Templesinindiainfo

Best Spiritual Website

Vijnanashataka by Bhartrihari Lyrics in English | Hindu Shataka

Bhartrihari’s Vijnanashataka Lyrics in English:

vijnanasatakam bhartrharikrta

vigaladamaladanasrenisaurabhyalobho-
pagatamadhupamalavyakulakasadesah ।
avatu jagadasesam sasvadugratmadaryyo ?
vipulaparighadantoddanḍasunḍo ganesah ॥ 1 ॥

yatsattaya suci vibhati yadatmabhasa
pradyotitam jagadasesamapastadosam ।
tadbrahma niskalamasangamaparasaukhyam
pratyagbhaje paramamangalamadvitiyam ॥ 2 ॥

mata mrta janayitapi jagama sighram
lokantaram tava kalatrasutadayo’pi ।
bhratastathapi na jahasi mrsabhimanam
duhkhatmake vapusi mutrakudarpakupe ॥ 3 ॥

brahmamrtam bhaja sada sahajaprakasam
sarvantaram niravadhi prathitaprabhavam ।
yadyasti te jigamisa sahasa bhavabdheh
pare pare paramasarmani niskalanke ॥ 4 ॥

arabhya garbhavasatim maranavasanam
yadyasti jivitumadrstamanekakalam ।
jantostathapi na sukham sukhavibhramo’yam
yadbalaya ratiranekavibhutibhajah ॥ 5 ॥

sa rogini yadi bhavedathava vivarna
balapriyasasimukhi rasikasya pumsah ।
salyayate hrdi tatha maranam krsangya-
yattasya sa vigatanidrasaroruhaksi ॥ 6 ॥

tvatsaksikam sakalametadavocamittham
bhratarvicarya bhavata karaniyamistam ।
yenedrsam na bhavita bhavato’pi kastam
sokakulasya bhavasagaramagnamurteh ॥ 7 ॥

niskantake’pi na sukham vasudhadhipatye
kasyapi rajatilakasya yadesa devah ।
visvesvaro bhujagarajavibhutibhuso
hitva tapasyati ciram sakala vibhutih ॥ 8 ॥

bhumanḍalam layamupaiti bhavatyabadham
labdhatmakam punarapi pralayam prayati ।
avartate sakalametadanantavaram
brahmadibhih samamaho na sukham jananam ॥ 9 ॥

yada devadinapi bhavati janmadi niyatam
mahaharmyasthane lalitalalanalolamanasam ।
tada kamartanam sugatiriha samsarajaladhau
nimagnanamuccai rativisayasokadimakare ॥10 ॥

svayam bhokta data vasu subahu sampadya bhavita
kutumbanam posta gunanidhirasesepsitanarah ।
iti pratyasasya prabaladuritanitavidhuram
sirasyasyakasmatpatati nidhanam yena bhavati ॥ 11 ॥

vipasciddehadau kvacidapi mamatvam na kurute
parabrahmadhyata gagananagarakarasadrse ।
nirastahankarah srutijanitavisvasamusito
niratanko’vyagrah prakrtimadhuralapacaturah ॥ 12 ॥

are cetascitram bhramasi yadapasya priyatamam
mukundam parsvastham pitaramapi manyam sumanasam ।
bahih sabdadyarthe prakrticapale klesabahule
na te samsare’sminbhavati sukhadadyapi viratih ॥ 13 ॥

na janise murkha kvacidapi hitam lokamahitam
bhramadbhogakanksakalusitataya mohabahule ।
jagatyatraranye pratipadamanekapadi sada
haridhyane vyagram bhava sakalatapaikakadane ॥ 14 ॥

viyadbhutam bhutam yadavanalabham ? cakhilamidam
mahamayasangadbhujaga iva rajvam bhramakaram ।
tadatyantalhadam vijaramamaram cintaya manah
parabrahmavyagram hariharasuradyairavagatam ॥ 15 ॥

na cette samarthyam bhavanamaranatankaharane
mano’nirdiste’sminnavagatagune jnatumakale ।
tada meghasyamam kamaladaladirghaksamamalam
bhajasva srirangam saradamrtadhamadhikamukham ॥ 16 ॥

kvayatah kvayato dvija kalayase ratnamatavi-
matanvyaghraghrato maranamagamadvisvamahitah ।
ayam vidyaramo munirahaha kenapi vidusa
na khalvatmaprayo bhavatu sukaro jnatumasivah ॥ 17 ॥

aham sranto’dhvanam bahuvisamatikramya visamam
dhanakanksaksiptah kunrpatimukhalokanaparah ।
idanim kenapi sthitimudarakupasya bharane
kadannenaranye kvacidapi samihe sthiramatih ॥ 18 ॥

yamaradhyaradhyam tribhuvanaguroraptavasatih
dhruvo jyotiscakre suciramanavadyam sisurapi ।
avapa pralhadah paramapadamaradhya yamitah
sa kasyalam kleso harati na harih kirtitaguanah ॥ 19 ॥

kadacitkastena dravinamadhamaradhanavasa-
nmaya labdham stokam nihitamavanau taskarabhayat ।
tato nitye kascitkvacidapi tadakhurbilagrhe’-
nayallabdho’pyartho na bhavati yada karma visamam ॥ 20 ॥

jagama vyartham me bahudinamathartharthitataya
kubhumipalanam nikatagatidosakulamateh ।
haridhyanavyagram bhavitumadhuna vanchati manah
kvacidgangatire tarunatulasisaurabhabhare ॥ 21 ॥

kada bhagirathya bhavajaladhisantarataraneh
skhaladvicimalacapalatalavistaritamudah ।
tamassthane kunje kvacidapi nivisyahrtamana
bhavisyamyekaki narakamathane dhyanarasikah ॥ 22 ॥

kada govindeti pratidivasamullasamilitah
sudhadharaprayastridasatatinivicimukhare ।
bhavisyantyekante kvacidapi nikunje mama giro
maralicakranam sthitisukharavakrantapuline ॥ 23 ॥

yadadhyastam sarvam sraji bhujagavadbhati purato
mahamayodgirnam gaganapavanadyam tanubhrtam ।
bhavettasya bhrantermuraripuradhisthanamudaye
yato nasyadbhrantirniradhikarana kvapi jagati ॥ 24 ॥

cideva dhyatavya satatamanavadya sukhatanu-
rniradhara nitya niravadhiravidyadirahita ।
anasthamasthaya bhramavapusi sarvatra visaye
sada sesavyakhyanipunamatibhih khyatayatibhih ॥ 25 ॥

aho’tyarthe’pyarthe srutisatagurubhyamavagate
nisiddhatvenapi pratidivasamadhavati manah ।
pisacastatraiva sthiraratirasare’pi capalam
na jane kenasya pratikrtiranaryasya bhavita ॥ 26 ॥

nityanityapadarthatattvavisaye nityam vicarah satam
samsarge mitabhasita hitamitaharo’nahankarita ।
karunyam krpane jane sukhijane pritih sada yasya sa
prayenaiva tapah karoti sukrti cetomukundapriyah ॥ 27 ॥

sa gosthi suhrdam nivaritasudhasvadadhuna kvagama-
ttedhira dharanidharopakaranibhuta yayuh kvapare ।
te bhupa bhavabhiravo bhavaratah kvagurnirastarayo
ha kastam kva ca gamyate nahi sukham kvapyasti lokatraye ॥ 28 ॥

bhanurbhuvalayapradaksinagatih kriḍaratih sarvada
candropyesakalanidhih kavalitah svarbhanuna duhkhitah ।
ṟhasam gacchati vardhate ca satatam girvanavisramabhu-
statsthanam khalu yatra nastyapahatih klesasya samsarinam ॥ 29 ॥

samsare’pi paropakarakaranakhyatavrata manava
ye sampattigrha vicaracatura visvesvararadhakah ।
te’pyenam bhavasagaram janimrtigrahakulam dustaram
gambhiram sutaram taranti vividhavyadhyadhivicimayam ॥ 30 ॥

re re citta madandha mohabadhira mithyabhimanoddhata
vyartheyam bhavatam dhanavanaratih samsarakaragrhe ।
baddhanam nigaḍena gatramamatasamjnena yatkarhici-
ddevabrahmanabhiksukadisu dhanam svapne’pi na vyeti vah ॥ 31 ॥

yavatte yamakinkarah karatalakrurasipasadayo
vurdantah srnirajadirghasunakha damstrakaralananah ।
nakarsanti narandhanadirahitanyattavadistecchaya
yusmabhih kriyatam dhanasya krpanastyagah suparvadisu ॥ 32 ॥

dehadyatmamatanusari bhavatam yadyasti mugdham matam
vedavyasavininditam kathamaho pitradyapatye tada ।
dahadih kriyate visuddhaphalako yusmabhirudvejitaih
sokenarthaparayanairapasadairdrstarthamatrarthibhih ॥ 33 ॥

adyasvo va maranamasivapraninam kalapasai-
rakrstanam jagati bhavato nanyathatvam kadacit ।
yadyapyevam na khalu kurute ha tathapyarthalobham
hitva prani hitamavahito devalokanukulam ॥ 34 ॥

drstaprayam vikalamakhilam kalasarpena visvam
krurenedam siva siva mune bruhi raksaprakaram ।
asyastekah srnu muraripordhyanapiyusapanam
tyaktva nanyatkimapi bhuvane drsyate sastradrstya ॥ 35 ॥

dhyanavyagram bhavatu tava hrttisthato yatra tatra
srimadvisnostribhuvanapaternityamanandamurteh ।
laksmicetahkumudavipulanandapiyusadhamno
meghacchayapratibhatatanoh klesasindhum titirsoh ॥ 36 ॥

kamavyaghre kumatiphanini svantadurvaraniḍe
mayasimhiviharanamahilobhabhallukabhime ।
janmaranye na bhavati ratih sajjananam kadaci-
ttattvajnanam visayatusitakantakakirnaparsve ॥ 37 ॥

yamasadya trilokijanamahitasivavallabharamabhumim
brahmadinam suranam sukhavasatibhuvo manḍalam manḍayantim ।
no garbhe vyaluthanti kvacidapi manuja maturutkrantibhaja-
stam kasim no bhajante kimiti sumatayo duhkhabharam vahante ॥ 38 ॥

kim kurmah kim bhajamah kimiha samudritam sadhanam kim vayasyah
samsaronmulanaya pratidivasamihanarthasankavatarah ।
bhratarjnatam nidanam bhavabhayadalane sangatam sajjnam
tam kasimasrayamo nirupamayasasah svahsravantya vayasyam ॥ 39 ॥

bhuktih kvapi na muktirastyabhimata kvanyasti muktirna sa
kasyamasti visesa eva sutaram slaghyam yadetadrupam ।
sarvairuttamamadhyamadhamajanairasadyate’nugraha-
ddevasya tripuradvisah suradhunisnanavadatavyayaih ॥ 40 ॥

vidyante dvarakadya jagati kati na ta devatarajadhanyo
yadyapyanyastathapi skhaladamalajalavartagangataranga ।
kasyevaramakujatpikasukacatakakrantadikkamininam
kriḍakasarasala jayati munijananandakandaikabhumih ॥ 41 ॥

kasiyam samalankrta nirupamasvargapagavyomaga-
sthulottaratarangabinduvilasanmuktaphalasrenibhih ।
cancaccancalacancarikanikararagambara rajate
kasarasthavinidrapadmanayana visvesvarapreyasi ॥ 42 ॥

vanhiprakarabuddhim janayati valabhivasinam nagaranam
gandharanyaprasutasphutakusumacayah kimsukanam sukanam ।
cancvakaro vasante paramapadapadam rajadhani purareh
sa kasyaramaramya jayati munijananandakandaikabhumih ॥ 43 ॥

bhajata vibudhasindhum sadhavo lokabandhum
harahasitatarangam sankarasirsasangam ।
dalitabhavabhujangam khyatamayavibhangam
nikhilabhuvanavandyam sarvatirthanavadyam ॥ 44 ॥

yadamrtamamrtanam bhangarangaprasanga-
prakatitarasavattavaibhavam pitamuccaih ।
dalayati kalidantamstam suparvasravantim
kimiti na bhajatarta brahmalokavatirnam ॥ 45 ॥

svadhine nikatasthite’pi vimalajnanamrte manase
vikhyate munisevite’pi kudhiyo na snanti tirthe dvijah ।
yattatkastamaho vivekarahitastirtharthino duhkhita
yatra kvapyatavimatanti jaladhau majjanti duhkhakare ॥ 46 ॥

nabhyasto dhatuvado na ca yuvativasikarakah kopyupayo
no va pauranikatvam na ca sarasakavita napi nitirna gitih ।
tasmadartharthinam ya na bhavati bhavatascaturi kvapi vidvan
jnatvettham cakrapaneranusara caranambhojayugmam vibhutyai ॥ 47 ॥

arthebhyo’narthajatam bhavati tanubhrtam yauvanadisvavasyam
pitradyairarjitebhyo’nupakrtimatibhih svatmanaivarjitebhyah ।
yasmadduhkhakarebhyastamanusara sada bhadra laksmivilasam
gopalam gopakantakucakalasatatikunkumasangarangam ॥ 48 ॥

bhratah santam prasantam kvacidapi nipatanmitra re bhudharagre
grisme dhyanaya visnoh sprhayasi sutaram nirvisanke guhayam ।
anvesyantadrgatra ksitivalayatale sthanamunmula yava-
tsamsaranarthavrksam prathitatamamahamohamulam visalam ॥ 49 ॥

kedarasthanamekam rucirataramumanatyalilavanikam
praleyadripradese prathitamatitaramasti ganganivese ।
khyatam narayanasya trijagati badarinama siddhasramasya
tatraivanadimurtermunijanamanasamanyadanandamurteh ॥ 50 ॥

santanye tridasapagadipatanadeva prayagadayah
praleyacalasambhava bahuphalah siddhasramah siddhayah ।
yatraghaughasaha bhavanti sudhiyam dhyanesvaranam ciram
muktasesabhiyam vinidramanasam kandambuparnasinam ॥ 51 ॥

kim sthanasya niriksanena murajiddhyanaya bhumanḍale
bhratascedviratirbhaveddrḍhatara yasya sragadau sada ।
tasyaisa yadi nasti hanta sutaram vyartham tadanvesanam
sthanasyanadhikarinah suradhunitiradrikunjadisu ॥ 52 ॥

svantavyomni nirastakalmasaghane sadbuddhitaravali-
sandipte samudeti cennirupamanandaprabhamanḍalah ।
brahmajnanasudhakarah kavalitavidyandhakarastada
kva vyoma kva sadagatih kva hutabhuk kvambhah kva sarvamsaha ॥ 53 ॥

visvesvare bhavati visvajaninajanma-
visvambhare bhagavati prathitaprabhave ।
yo dattacittavisayah sukrti krtartho
yatra kvacitpratidinam nivasan grhadau ॥ 54 ॥

cidratnamatra patitam vapurandhakupe
pumso bhramadanupamam sahaniyatejah ।
uddhrtya yo jagati tadbhavita krtartho
manye sa eva samupasitavisvanathah ॥ 55 ॥

yadyeta madanesavo mrgadrsascetahkurangarayo
dhiranamapi no bhaveyurabalah samsaramayapure ।
ko namamrtasagare na ramate dhirastada nirmale
purnanandamahormiramyanikare ragadinakrojjhite ॥ 56 ॥

baleyam balabhavam tyajati na sudati yatkataksairvisalai-
rasmanvibhramayanti lasadadharadalaksiptacutapravala ।
netum vanchatyakaman svasadanamadhuna kriḍitum dattacittan
pusyannilotpalotpalabhe murajiti kamalavallabhe gopalile ॥ 57 ॥

siva siva mahabhrantisthanam satam vidusamapi
prakrticapala dhatra srstah striyo harinidrsah ।
vijahati dhanam pranaih sakam yatastadavaptaye
jagati manuja ragakrstastadekaparayanah ॥ 58 ॥

harati vapusah kantim pumsah karoti balaksitim
janayati bhrsam bhrantim nari sukhaya nisevita ।
virativirasa bhukta yasmattato na vivekibhi-
rvisayavirasaih sevya mayasamasritavigraha ॥ 59 ॥

kamalavadana pinottungam ghatakrti bibhrati
stanayugamiyam tanvi syama visaladrgancala ।
visadadasana madhyaksama vrtheti janah sramam
vidadhati mudharagaduccairanidrsavarnane ॥ 60 ॥

janayati sutam kancinnari sati kulabhusanam
nirupamagunaih punyatmanam jagatparipalakam ।
kathamapi na sa’nindya vandya bhavenmahatam yatah ।
surasaridiva khyata loke pavitritabhutala ॥ 61 ॥

dhanya ete pumamso yadayamahamiti tyaktacetovikalpa
nissankam samcaranto vidadhati malinam karma kamaprayuktah ।
jananto’pyarthahinam jagadidamakhilam bhrantavaddvaitajalam
ragadvesadimanto vayamayamiti ha na tyajante’bhimanam ॥ 62 ॥

prajnavanto’pi kecicciramupanisadadyarthakara yatanto
vyakurvanto’pi keciddalitaparamata yadyapi jnatatattvah ।
tirthe tirtham tathapi bhramanarasikatam no jahatyadhvakheda
yattatkastam vidhatte mama manasi sada pasyatastatra krtyam ॥ 63 ॥

tirthavasthanajanyam na bhavati sukrtam duskrtonmulanam va
yasmadabhyam vihinah srutisamadhigatah pratyagatma jananam ।
sarvesamadvitiyo niratisayasukham yadyapi svaprakasa-
stirthe vidyastathapi sprhayati tapase yattadascaryahetuh ॥ 64 ॥

udasino devo madanamathanah sajjanakule
kalikriḍasaktahkrtaparijanah prakrtajanah ।
iyam mlecchakranta tridasatatini cobhayatate
katham bhrantasthata kathaya sukrti kutra vibhayah ॥ 65 ॥

nissaravasudhadhuna samajani prauḍhapratapanala-
jvalajvalasamakula dvipaghatasanghattaviksobhita ।
mlecchanam rathavajipattinivahairunmilita kidrsi-
yam vidya bhaviteti hanta na sakhe janimahe mohitah ॥ 66 ॥

vedo nirvedamagadiha namanabhiya brahmananam viyoga-
dvaiyasikyo giro’pi kvacidapi viralah sammatam santi dese ।
ittham dharme viline yavanakulapatau sasati ksonibimbam
nityam gangavagahadbhavati gatiritah samsrterarthasiddhau ॥ 67 ॥

ganga gangeti yasyah srutamapi pathitam kenacinnamamatram
durasthasyapi pumso dalayati duritam prauḍhamityahureke ।
sa ganga kasya sevya na bhavati bhuvane sajjanasyatibhavya
brahmanḍam plavayanti tripuraharajatamanḍalam manḍayantim ॥ 68 ॥

yattire vasatam satamapi jalairmulaih phalairjivatam
muktahammamabhavasuddhamanasamacaravidyavatam ।
kaivalyam karabilvatulyamamalam sampadyate helaya ।
sa ganga hyatulamalormimapatala sadbhih kuto neksyate 69 ॥

tirthanamavalokane sumanasamutkanthate manasam
tavadbhuvalaye satam puraripudhyanamrtasvadinam।
pavatte na vilokayanti saritam rocisnumuktavalim ।
srimannakataranginim harajatajutatavivibhramam ॥ 70 ॥

samsaro vividhadhibadhabadhirah sarayate manase
nihsaro’pi vapusmatam kalivrkagrasikrtanam ciram ।
drstayam ghanasarapathasi mahapunyena yasyam satam
sa sevya na kuto bhavetsuradhunisvargapavargodaya ॥ 71 ॥

yasyah sangatirunnatim vitanute varamamisam janai-
rudgita kavibhirmahesvaramanobhista mahimanḍale ।
sa santah saradindusodarapayah purabhirama nada-
tkokasrenimanojapunyapulina bhagirathi sevyatam ॥ 72 ॥

kvaciddhamsasreni sukhayati riramsuh srutisukham
nadanti ceto no vipulapuline mantharagatih ।
tadetasya yo’rthi suratarulata nakatatinii
sada sadbhih sevya sakalapurusarthaya krtibhih ॥ 73 ॥

kalau ganga kasyam tripuraharapuryam bhagavati
prasastadevanamapi bhavati sevyanudivasam ।
iti vyaso brute munijanadhurino harikatha-
sudhapanasvastho galitabhavabandho’tulamatih ॥ 74 ॥

yavajjagarti citte duritakalusite pranino vittaputra-
ksetradyarthesu cinta tadatiparataya bhramyamanasya nityam ।
tavannarthasya siddhirbhavati kathamapi prathitasyartibhaja
kaivalyakhyasya loke ramanasukhabhuvo muktadosanusakteh ॥ 75 ॥

santyartha mama sancita bahudhah pitradibhih sampratam
vanijyaih krsibhih kalabhirapi tanvistarayisyami vah ।
he putra iti bhavannanudinam samsarapasavalim
chettayam tu katham manorathamayim jivo niralambanah ॥ 76 ॥

jananneva karoti karma bahulam duhkhatmakam preritah
kenapyaprativacyasaktimahina devena muktatmana ।
sarvajnena hrdisthitena tanumatsamsararangangane
madyadbuddhinativinodanipuno nrtyannangapriyah ॥ 77 ॥

ko devo bhuvanodayavanakaro visvesvaro vidyate
yasyajnavasavartino jaladhiyo naplavayanti ksitim ।
ityamnatamapisvaram surasiroratnam jagatsaksinam
sarvajnam dhanayauvanodghatamana no manyate balisah ॥ 78 ॥

kasyemau pitarau manobhavavata tapena samyojita-
vanyonyam tanayadikam janayato bhumyadibhutatmabhih ।
ittham duhsthamatirmanobhavaratiryo manyate nastikah
santistasya katham bhavedghanavato duskarmadharmasramat ॥ 79 ॥

hikkakasa bhagandarodaramahamedajvarairakulah
slesmadyairapi nidraya virahito mandanalolpasanah ।
tarunye’pi vilokyate bahuvidho jivo daridresvaro
ha kastam kathamidrsam bhagavatah samsaraduhsagare ॥ 80 ॥

madyattarkikatantrikadvipaghatasanghattapancanana-
stadvadrptakadantavaidyakakalakalpo’pi niskincanah ।
yatra kvapi vinasaya krsatanurbhupalasevaparo
jivanneva mrtayate kimaparam samsaraduhsagare ॥ 81 ॥

aḍhyah kascidapanḍito’pi vidusam sevyah sada dharmiko
visvesamupajarako mrgadrsamanandakandakarah ।
karpuradyutikirtibhusitaharidbhumanḍale giyate
sasvaddvandijanairmahitanubhrtah punyairna kasyodayah ॥ 82 ॥

kartavyam na karoti bandhubhirapi snehatmabhirvoditah
kamitvadabhimanyate hitamatam dhiropyabhistam narah ।
niskamasya na vikriya tanubhrto loke kvaciddrsyate
yattasmadayameva mulamakhilanarthasya nirdharitam ॥ 83 ॥

niskama munayah paravaradrso nirdhutapapmodaya
nihsanga nirahankrta nirupamanandam param lebhire ।
yadgatva na luthanti matrjathare duhkhakare manava
durgandhe punaretyakamamakare samsarapathonidhau ॥ 84 ॥

kamasyapi nidanamahurapare mayam mahasasana
niscitkam sakalaprapancaracanacaturyalilavatim ।
yatsangadbhagavanapi prabhavati pratyanmahamohaha
srirango bhuvanodayavanalayavyaparacakrekriyah ॥ 85 ॥

tulyarthena tvamaikyam tribhuvanajanakastatpadarthahprapadya
pratyaksam mohajanma tyajati bhagavati tvampadartho’pi jivah ।
srutyacaryaprasadannirupamavilasadbrahmavidyaistadaikyam
prapyanandapratistho bhavati vigalitanadyavidyoparihah ॥ 86 ॥

samnyaso vihitasya kesavapadadvandve vyadhayi sruta
vedanta niravadyaniskalaparanandah sunisthasciram ।
samsare vadhabandhaduhkhabahule mayavilase’vyayam
brahmasmiti vihaya nanyadadhuna kartavyamaste kvacit ॥ 87 ॥

hitva visvadyavasthah prakrtivilasita jagradadyairvisesaih
sardham caitanyadhatau prakrtimapi samam karyajatairasesaih ।
jnananandam turiyam vigalitagunakam desakaladyatitam
svatmanam vitanidrah satatamadhikrtascintayedadvitiyam ॥ 88 ॥

agrepascadadhastadupari ca parito diksu dhanyasvanadih
kutastha samvideka sakalatanubhrtamantaratmaniyantri ।
yasyanandasvabhava sphurati subhadhiyah pratyaham nisprapanca
jivanmuktah sa loke jayati gatamahamohavisvaprapancah ॥ 90 ॥

kvaham brahmeti vidya niratisayasukham darsayanti visuddham
kutastham svaprakasam prakrti sucarita khanḍayanti ca mayam ।
kvavidyaham mameti sthagitaparasukha cittabhittau likhanti
sarvanarthananarthan visayagiribhuva vasanagairikena ॥ 91 ॥

aham brahmasmiti sphuradamalabodho yadi bhave-
tpumanpunyodrekadupacitaparanarthaviratih ।
tadanim kvavidya bhrsamasahamanaupanisadam
vicaram samsarah kva ca vividhaduhkhaikavasatih ॥ 92 ॥

kascitkrandati kalakarkasakarakrstam vinastam hatha-
dutkrstam tanayam vilokya puratah putreti ha ha kvacit ।
kascinnartakanartakiparivrto nrtyatyaho kutraci-
ccitram samsrtipaddhatih prathayati pritinca kastanca nah ॥ 93 ॥

nannam jiryati kincidausadhabalam nalam svakaryodaye
saktiscamkramane na hanta jaraya jirnikrtayam tanau ।
asmakam tvadhuna na locanabalam putreti cintakulo
glayatyarthaparayano’tikrpano mithyabhimano grhi ॥ 94 ॥

annasaya sada ratanti prthukahksutksamakanthastriyo
vasobhi rahita bahirvyavahrtau niryanti no lajjaya ।
gehadanganamarjane’pi grhino yasyeti durjivitam
yadyapyasti tathapi tasya viratirnodeti citram grhe ॥ 95 ॥

saddvamso gunavanaham sucaritah slaghyam karotyatmano
nicanam vidadhati ca pratidinam sevam jananam dvijah ।
yosittasya jighrksaya sa ca kuto no lajjate sajjana-
llobhandhasya narasya no khalu satam drstam hi lajjabhayam ॥ 96 ॥

kamaditrikameva mulamakhilaklesasya mayodbhavam
martyanamiti devamaulivilasadbhajisnucuḍamanih ।
srikrsno bhagavanavocadakhilapranipriyo matprabhu-
ryasmattattrikamudyatena manasa heyam pumartharthina ॥ 97 ॥

yatprityarthamanekadhamani maya kastena vastu priyam
svasyasakavalikrtena vikalibhavam dadhanena me ।
tatsarvam vilayam ninaya bhagavan yo lilaya nirjaro
mam hitva jarayakulikrtatanum kalaya tasmai namah ॥ 98 ॥

ayurvedavidam rasasanavatam pathyasinam yatnato
vaidyanamapi rogajanma vapuso hyantaryato drsyate ।
duscaksotkavalikrtatribhuvano lilaviharasthitah
sarvopayavinasanaikacaturah kalaya tasmai namah ॥ 99 ॥

te dhanya bhuvane susiksitaparabrahmatmavidyajana
lokanamanuranjaka harikathapiyusapanapriyah ।
yesam nakataranginitatasilabaddhasananam satam
prana yanti layam sukhena manasa srirangacintabhrtam ॥ 100 ॥

he putrah vrajatabhayam yata ito geham jananya samam
ragadvesamadadayo bhavatu vah panthah sivo’mayaya ।
kasim sampratamagato’hamahaha klesena hatum vapuh
sarvanarthagrham suparvatatinivicisriyamanḍitam ॥ 101 ॥

yatsaksadabhidhatumaksamataya sabdadyanalingitam
kutastham pratipadayanti vilayadvara prapancasrajah ।
moksaya srutayo nirastavidhayo dhyanasya cocchittaye
tatradvaitavane sada vicarataccetah kurangah satam ॥ 102 ॥

budhanam vairagyam sughatayatu vairagyasatakam
grhasthanamekam haripadasarojapranayinam ।
jananamanandam vitaratu nitantam suvisada-
trayam sesavyakhyagalitatamasam suddhamanasam ॥ 103 ॥

iti sribhartrhariviracitam vijnanasatakam caturtham ।

Vijnanashataka by Bhartrihari Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top