganaa raajarshipravaraa api ।
sarve samuditaastatra brahmasatre mahattare ॥ 5 ॥

meemaamsaam chakruratyuchchaih’ sookshmaatsookshmaniroopinaih’ ।
brahmaanam tatra paprachchhurri’shayah’ sarva eva te ॥ 6 ॥

bhagavan jnyaanino loke vayam jnyaataparaavaraah’ ।
teshaam no vividhaa bhaati sthitih’ prakri’tibhedatah’ ॥ 7 ॥

kechit sadaa samaadhisthaah’ kechinmeemaamsane rataah’ ।
apare bhaktinirmagnaashchaanye karmasamaashrayaah’ ॥ 8 ॥

vyavahaaraparaastveke bahirmukhanaraa iva ।
teshu shreyaan hi katama etanno vaktumarhasi ॥ 9 ॥

svasvapaksham vayam vidmah’ shreyaamsamiti vai vidhe ।
iti pri’sht’o’vadad brahmaa matvaa’naashvastamaanasaan ॥ 10 ॥

muneendraa naahamapyetadvedmi sarvaatmanaa tatah’ ।
yaaneeyaadimamartham tu sarvajnyah’ parameshvarah’ ॥ 11 ॥

tatra yaamo’tha samprasht’umityuktvaa tatra tairayau ।
sangamya devadevesham vishnunaabhisamaagatam ॥ 12 ॥

paprachchha ri’shimukhyaanaam prashnam tam lokasri’d’vidhih’ ।
prashnam nishamya cha shivo jnyaatvaa vidhimanogatam ॥ 13 ॥

matvaa’naashvastamanasa ri’sheen devo vyachintayat ।
kinchiduktam mayaa’traapi vyarthameva bhavennanu ॥ 14 ॥

svapakshatvena jaaneeyurri’shayo’shraddhayaa yutaah’ ।
iti matvaa pratyuvaacha devadevo maheshvarah’ ॥ 15 ॥

shrunudhvam munayo naahamapyetadvedmi susphut’am ।
ato vidyaam bhagavateem dhyaayaamah’ parameshvareem ॥16 ॥

tatprasaadaannigood’haarthamapi vidmastatah’ param ।
ityuktaa munayah’ sarve vidhivishnushivaih’ saha ॥ 17 ॥

dadhyurvidyaam maheshaaneem tripuraam chichchhareerineem ।
evam sarvairabhidhyaataa tripuaaraa chichchhareerinee ॥ 18 ॥

aaviraaseechchidaakaashamayee shabdamayee paraa ।
abhavad meghagambheeranih’svano gaganaangane ॥ 19 ॥

vadantvri’shiganaah’ kim vo dhyaataa taddrutameehitam ।
matparaanaam hi keshaanchinna heeyetaabhivaanchhitam ॥ 20 ॥

iti shrutvaa paraam vaaneem pranemurmunipungavaah’ ।
brahmaadayo’pi tadanu tusht’uvurvividhaih’ stavaih’ ॥ 21 ॥

atha prochurri’shiganaa vidyaam taam tripureshvareem ।
namastubhyam maheshaani shreevidye tripureshvari ॥ 22 ॥

asheshotpaadayitree tvam sthaapayitree nijaatmani ।
vilaapayitree sarvasya parameshvari te namah’ ॥ 23 ॥

anootanaa sarvadaa’si yato naasti janistava ।
navaatmikaa sadaa tvam vai yato naasti jaraa tava ॥ 24 ॥

sarvaa’si sarvasaaraa’si sarvajnyaa sarvaharshinee ।
asarvaa’sarvagaa’saaraa’sarvajnyaa’sarvaharshinee ॥ 25 ॥

devi bhooyo namastubhyam purastaat pri’sht’hato’pi cha ।
adhastaadoordhvatah’ paarshve sarvataste namo namah’ ॥ 26 ॥

broohi yatte’param roopamaishvaryam jnyaanameva cha ।
phalam tatsaadhanam mukhyam saadhakam siddhameva cha ॥ 27 ॥

siddhestu paramaam kaasht’haam siddheshoottamameva cha ।
devyetat kramato broohi bhooyastubhyam namo namah’ ॥ 28 ॥

ityaapri’sht’aa mahaavidyaa pravaktumupachakrame ।
dayamaanaa ri’shigane spasht’aartham paramam vachah’ ॥ 29 ॥

shrunudhvamri’shayah’ sarvam pravakshyaami kramena tat ।
amri’tam hyaagamaambhodhe samuddhri’tya dadaami vah’ ॥ 30 ॥

yatra sarvam jagadidam darpanapratibimbavat ।
utpannam cha sthitam leenam sarveshaam bhaasate sadaa ॥ 31 ॥

yadeva jagadaakaaram bhaasate’viditaatmanaam ।
yadyoginaam nirvikalpam vibhaatyaatmani kevalam ॥ 32 ॥

gambheerastimitaambhodhiriva nishchalabhaasanam ।
yat subhaktiairatishayapreetyaa kaitavavarjanaat ॥ 33 ॥

svabhaavasya svarasato jnyaatvaapi svaadvayam padam ।
vibhedabhaavamaahri’tya sevyate’tyantatatparaih’ ॥ 34 ॥

akshaantah’karanaadeenaam praanasootram yadaantaram ।
yadabhaane na kinchit syaadyachchhaastrairabhilakshitam ॥ 35 ॥

paraa saa pratibhaa devyaah’ param roopam mameritam ।
brahmaand’aanaamanekaanaam bahiroordhve sudhaambudhau ॥ 36 ॥

manidveepe neepavane chintaamanisumandire ।
panchabrahmamaye manche roopam traipurasundaram ॥ 37 ॥

anaadimithunam yattadaparaakhyamri’sheeshvaraah’ ।
tathaa sadaashiveshaanau vidhivishnutrilochanaah’ ॥ 38 ॥

ganeshaskandadikpaalaah’ shaktayo ganadevataah’ ।
yaatudhaanaah’ suraa naagaa yakshakimpurushaadayah’ ॥ 39 ॥

poojyaah’ sarvaa mama tanooraparaah’ parikeertitaah’ ।
mama maayaavimood’haastu maam na jaananti sarvatah’ ॥ 40 ॥

poojitaa’hameva sarvairdadaami phalameehitam ।
na matto’nyaa kaachidasti poojyaa vaa phaladaayinee ॥ 41 ॥

yathaa yo maam bhaavayati phalam mat praapnuyaattathaa ।
mamaishvaryamri’shiganaa aparichchhinnameeritam ॥ 42 ॥

anapekshyaiva yatkinchid ahamadvayeechinmayee ।
sphuraamyanantajagadaakaarena ri’shipungavaah’ ॥ 43 ॥

tathaa sphurantyapi sadaa naatyemyadvaitachidvapuh’ ।
etanme mukhyamaishvaryam durghat’aarthavibhaavanam ॥ 44 ॥

mamaishvaryam tu ri’shayah’ pashyadhvam sookshmayaa dri’shaa ।
sarvaashrayaa sarvagataa chaapyaham kevalaa sthitaa ॥ 45 ॥

svamaayayaa svamajnyaatvaa samsarantee chiraadaham ।
bhooyo viditvaa svaatmaanam guroh’ shishyapadam gataa ॥ 46 ॥

nityamuktaa punarmuktaa bhooyo bhooyo bhavaamyaham ।
nirupaadaanasambhaaram sri’jaami jagadeedri’sham ॥ 47 ॥

ityaadi santi bahudhaa mamaishvaryaparamparaah’ ।
na tad ganayitum shakyam sahasravadanena vaa ॥ 48 ॥

shrunvantu sangrahaad vakshye madaishvaryasya leshatah’ ।
yagadyaatraa vichitreyam sarvatah’ samprasaaritaa ॥ 49 ॥

mama jnyaanam bahuvidham dvaitaadvaitaadibhedatah’ ।
paraaparavibhedaachcha bahudhaa chaapi tatphalam ॥ 50 ॥

dvaitajnyaanam tu vividham dviteeyaalambanam yatah’ ।
dhyaanameva tu tatproktam svapnaraajyaadisammitam ॥ 51 ॥

tachchaapi saphalam jnyeyam niyatyaa niyatam yatah’ ।
aparam chaapi vividham tatra mukhyam tadeva hi ॥ 52 ॥

proktamukhyaaparamayam dhyaanam mukhya phalakramam ।
advaitavijnyaanameva paravijnyaanameeritam ॥ 53 ॥

maamanaaraadhya paramaam chiram vidyaam tu shreemateem ।
katham praapyeta paramaam vidyaamadvaitasanjnyikaam ॥ 54 ॥

tadevaadvaitavijnyaanam kevalaa yaa paraa chitih’ ।
tasyaah’ shuddhadashaamarsho dvaitaamarshaabhibhaavakah’ ॥ 55 ॥

chittam yadaa svamaatmaanam kevalam hyabhisampatet ।
tadevaanuvibhaatam syaad vijnyaanamri’shisattamaah’ ॥ 56 ॥

shrutito yuktito vaapi kevalaatmavibhaasanam ।
dehaadyaatmaavabhaasasya naashanam jnyaanamuchyate ॥ 57 ॥

tadeva bhavati jnyaanam yajjnyaanena tu kinchana ।
bhaasamaanamapi kvaapi na vibhaayaat kathanchana ॥ 58 ॥

tadevaadvaitavijnyaanam yadvijnyaanena kinchana ।
avijnyaatam naiva bhavet kadaachilleshato’pi cha ॥ 59 ॥

sarvavijnyaanaatmaroopam yadvijnyaanam bhavet khalu ।
tadevaadvaitavijnyaanam paramam taapasottamaah’ ॥ 60 ॥

yaate yaadri’shavijnyaane samshayaashchirasambhri’taah’ ।
vaayunevaabhrajaalaani vileeyante param hi tat ॥ 61 ॥

kaamaadivaasanaah’ sarvaa yasmin santi na kinchana ।
syurbhagnadamsht’raahiriva tadvijnyaanam param smri’tam ॥ 62 ॥

vijnyaanasya phalam sarvaduh’khaanaam vilayo bhavet ।
atyantaabhayasampraaptirmoksha ityuchyate phalam ॥ 63 ॥

bhayam dviteeyasankaalpaadadvaite vidite dri’d’ham ।
kutah’ syaad dvaitasankalpastamah’ sooryodaye yathaa ॥ 64 ॥

ri’shayo na bhayam kvaapi dvaitasankalpavarjane ।
ato yatphalaanyat syaattadbhayam sarvathaa bhavet ॥ 65 ॥

antavattu dviteeyam syaad bhooyo loke sameekshanaat ।
saante bhayam sarvathaivaabhayam tasmaat kuto bhavet ॥ 66 ॥

samyogo viprayogaantah’ sarvathaiva vibhaavitah’ ।
phalayogo’pi tasmaaddhi vinashyediti nishchayah’ ॥ 67 ॥

yaavadanyat phalam proktam bhayam taavatprakeertitam ।
tadevaabhayaroopam tu phalam sarve prachakshate ॥ 68 ॥

yadaatmano’nanyadeva phalam mokshah’ prakeertitah’ ।
nyaataa jnyaanam jnyeyamapi phalam chaikam yadaa bhavet ॥ 69 ॥

tadaa hi paramo mokshah’ sarvabheetivivarjitah’ ।
nyaanam vikalpasankalpahaanam maud’hyavivarjitam ॥ 70 ॥

nyaatuh’ svachchhaatmaroopam tadaadaavanupalakshitam ।
upalakshaka evaato guruh’ shaastram cha netarat ॥ 71 ॥

etadeva hi vijnyeyasvaroopamabhidheeyate ।
nyaatri’jnyaanajnyeyagato yaavad bhedo’vabhaasate ॥ 72 ॥

taavajjnyaataa jnyaanamapi jnyeyam vaa na bhavet kvachit ।
yadaa bhedo vigalito jnyaatraadeenaam mithah’ sthitah’ ॥ 73 ॥

tadaa jnyaatraadisampattiretadeva phalam smri’tam ।
nyaatraadiphalaparyantam na bhedo vastuto bhavet ॥ 74 ॥

vyavahaaraprasiddhyartham bhedastatra prakalpitah’ ।
ato’poorvam labhyamatra phalam naastyeva kinchana ॥ 75 ॥

aatmaiva maayayaa jnyaatri’jnyaanajnyeyaphalaatmanaa ।
yaavadbhaati bhavettaavat samsaaro hyachalopamah’ ॥ 76 ॥

yadaa kathanchidetattu bhaayaad bhedavivarjitam ।
samsaaro vilayam yaayaachchhinnaabhramiva vaayunaa ॥ 77 ॥

evamvidhamahaamokshe tatparatvam hi saadhanam ।
tatparatve tu sampoorne naanyat saadhanamishyate ॥ 78 ॥

apoorne tatparatve tu kim sahasrasusaadhanaih’ ।
tasmaattaatparyameva syaanmukhyam mokshasya saadhanam ॥ 79 ॥

taatparyam sarvathaitattu saadhayaameeti samsthitih’ ।
yastaatparyena samyuktah’ sarvathaa mukta eva sah’ ॥ 80 ॥

dinairmaasairvatsarairvaa muktah’ syaadvaa’nyajanmani ।
buddhinairmalyabhedena chirasheeghravyavasthitih’ ॥ 81 ॥

buddhau tu bahavo doshaah’ santi sarvaarthanaashanaah’ ।
yairjanaah’ satatam tvevam pachyante ghorasamsri’tau ॥ 82 ॥

tatraadyah’ syaadanaashvaaso dviteeyah’ kaamavaasanaa ।
tri’teeyo jaad’yataa proktaa tridhaivam doshasangrahah’ ॥ 83 ॥

dvividhah’ syaadanaashvaasah’ samshayashcha viparyayah’ ।
moksho’sti naasti vetyaadyah’ samshayah’ samudaahri’tah’ ॥ 84 ॥

naastyeva moksha ityaadyo bhavedatra viparyayah’ ।
etaddvayam tu taatparye mukhyam syaat pratibandhakam ॥ 85 ॥

vipareeta nishchayena nashyedetad dvayam kramaat ।
atropaayo mukhyatamo moolachchhedo na chaaparah’ ॥ 86 ॥

anaashvaasasya moolam tu viruddhatarkachintanam ।
tatparityajya sattarkaavartanasya prasaadhane ॥ 87 ॥

vipareeto nishchayah’ syaad moolachchhedanapoorvakah’ ।
tatah’ shraddhaasamudayaadanaashvaasah’ pranashyati ॥ 88 ॥

kaamaadivaasanaa buddheh’ shravane pratibandhikaa ।
kaamaadivaasanaavisht’aa buddhirnaiva pravartate ॥ 89 ॥

loke’pi kaamee kaamyasya sadaa dhyaanaikatatparah’ ।
purah’sthitam na pashyechcha shrotroktam shrunuyaanna cha ॥ 90 ॥

kaamaadivaasitasyaivam shrutam chaashrutasammitam ।
kaamaadivaasanaam tasmaajjayed vairaagyasampadaa ॥ 91 ॥

santi kaamakrodhamukhaa vaasanaastu sahasrashah’ ।
tatra kaamo moolabhootastannaashe nahi kinchana ॥ 92 ॥

tato vairaagyasamyogaad naashayet kaamavaasanaam ।
aashaa hi kaamah’ samprokta etanme syaaditi sthitaa ॥ 93 ॥

shakyeshu sthoolabhootaa saa sookshmaa’shakyeshu samsthitaa ।
dri’d’havairaagyayogena sarvaam taam,pravinaashayet ॥ 94 ॥

tatra moolam kaamyadoshaparaamarshah’ pratikshanam ।
vaimukhyam vishayebhyashcha vaasanaa naashayediti ॥ 95 ॥

yastri’teeyo buddhidosho jaad’yaroopo vyavasthitah’ ।
asaadhyah’ so’bhyaasamukhaih’ sarvathaa ri’shisattamaah’ ॥ 96 ॥

yena taatparyatashchaapi shrutam buddhimanaaruhet ।
tajjaad’yam hi mahaan doshah’ purushaarthavinaashanah’ ॥ 97 ॥

tatraatmadevataasevaamri’te naanyaddhi kaaranam ।
sevaayaastaaratamyena jaad’yam tasya haraamyaham ॥ 98 ॥

yaad’yaalpaanalpabhaavena sadyo vaa parajanmani ।
bhavettasya phalapraaptirjaad’yasamyuktachetasah’ ॥ 99 ॥

sarvasaadhanasampattirmamaiva pranidhaanatah’ ।
upayaati cha yo bhaktyaa sarvadaa maamakaitavaat ॥ 100 ॥

sa saadhanapratyaneekam vidhooyaashu kri’tee bhavet ।
yastu maameeshvareem sarvabuddhiprasarakaarineem ॥ 101 ॥

anaadri’tya saadhanaikaparah’ syaad mood’habhaavatah’ ।
pade pade vihanyeta phalam praapyeta vaa na vaa ॥ 102 ॥

tasmaattu ri’shayo mukhyam taatparyam saadhanam bhavet ।
evam taatparyavaaneva saadhakah’ paramah’ smri’tah’ ॥ 103 ॥

tatra madbhaktiyuktastu saadhakah’ sarvapoojitah’ ।
siddhiraatmavyavasitirdehaanaatmatvabhaavanaa ॥ 104 ॥

aatmatvabhaavanam noonam shareeraadishu samsthitam ।
tadabhaavanamaatram tu siddhirmaud’hyavivarjitam ॥ 105 ॥

aatmaa vyavasitah’ sarvairapi no kevalaatmanaa ।
ata eva tu sampraaptaa mahaanarthaparamparaa ॥ 106 ॥

tasmaat kevalachinmaatram yad dehaadyavabhaasakam ।
tanmaatraatmavyavasitih’ sarvasamshayanaashinee ॥ 107 ॥

siddhirityuchyate praajnyairnaatah’ siddhiranantaraa ।
siddhayah’ khecharatvaadyaa animaadyaastathaiva cha ॥ 108 ॥

aatmavijnyaanasiddhestu kalaam naarhanti shod’asheem ।
taah’ sarvaastu parichchhinnaah’ siddhayo deshakaalatah’ ॥ 109 ॥

iyam syaadaparichchhinnaah’ svaatmavidyaa shivaatmikaa ।
svaatmavidyaasaadhaneshu taah’ sarvaah’ supratisht’hitaah’ ॥ 110 ॥

aatmavidyaavidhaavetaastvantaraayaprayojakaah’ ।
kim taabhirindrajaalaatmasiddhitulyaabhireehitam ॥ 111 ॥

yasya saakshaad brahmapadamapi syaattri’nasammitam ।
kiyantyetaah’ siddhayo vai kaalakshapanahetavah’ ॥ 112 ॥

tasmaat siddhirnetaraa syaadaatmavijnyaanasiddhitah’ ।
yayaa’tyantashokanaasho bhavedaanandasaandrataa ॥ 113 ॥

saiva siddhirnetaraa tu mri’tyugraasavimochinee ।
iyamaatmajnyaanasiddhirvividhaabhyaasabhedatah’ ॥ 114 ॥

buddhinairmalyabhedaachcha paripaakavibhedatah’ ।
sankshepatastu trividhaa chottamaa madhyamaa’dhamaa ॥ 115 ॥

loke dvijaanaamri’shayah’ pat’hitashrutisammitaa ।
medhayaa cha mahaabhyaasaad vyaapaarashatasankulaa ॥ 116 ॥

apyaskhalitavarnaa yaa pat’hitaa shrutiruttamaa ।
samaahitasya vyaapaare’samaahitasya chaanyadaa ॥ 117 ॥

poorvavadyaa’pyaskhalitaa pat’hitaa madhyamaa shrutih’ ।
yaa sadaa hyanusandhaanayogaadeva bhavettathaa ॥ 118 ॥

pat’hitaa shrutiratyantaaskhalitaa tvadhamaa hi saa ।
evamevaatmavijnyaanasiddhiruktaa tridharshayah’ ॥ 119 ॥

yaa mahaavyavahaareshu pratisandhaanavarjane ।
anyadaa tadvarjane vaa sarvadaa pratisandhitah’ ॥ 120 ॥

anyoonaadhikabhaavaa syaatsottamaa madhyamaa’dhamaa ।
atrottamaiva samsiddheh’ paraa kaasht’haa niroopitaa ॥ 121 ॥

svapnaadishvapyavasthaasu yadaa syaatparamaa sthitih’ ।
vichaarakshanatulyeva siddhih’ saa paramottamaa ॥ 122 ॥

sarvatra vyavahaareshu yatnaat samskaarabodhatah’ ।
yadaa pravri’ttih’ siddheh’ saa paraa kaasht’haa sameeritaa ॥ 123 ॥

ayatnenaiva parame sthitih’ samvedanaatmani ।
avyaahataa yadaa siddhistadaa kaasht’haam samaagataa ॥ 124 ॥

vyavahaaraparo bhaavaan pashyannapi na pashyati ।
dvaitam tadaa hi saa siddhih’ poornataamabhisangataa ॥ 125 ॥

yaagaraadau vyavaharannapi nidritavad yadaa ।
sthitistadaa hi saa siddhih’ poornataamabhisangataa ॥ 126 ॥

evam siddhimanupraaptah’ siddheshoottama uchyate ।
vyavahaaraparo nityam na samaadhim vimunchati ॥ 127 ॥

kadaachidapi medhaavee sa siddheshoottamo matah’ ।
nyaaninaam vividhaanaam cha sthitim jaanaati sarvadaa ॥ 128 ॥

svaanubhootyaa svaantareva sa siddheshoottamo matah’ ।
samshayo vaapi kaamo vaa yasya naastyeva leshatah’ ॥ 129 ॥

nirbhayo vyavahaareshu sa siddheshoottamo matah’ ।
sarva sukhancha duh’khancha vyavahaarancha jaagatam ॥ 130 ॥

svaatmanyevaabhijanaati sa siddheshoottamo matah’ ।
atyantam baddhamaatmaanam muktam chaapi prapashyati ॥ 131 ॥

yah’ svaatmani tu sarvaatmaa sa siddheshoottamo matah’ ।
yah’ pashyan bandhajaalaani sarvadaa svaatmani sphut’am ॥ 132 ॥

moksham naapekshate kvaapi sa siddheshoottamo matah’ ।
siddhottamo’hameveha na bhedastvaavayoh’ kvachit ॥ 133 ॥

etadvaa ri’shayah’ proktam suspasht’amanuyuktayaa ।
etanmayoktam vijnyaaya na kvachit parimuhyati ॥ 134 ॥

ityuktvaa saa paraa vidyaa viraraama bhri’gudvaha ।
shrutvaitadri’shayah’ sarva sandehamapahaaya cha ॥ 135 ॥

natvaa shivaadeen lokeshaan jagmuh’ svam svam niveshanam ।
vidyaageetaa mayaishaa te proktaa paapaughanaashinee ॥ 136 ॥

shrutaa vichaaritaa samyak svaatmasaamraajyadaayinee ।
vidyaageetaa’tyuttameyam saakshaadvidyaaniroopitaa ॥ 137 ॥

pat’hataam pratyaham preetaa jnyaanam dishati saa svayam ।
samsaaratimiraambhodhau majjataam taranirbhavet ॥ 138 ॥

iti shreetripuraarahasye jnyaanakhand’e
vidyaageetaanaama vimshatitamo’dhyaayah’ ॥

Also Read:

Vidya Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vidya Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top