Templesinindiainfo

Best Spiritual Website

1000 Names of Gakaradi Goraksh | Sahasranama Stotram Lyrics in Hindi

Gakaradi Goraksh Sahasranama Stotram Lyrics in Hindi:

॥ गकारादिश्रीगोरक्षसहस्रनामस्तोत्रम् ॥

श्रीनाथाय नमो गुरवे
देया द्वो मङ्गलानां भुवि ततिमनिशं यस्य दृक्पातमात्र
प्रादुर्भूतप्रभावा द्रचयति भुवनं विश्वयोनिः समग्रम् ।
क्षोणीभारं विधत्ते शिरसि फणिपत्तिः शम्भुरति प्रपञ्चं
सोऽयं श्रीआदिनाथः सुरनिकरशिरोरत्ननीराजिताङ्घ्रिः ॥ १ ॥

अहो ! नमः श्रीयुतपादपद्मं मत्स्येन्द्रनाथस्य मनोज्ञमूर्तेः ।
सापत्न्यभावं प्रविहाय यत्र चक्रे निवासं कमला च गीश्च ॥ २ ॥

यश्चादौ पद्मयोनिर्विसृजति निखिलं स्वस्वकर्मानुकूलं
यश्चान्ते रुद्रनामा प्रलय इव जनं मोहलीनं करोति ।
यः स्थाने विष्णुदेहस्त्रिजगदवनकृत् सिद्धयोगात्मकोऽसौ
गोरक्षो वाञ्छितानां ततिमनवरतं वः प्रदेयात् त्रिमूर्तिः ॥ ३ ॥

अथ सहस्रनामस्तोत्रम् ॥

गोरक्षानिपुणो गुह्यो गोभारार्तिनिषूदनः ।
गीर्वाणादारातिविद्रावी गोपदानुगतिर्गुणी ॥ ४ ॥

गोभास्वान् गण्डमुद्रश्च गुणवद् व्यूहमानदः ।
गोवृत्तिदश्च गोराजो गोलोकावासिपूजितः ॥ ५ ॥

गुह्यकप्रेतक्रव्यादशाकिनी ग्रहभञ्जकः ।
गतोपसर्गो ग्रन्थज्ञो गौरभूतिविभूषितः ॥ ६ ॥

गोराङ्गो गण्डमुद्रास्यो गौतमीनाथ एव च ।
गन्धात्मा गौतमत्राता गुरुतत्त्वार्थपारभृत् ॥ ७ ॥

गोरण्णाथों गवांनाथो गोमान् गोब्रह्मपालकः ।
गतक्रूरो गभीरात्मा गभस्तिशतचक्रभृत् ॥ ८ ॥

गणपो गणनाथश्च गणस्वामी गिरिप्रियः ।
गुरुदयो गुरुप्रार्च्यो गुरुदेवो गवेषकः ॥ ९ ॥

गगनो गतिमान् गौरतेजा गम्भीरशुद्धभूः ।
गतपाप्मा च ग्रन्थाग्र्यो ग्रामवासिजनार्थदः ॥ १० ॥

गुरुभर्गो गतव्यग्रो ग्रहपीडादिघस्मरः ।
ग्रामरक्षणसन्दक्षा गर्वकक्षहुताशनः ॥ ११ ॥

गर्मुदद्भुतरूपाढ्यो गान्धर्वीभीभयात्मकः ।
गीर्वाणेतरगोत्रघ्नो गणेशाशेषदर्पहा ॥ १२ ॥

गीर्वाणगणदुर्दर्शो गोब्रह्मभयभञ्जनः ।
गतक्षोभो ग्रन्थनेता गूढकालयमान्तक ॥ १३ ॥

ग्रस्तासाध्यमहारोगो गुणवन्महदर्थदः ।
गुरुधर्माग्रगण्यात्मा ग्रहपीडादिमर्दकः ॥ १४ ॥

गुणाकारो गुणान्तःस्थो गुणत्रयनिषेधकृत् ।
गोकोटि ग्रोग्रहेशानो ग्रस्तमायो गदप्रियः ॥ १५ ॥

गुण्याक्षरो गविष्ठश्च ग्लानिहा ग्लानिवारकः ।
गुहाशापूरको गण्यो गोपतापनिराकरः ॥ १६ ॥

गङ्गाधरेष्टमन्त्रात्मा गुहागूढो गतभ्रमः ।
गोपको गतसर्वाधिर्गतिज्येष्ठो गुहाक्षरः ॥ १७ ॥

गतभावो गताभावो गताविद्यो गुणाग्रहः ।
गुहाध्येयो गुहाज्ञेयो गाढाङ्गो गूढविग्रहः ॥ १८ ॥

ग्लास्नुतापापहर्तो च गङ्गाधरपरेश्वरः ।
गुरुर्जितप्रियाकारो ग्लानम्लानिनिषूदकः ॥ १९ ॥

गभस्ति गर्वसंहर्ता गोकश्मलनिरासकृत् ।
गातृगीतो गुणागारो गुहाशायी गणाग्रणीः ॥ २० ॥

गुहाकमलमार्तण्डो गौणदुस्सहभावनः ।
ग्रन्थसंशयसंहर्ता गुरुमत्स्येन्द्रशिक्षितः ॥ २१ ॥

गुणाग्रण्योऽथ गन्धेष्टो गिरिनारनिजासनः ।
गणकप्रवणाग्रण्यो गदाधरभयापहा ॥ २२ ॥

गीर्वाणदुस्सहद्योतो गभीरो गतिरोचनः ।
गभस्तिकोटिसत्तेजा गन्धवाहादिकप्लवः ॥ २३ ॥

गुरुक्रमो गणाधीशो गौरस्यो गुणभूषितः ।
गणप्राज्ञो गणश्लाघ्यो गणसंविद्गणाग्र्यभूः ॥ २४ ॥

गुणातीतोऽथ गुणभृद् गुणतत्त्वार्थविद्विभुः ।
गुणस्त्रष्टा गणेशश्च गणदेववरप्रदः ॥ २५ ॥

ग्रन्थारम्भश्च ग्रन्थान्तो ग्रन्थकृद् ग्रन्थपारदृक् ।
गन्तव्यो ग्रन्थपारीणो ग्रन्थान्तर्यामिगुम्फकः ॥ २६ ॥

गतपाणिर्गताङ्घ्रिश्च ग्रहोता गतिसर्वभृत् ।
गुप्तचक्षुर्गुणालोको ग्रन्थद्रष्टा गुणश्रुतिः ॥ २७ ॥

गुरुसंसारदुःखघ्नो गौरभास्वत्सुशोमनः ।
गौरलक्षणसंलक्ष्यो गुरुद्रोहिबहिष्करः ॥ २८ ॥

गुणाच्छेद्यवपुर्गम्यो गुणमाहात्म्यवेदितः ।
गौरभूर्गौरिमुद्रश्च गलव्यालोपवीतकः ॥ २९ ॥

गोमतीतीरतापघ्नो गुर्वीच्छादो गवेषकृत् ।
गौतमापत्तिहर्ता च गोमतीपदपावनः ॥ ३० ॥

गौघृष्णिर्गुरुज्ञातो गौरज्ञानोपदेशकः ।
गोमद्वासिजनानन्दो गुरुविज्ञानसंस्कृतः ॥ ३१ ॥

गवाम्भर्तार्थ गोनाथो गोपनाथेननाथितः ।
गोष्ठप्रियो गवाधारो गोधुग् गोगुब् गुहादरः ॥ ३२ ॥

गोत्रभित्पूजिताङ्घ्रिश्च गौतमाश्रमखेदहृत ।
गोमन्नाथो गुणाभेद्यो हावासी ग्रहाग्रहः ॥ ३३ ॥

ग्रन्थाद्यो ग्रन्थभाषार्थो ग्रन्थसारार्थविद्वरः ।
गुहाकञ्जाशयो गोदृग् ग्रन्थसिद्धान्तशाश्वतः ॥ ३४ ॥

गौरहृत्कञ्जासंवासी गायकेष्टफलार्थदः ।
गन्धर्वपालिवर्षिष्ठो गुणानन्तविलासयुक् ॥ ३५ ॥

गन्धानुलिप्तदिव्याङ्गो गुणनाथो गुणिप्रियः ।
गिरीशार्चितपादाब्जो गोसर्पिःपानचञ्चलः ॥ ३६ ॥

गङ्गावीचिविधौतोत्त मातङ्गश्च गतविज्वरः ।
गन्धर्ववेदसम्पन्नो गुणरक्षो गणैकदृक् ॥ ३७ ॥

गुणग्रामो गुणारामो गाननाथो गणाक्षयः ।
गुरुशास्त्रार्थनैपुण्यो गुणोत्तीर्णो गदाग्रणीः ॥ ३८ ॥

गुरुसन्देहसञ्छेत्ता गुह्ययोगप्रदीपकः ।
गुह्यार्को गुरुनाथश्च गोत्रकेतुर्गतक्लमः ॥ ३९ ॥

गीतागीतविशेषज्ञो गोकष्टशतशातकः ।
गोचरो ग्रन्थविध्नघ्नो गर्वमानविभञ्जनः ॥ ४० ॥

गवीशो गौरभूर्गोमी गर्भस्थपरिपालकः ।
गोकालशेश्सम्पायी गोपीयूषसुखासनः ॥ ४१ ॥

गिर्यरण्याश्रमस्थायी गोकोटिपायसादनः ।
गर्गशास्त्रप्रवीणात्मा गर्गशास्त्रार्थसिद्धदिः ॥ ४२ ॥

गरीयान् गुणसम्पन्नो गृहिसन्तापमोचनः ।
गर्भत्राता च गृष्टीशो गोगृष्टिगणपालकः ॥ ४३ ॥

गिरिनारगुहावासी गीर्वाणागमसर्ववित् ।
गोष्ठप्रियो गीताशानो गजाश्वान्तविभूतिदः ॥ ४४ ॥

गवेन्द्रो गानसंवेद्यो गीर्वाणगणसंस्तुतः ।
गङ्गातीरप्रियावासो गन्धाकृष्टमधुव्रतः ॥ ४५ ॥

गौरयोगप्रसन्नात्मा गणानीकशुभावहः ।
गलशोभिबृहन्नोदो गुम्फप्रणयपण्डितः ॥ ४६ ॥

गूढोऽत्मा? गणकाग्रण्यो गिरिरैवतवासकृत् ।
गिरिरैवततापघ्नो गिरिरैवतपालकः ॥ ४७ ॥

गिर्यर्बुदशिरःस्थायी गिर्यर्बुदसदाचरः ।
गिर्यर्बुदशिरःस्थाता गिर्यर्बुदसुखासनः ॥ ४८ ॥

गुजारिशतविक्रान्तो कीतकीर्तिर्गुरुद्युतिः ।
गुहार्थदो गुहस्वामी गवीशो गोभयापहः ॥ ४९ ॥

गुण्यालयो गुरुश्रेयान् गुरुहत्याविमोचनः ।
गुणोत्कर्षो गुणाध्यक्षो गुण्येतरनिषेधकृत् ॥ ५० ॥

ग्रन्थनिर्माणचातुर्यो गुहाव्यापी गतश्रमः ।
ग्रन्थाथवृद्धिकृद् गोभृद् गौरवामयधग् गुरुः ॥ ५१ ॥

ग्रन्थरूढार्थसर्वज्ञो गूढयोगार्थकुञ्चिभृद् ।
गूढनामा गतिश्रेष्ठो गोस्वामी गोभयापहा ॥ ५२ ॥

गूढवर्णसमाम्नायो ग्रन्थसन्दर्भभाववित् ।
गोधीरो गहनो गोमी गोत्राभारनिराकरः ॥ ५३ ॥

गुरुपुत्रेष्टसंयोक्ता गौरविद्यो ग्रहाग्रणीः ।
गुणाचिन्त्यो गुणानन्तो गुणचिन्मयलक्षणः ॥ ५४ ॥

गुरुपमादिसन्नाथो गुरुगोरक्षसंज्ञितः ।
गोत्रभिद्भयविद्रावी गौरयोगसुधानिधिः ॥ ५५ ॥

गतरोगो गवामीशो गुणवद्गणपूजित ।
गुणभूर्गाननैपुण्यो ग्रन्थभूर्गोविदाङ्गतिः ॥ ५६ ॥

गुणच्छाद्मा च ग्रन्थेष्टो ग्रन्थाधारो गतिश्रितः ।
ग्रन्थवन्मानदो गोप्यो गुणनेत्रसमुज्ज्वलः ॥ ५७ ॥

गुप्तवस्तुर्गणेषानो गुणान्तर्भूतचिन्मयः ।
गणराजो गणस्नेहो गुरुदेवपुरातनः ॥ ५८ ॥

गृहितो गुणवान् गोपो गुरुधामा गुरुत्तमः ।
गुणविच्छिष्यशन्दायी गोत्रभित् प्राणवल्लभः ॥ ५९ ॥

गुरुयोगासनस्थाता गुरुभावविभाषणः ।
गीतनादप्रसन्नात्मा गीतलीलो गुरुक्रमः ॥ ६० ॥

गुरुश्रीर्गुप्तधामा च ग्रथितो गुह्ययोगभूः ।
गुरुव्यवसितोत्कृष्टबुद्धियोगप्रदायकः ॥ ६१ ॥

ग्रन्थाद्दीपोऽथ गुणधृग् गुणकृद गुणहृद् गुहः ।
गुणाविर्भूतब्रह्माण्डो गुणमन्यो गुणोर्जितः ॥ ६२ ॥

ग्रन्थकृदीष्टशन्दाता गुरुपाशापहो गतिः ।
गौरसत्याव्ययानन्तो गुरुब्रह्माद्वितीयकः ॥ ६३ ॥

गौरघृष्णिप्रभादीप्तो गोत्रवृन्दभयापहः ।
गोत्रागोत्रप्रभुर्गोत्रवरो गन्धी गताशयः ॥ ६४ ॥

गूढवेदार्थसंवेद्यो गूढोपनिषदव्ययः ।
गुरुमत्स्यमहेशानो गुरुमत्स्येन्द्रनन्दनः ॥ ६५ ॥

गम्यार्थो गौरगन्धाप्तो गन्धर्वानीकनायकः ।
गीणिर्चितपादाब्जो गीर्वाणानाकनन्दन ॥ ६६ ॥

गुडाकेशगतिर्गन्धोत्कृष्टो गन्धर्वराजभाः ।
गुडकेशसमाराध्यो गन्धर्ववरवीजितः ॥ ६७ ॥

गिरित्रो गौश्च गीस्त्राता गिरित्राभीष्टदायकः ।
गृहीतगुणगो गाथी गर्भगुब् गेयकृन्मुदः ॥ ६८ ॥

गुणाहितकुलत्रासो गणाधारो गणैकपात् ।
गम्भीराप्राकृतज्योतिर्गम्भीरास्यो गवादृतिः ॥ ६९ ॥

गम्भीरनिम्ननाभिश्च गम्भीरजलदध्वनिः ।
गतजन्मजरामृत्युर्गन्धर्वत्कञ्जमुण्मुखः ॥ ७० ॥

गम्भीरानन्तशुद्धात्मा गर्भावासविनाशकृत् ।
गम्भीरपदविन्यासो गीर्वाणभयनाशकः ॥ ७१ ॥

गोपेशोऽथ गृहस्वामी गोगोपनपरायणः ।
गजाजिनपरिश्लिष्टो गोपथानु प्रवर्तकः ॥ ७२ ॥

गजार्यजिनसंवीतो गौरयोगविदांवरः ।
गुरुसिद्धो गुहागारो गृही ग्रामपुरादिपाः ॥ ७३ ॥

गभस्तिकर्णमुद्रास्यो गुर्वनुज्ञाप्रपालकः ।
गुरुदैत्यकुलोच्छेत्ता गौरव ग्र्योहि गोशिवः ॥ ७४ ॥

गर्तार्तिर्गतसंसारो गतदर्पो गतज्वरः ।
गताहङ्कारवैचित्यो गतसङ्कल्पकल्पनः ॥ ७५ ॥

गन्धर्वाराधिताङ्ध्यब्जयुग्मश्चैव गिरीश्वरः ।
ग्रन्थवान् ग्रन्थवक्ता च ग्रन्थकृद्वृन्दवन्दितः ॥ ७६ ॥

गीर्जन्मा गूढविच्छोष्ठो गुरुवात्सल्यधृग् गतिः ।
गुरुभीतिप्रमर्दी च गुर्वर्तिवृन्दभेदकः ॥ ७७ ॥

गूहो गूढतमो गुप्तो गीष्पतिर्गीतिनायकः ।
गम्भीरीगन्धसंल्लुब्धो ग्रन्थलोलाल्यलङ्कृतः ॥ ७८ ॥

गोपो गोप्यतरो गृह्यो गुण्यश‍ृङ्गिनिनादभृतः ।
गुप्तागुप्तो ग्रन्थबलो ग्रन्थार्थप्रतिपादितः ॥ ७९ ॥

गणकप्रीतिकृद् गर्गदेवो गर्गादिसत्कृतः ।
गोरक्षगणकाग्राण्यो गोरक्षावलिकृत्तमः ॥ ८० ॥

ग्रन्थपारायणप्राप्यो गुह्यग्रन्थार्थदीपकः ।
गौरयोगार्थतत्त्वज्ञो गुरुवेदनिरूपितः ॥ ८१ ॥

गणराडर्चितो नित्यं गोविन्दार्यसमृतिपदः ।
गोविन्देष्टप्रियादाता गौरापारपराक्रमः ॥ ८२ ॥

गोविन्दात्मा च गम्भीरो गीःप्रियङ्कर एव च ।
गूढजत्रुर्ग्रस्तशोको गुणगण्यो गुणलकः ॥ ८३ ॥

ग्रन्थप्रयोजको गौरमर्यादो ग्रन्थकेतनः ।
ग्रन्थार्थद्योतको गोदो ग्रन्थसिद्धान्तभास्करः ॥ ८४ ॥

गायकप्रवरप्रेष्ठो गायकेष्टार्थदायकः ।
गायकवादकानर्तकार्यकानन्दमुक्तिदः ॥ ८५ ॥

गोङ्कारबीजसंश्लिष्टो गुह्यसोऽहंशिवात्मकः ।
गुरुशिष्यार्थितार्थज्ञो गौरहंसो गुणावृतः ॥। ८६ ॥

गन्धर्वदेवसेव्याङ्घ्रिर्गन्धर्वपरमेश्वरः ।
गौरसिद्धो गुणावश्यो गौरधर्मज्ञ एव च ॥ ८७ ॥

गुडाकाहृद् गोपरेशो गिरात्मा गीःप्रियंवदः ।
गालवर्षिप्रियापाद्यो गोष्ठामयविधस्मरः ॥ ८८ ॥

गायत्रीमन्त्रविद्वेद्यो गोचरप्रियवर्धनः ।
गमको गौतमो गाता गतियाथार्थ्ययोगकृत ॥ ८९ ॥

गोकर्णारण्यसंरन्ता गोकर्णाश्रमवन्दितः ।
गान्धारनिर्भयारामो गान्धारक्षोणिपालकः ॥ ९० ॥

गुप्तार्थदो गुणागम्यो ग्रन्थप्रकटपौरुषः ।
गतिभृद् गम्यमूर्तिश्च गुणादिशिवसंश्रुतः ॥ ९१ ॥

गिरागम्यो गवामीशो गिरर्थार्थो गिरांवरः ।
गृहीतगुणवल्लीलो गानविज्ञानपारदः ॥ ९२ ॥

गव्यापालो गणश्रीशो गोस्वयम्भूर्गणेष्टभूः ।
गणनाथो गृहानिष्ठो गानो गानो गमात्मकः ॥ ९३ ॥

गुणागुणगणातीतो गुणत्रयविभावनः ॥

गोत्राचारप्रियो गोत्रो गोत्रानाथो गुणाकरः ॥ ९४ ॥

गायमानप्रियो ग्लौभृद् गीताङ्गो गीतपेशलः ।
गानसामसमागेयो गणदुष्कृतनाशनः ॥ ९५ ॥

गीर्वाणभाषासम्भाष्यो ग्रीवागरलशेषभृत् ।
गणराजाधिराजश्च गतिमान् गणवान् गणी ॥ ९६ ॥

गुणसृग् गतिधृग् गेयो गर्ववद्दुःखकृत्तमः ।
गुणभ्राजो गणश्रेष्ठो गुणकृद् गुणहृद् गृहः ॥ ९७ ॥

गुरुज्ञानो गुणाभ्भोधिर्गुहाधामा गणप्रभुः ।
गोप्यमूर्तिर्गुहीतार्थो गृहीतगुणवज्जगत् ॥ ९८ ॥

गोत्रापालकपालेष्टो गाननादज्ञमन्मथः ।
गोपस्तोमप्रियानन्दो गौरस्वाध्यायवेदितः ॥ ९९ ॥।

गोत्राल्हादकमूर्तिश्च गुणतत्त्वविवेककृत् ।
गोवेद्यो गोऽर्थविद् गद्यो गद्यभाषाप्रभाषणः ॥ १०० ॥

गतोर्मिषट्कवर्षिष्ठो गुणषट्कप्रधानजित् ।
गतकारणकार्यश्च गतसाम्यातिशायकः ॥ १०१ ॥

गतसर्वावतारत्वावतारिभेदकल्पनः ।
गुह्यप्रणवचिन्नादो गुहास्थानस्थिरासनः ॥ १०२ ॥

गायत्रीजपसंसाध्यो गायत्रीमत्प्रपूजितः ।
गायत्रीमद्गुणाकारो गायत्रीमत्परात्मकः ॥ १०३ ॥

गायत्रीमत्सदातुष्टो गायत्रीमत्सदाशिवः ।
गायत्रीमदधिष्ठाता गायत्रीमत्फलात्मकः ॥ १०४ ॥

गायत्रीमत्सदासेव्यो गायत्रीमद्यशोवहः ।
गायत्रीमद्गहान्तःस्थो गायत्रीमत्सुखालयः ॥ १०५ ॥

गायन्त्रीविदुषांवर्चो गायत्रीमद्विवर्धनः ।
गवात्मवान् गवांवाग्मी गणशत्रुनिवर्हणः ॥ १०६ ॥

गायत्रीमन्महालोको गायत्रीमत्प्रिङ्करः ।
गायत्रीमत्कुलानन्दी गायत्रीमद्धुरन्धरः ॥ १०७ ॥

गौरीसरोनिजानन्दो गौरीशसर आश्रमः ।
गौरीसरस्तपःस्थायी गौरीशसर आसनः ॥ १०८ ॥

गोस्तनीफलभुग् गाढो गौरगात्रो गवायनः ।
गोग्रामणीर्गुणग्रामो गाढानुग्रहकारकः ॥ १०९ ॥

गुरु मोहनिराकर्ता गाथाम्नायदिवाकरः ।
गरागरासमारन्ता गोस्तनीफलभोजनः ॥ ११० ॥

गुरुयोगफलस्त्रष्टा च गाढानन्दामृतात्मकः ।
गढयोगान्तरात्मा च गाढयोगपुरातनः ॥ १११ ॥

गुणातिशयवान् गण्यो गुण्यो गुणपरायणः ।
गोसिद्धसाधनानाथो गूढसत्परमार्थदः ॥ ११२ ॥

गुरुसद्गुरुनामा च गुरुशैवशिवार्थदः ।
गुप्तावधूतशैलीभृद् गुरुयोगिशिवात्मकः ॥ ११३ ॥

गूढसिद्धान्तसंसिद्धो गतक्लेशतरङ्गकः ।
गताखिलाधिसन्नाथो गुह्यस्वस्मरभूतिमान् ॥ ११४ ॥

गुह्योङ्कारप्रतिष्ठानो गुहाकञ्जस्थिरासनः ।
गूढधारोदयो गोधा गताखिलकलङ्ककः ॥ ११५ ॥

गुर्वङ्कभूतिभूषाढ्यो गुरुशो गुरुखात्मकः ।
गुह्यात्मपरधामा च गुह्यशङ्खंसुखार्थकृत् ॥ ११६ ॥

गोप्यशङ्खंशिरोधायी गाढनिस्सोमसौहृदः ।
गौरमृगाजिनाधर्ता गुरुशैलीपरार्थवित् ॥ ११७ ॥

गुणषड्वैकृतातीतो गौरपद्धतिपादुकः ।
गुह्यचिदुल्लसन्मुद्रो गोऽजपाजापशान्तिकृत् ॥ ११८ ॥

गुरुधैर्यपराशक्तिर्गुहादीपनविग्रहः ।
गौरचिन्मेखलाधारी गृह्ययोगसुवस्त्रभृत् ॥ ११९ ॥

गताद्वैतेतराभासो गढतन्मयकारकः ।
गतोपाधिनिजानन्ददिग्देशसुदृढासनः ॥। १२० ॥

गुहाप्रादेशनिलयो गुहासाक्षात्प्रकाशकः ।
गतमृत्युमहामोहो गाढाजाजवनीनटः ॥ १२१ ॥

गाढवासनवल्लीभुग् गुहात्मज्ञानसर्वगः ।
गाढावर्तजगद्वेत्ता गतोत्थानमयात्मकः ॥ १२२ ॥

गतोत्थाधारधर्मज्ञो गतविश्रान्तिचिन्मयः ।
गृहीतचिन्मयाकारो गृहीतपदमुक्तिदः ॥ १२३ ॥

गुर्वाज्ञो गौरसिद्धेन्द्रो गुहादेसदाऽमृतः ।
गणशुद्धो गणाभिज्ञो गात्रोद्वारकरप्रभुः ॥ १२४ ॥

गात्रसत्यो गवेषेष्टो गाढभोक्ता गुहाचलः ।
गतव्यामोहमात्सर्यो गुरुज्ञानप्रबोधकः ॥ १२५ ॥

गतपारमहामोहतरङ्गाब्धिविशोषणः ।
गतभीर्गतदैन्यश्च गतलज्जो गतामयः ॥ १२६ ॥

गतशोको गतार्तिश्च गाढालस्यविवर्जितः ।
गाढमोहमदच्छिच्च गाढदम्भासुखावहः ॥ १२७ ॥

गतमायो गतभ्रान्तिर्गुर्वाज्ञामार्गदर्शकः ।
गाढाहङ्कारशून्यश्च गर्वमोहपराङ्मुखः ॥ १२८ ॥

गतात्यन्तमदक्रोधो गाढाविद्याख्यदोषमुट् ।
गतकामाङ्कुरो गाढासूयाधर्मपराङ्मुखः ॥ १२९ ॥

गुणवद्वादसद्वक्ता गुणवच्छास्त्रविद्वभुः ।
गुणवद्योगसन्तानो गुणवद्योगसिद्धिदः ॥ १३० ॥

गुणेन्द्रियतिरस्कर्ता गुणवन्मानवर्धनः ।
गुणवत्सम्प्रदायेष्टो गुणवद्गुणशोधकः ॥ १३१ ॥

गर्भामयनिराकर्ता गर्ववत्कुलकन्दनः ।
गर्ववत्प्राणसंहर्ता गुणवद्वृत्तिदायकः ॥ १३२ ॥

गूढपिण्डादिभूजन्मा गात्रशोधकनामकः ।
गतसर्वासुरव्यूहो गूढशक्तिप्रदीपकः ॥ १३३ ॥

गुणापारापराशक्तिर्गुणवत्परशक्तिकः ।
गुणवत्सूक्ष्मशक्तिज्ञो गुणवन्निजशक्तिकः ॥ १३४ ॥

गन्धर्वप्राणपालेशो गीर्वाणबलवृद्धिकृत् ।
गीर्वाणलोकधृङ्नाथो गाढेच्छो गतिभोगदः ॥ १३५ ॥

गृहीतज्ञानकृन्मूर्तिर्गृहीतो गिरिगो गदः ।
गोपगीतिप्रसन्नात्मा गिरिराजेष्टसाधकः ॥ १३६ ॥

गणकप्रवरप्रज्ञो गर्गाहर्गणंशक्तिकृत् ।
गणकानाम्पतिर्गोष्ठो गौरवाणीश्वरेश्वरः ॥ १३७ ॥

गिरीन्द्राभयमूर्तिश्च गुहाचिन्तितपूरणः ।
ग्रन्थसर्वस्वरूपार्थो गीतालापविचक्षणः ॥ १३८ ॥

गीःश्रेष्ठो गुणसम्पन्नो गीर्वाणेन्द्रशिरोमणिः ।
गृहीतयोगसन्मूर्तिर्गृहीतस्थिरशेमुषिः ॥ १३९ ॥

गन्धर्वराजराजेष्टो गीर्वाणप्रपितामहः ।
गीर्वाणेन्द्रार्चितापादपीठो गौरववस्तुभूः ॥ १४० ॥

गुणमात्रसदासाक्षी गुणिरूपो गुणिप्रदः ।
गायको गन्धवाडग्र्यो गीर्वाणेशशतोदितः ॥ १४१ ॥

गुहानादप्रवीणश्च गुहानादजनिश्रुतः ।
गुहापश्यन्तीभूर्गूढमध्यमानादभृन्मतः ॥ १४२ ॥

गीर्देवो ग्लासकृद् गर्वो गीःसेव्यो गीःप्रियङ्करः ।
गीःशोकार्तिहरो गोविद् गिरनर्थार्थखण्डनः ॥ १४३ ॥

गम्भीरैश्वर्यसंसिद्धो गाढापद्विनिवारकः
गन्धर्वलोकभीभ्रंशी गुणिशुद्धो गुणीष्टभूः ॥ १४४ ॥

गणोन्नीतो गुणोल्लासो गुणभ्राड् गीर्नमस्कृतः ।
गणार्ह्यो गणसंवीतो गर्मुदासनसंस्थितः ॥ १४५ ॥

गोयोगपद्धतेःकर्ता गुरुयोगार्थशैलिकः ।
गोयोगवस्तुसन्दर्शी गम्भीराजपमन्त्रदः ॥ १४६ ॥

गुरुसोऽहंसुमन्त्रज्ञो गूढयोगविभूतिवित् ।
गोसत्यज्ञानचिद्ब्रह्म गुरुपाद् गुरुपादुकः ॥ १४७ ॥

गूढपादो गुडाकाजिद् गुहाश्रेष्ठो गुहाश्रितः ।
गतसर्वेन्द्रियाभासो गाथागेयो गतानृतः ॥ १४८ ॥

गुरुपुत्रस्तवाराध्यो गुरुपुत्रार्चिताङ्घ्रिकः ।
गुरुपुत्रेष्टसिद्धेः कृद् गुरुपुत्रमहाप्रियः ॥ १४९ ॥।

गुरुयोगसमृद्धीशो गुरुयोगविभावनः ।
गौरपुण्यकथो गौरकाव्यो गीतविशारदः ॥ १५० ॥

गाथागीतो गतीशश्च गौरैश्वर्यो गणार्तिभित् ।
गौरभैरवसोऽहञ्ज्ञो गौरलोकफलप्रदः ॥ १५१ ॥

गुरुभक्तसुखाम्भोधिर्गौरसूरशतप्रभः ।
गौरवाणीशसद्रूपो गोप्यपातञ्जलस्मृतः ॥ १५२ ॥

गीतकाव्यकथालापविदग्धो गीतगायकः ।
गौत्रैकविशदो गोत्रात्राणनन्दनकारकः ॥ १५३ ॥

गोत्राचातकजीमूतो गोत्रागणनतत्परः ।
गतागतबहिर्भूतो गोनित्यो गुणदच्छविः ॥ १५४ ॥

गताकारो गुणानन्दो गुण्यस्मितविभूषितः ।
गौरभस्मावगुण्ठाढ्यो गुण्यमालाविराजितः ॥ १५५ ॥

गोवर्धनधरप्रेष्ठो गोपमण्डलमध्यगः ।
गोपकश्चैव गोपीथो गवानुगतिशोभनः ॥ १५६ ॥

ग्लान्यादिपारतन्त्र्यादिविशेषरहितः सदा ।
गायत्रीयोगसंस्नातो गायत्रीजपतत्परः ॥ १५७ ॥

गायत्रीमूलसर्वज्ञो गायत्र्यजपजापकः ।
गौराब्जमाली गुह्यार्थ्यो गौरगोकुलरक्षकः ॥। १५८ ॥

गोयमप्रेष्यभीभूतो गोकालभयनाशकः ।
गोविश्वपालको गन्धपादनानन्दनन्दितः ॥ १५९ ॥

गौतमादिमहर्षीशो गुरुगौतमशास्त्रदः ।
गौतमन्याययुक्तात्मा गौतमज्ञानदीपकः ॥ १६० ॥

गोत्राविलासगर्विष्टो गोत्रारक्षी गतोन्नतः ।
गोदेवब्रह्मवर्त्मात्मा गोब्राह्मणशिरोमणिः ॥ १६१ ॥

गोब्रह्मदेवतादुर्गो गोबह्माशनिपञ्जरः ।
गतसर्वभयभ्रान्तिर्गतसङ्गो गताञ्ज्जनः ॥ १६२ ॥

गूढकूटस्थधामा च ग्रस्तकालभयव्यथः ।
गूढातिगोमनोवाचां गूढसङ्कर्षणात्मकः ॥ १६३ ॥

गूढहेतु गूंहीतज्ञो गृहिसर्वाभयङ्करः ।
गूढविश्वो गतोन्नाहो गताशीर्गोदुरासदः ॥ १६४ ॥

गूढसर्वगतिर्गूढमहारुद्रो गुहान्तरः ।
गतसर्वानृतालोको गूढकाम्यो गवामृतः ॥ १६५ ॥

गवानुल्लङ्घ्यतामा वै गूढसर्वसुखैकभूः ।
गूढविश्वपिता गूढविश्वतोमुख एव च ॥ १६६ ॥

गीःसर्वाश्चर्यसम्भूतिर्गूरुसर्वविकारहृत् ।
गौरसर्वार्थविश्वात्मा गतिसर्वशरीरिजित् ॥ १६७ ॥

गाढानन्तपदाशक्तिर्गतापत्तिर्गवाक्षरः ।
गाढस्नेहो गुहाहंसो गुहासोऽहंनियोजकः ॥ १६८ ॥

गूढोचेतनजीवेशो गाढानन्तयशाः स्मृतः ।
गोत्रैकविस्फुरद्वीर्यो गताहंवाद एव च ॥ १६९ ॥

गतपारो गविष्ठाद्यो गुणकल्याणसागरः ।
गिरीशब्रह्मवैकुण्ठाद्युत्कृष्टतर चेतनः ॥ १७० ॥

गुहान्तर्यामिभ्राजिष्णुर्गौरीकोट्यरिमर्दनः ।
गभस्तिमदनन्ताभो गुह्यकेशविभूतिदः ॥ १७१ ॥

गात्रहीनशतानन्तरूपलावण्यसागरः ।
गिरशिब्रह्मविष्ण्वाख्यजगद्भङ्गादिकारकः ॥ १७२ ॥

गाढकालमहाकालो गाम्भीर्यौदार्यसागरः ।
गोत्रादुग्घसुधामोदो गाथाकाव्यकथोदितः ॥ १७३ ॥

गाथाविदग्धो गौरीष्टो गद्यपद्यप्रदीपनः ।
गुह्योपनिषदावेद्यो गुह्यब्रह्मशिवात्मकः ॥ १७४ ॥

गिराद्यो ग्रन्थिहृद् ग्रन्थी गुणवृद्धिप्रयोजकः ।
गुणर्धिदश्च सर्वेषां गीष्पतीश्वरपुङ्गवः ॥ १७५ ॥

गाढाधाराधरो गुप्तस्वाधिष्ठानदृढासनः ।
गर्भास्तमणिपूरार्को गुहानाहतचक्रभः ॥ १७६ ॥

गुहाब्जवासो गगनमहापद्मपदाश्रयः ।
गलदेशविशुद्धस्थो गलत्पीयूषजोषणः ॥ १७७ ॥

गोब्रह्मरन्ध्रवेश्मार्को गगनाकृतिनिर्मलः ।
गतमान्द्यो गुणप्रज्ञो गूढाज्ञाचक्रभास्करः ॥ १७८ ॥

गुरुसिद्धासनस्थायी गुहापद्मासनस्थितः ।
गूढाधाराद्युपादेष्टा गोप्यलक्षविचारकृत् ॥ १७९ ॥

गुहास्तम्भोपदिष्टात्मा गोप्यशून्यविधानदः ।
गोप्यदेवो गतद्वन्द्वो गौरदेवो गतत्रिवृत् ॥ १८० ॥

गेष्णुर्गेत्ण्वाश्रयो गेष्णुपतिर्गेष्णुनटप्रियः ।
गोरग् गोरक्षनाथश्च गोधूमाराध्यविग्रहः ॥ १८१ ॥

गोपा गोपाप्रियो ग्राही गोपार्ह्यो गोष्ठपालकः ।
गुप्तो गोपालनामापि गौष्ठीनस्थो गवीश्वरः ॥ १८२ ॥

गङ्गामौलिर्गवामीशो गोगम्यो गोविदाङ्गतिः ।
गवेड्यो गगनाकारो ग्रत्साधिर्गोधरो ग्रही ॥ १८३ ॥

गोधनो गोधनाधीशो गुप्तवस्तुज्ञ एव च ।
गोकुली गुप्तगुर्गोधुग् गोरजश्छुरिताकृतिः ॥ १८४ ॥

गुप्तेन्द्रियकुलो गुप्तगोरक्षो गोमताङ्गतिः ।
गूढात्मा गुप्तगोरूपो गोपज्येष्ठो गवाङ्गतिः ॥ १८५ ॥

गेष्णुप्राणो गुणागम्यो गेष्णुज्ञो गेष्णुसर्ववित् ।
गुणप्राग् गुणधामा च गोदानविधिवेदकः ॥ १८६ ॥

गोष्ठीपालो गीतिपटुर्गीतिगीतो गतालसः ।
गोपिकागीतसन्तुष्टो गीतागीतविशारदः ॥ १८७ ॥

गीतिप्रीतो गुहागुह्यो गृह्यगीतविवेचकः ।
गीतोपनिषदागम्यो गीतोपनिषदक्षरः ॥ १८८ ॥

गुणविदू गुणमर्यादो गन्धग्राही गुणोत्कटो गोजित् ।
गर्गानुग्रहकर्ता गर्गाचार्यभ्रमार्तिसंहर्ता ॥ १८९ ॥

गर्गप्रत्यर्थिध्गो गीर्वाणेशादिसंस्तुतो गोभ्राट् ।
ग्रहदोषनिराकर्ता गोत्रप्राणोऽथ गर्वविच्छेत्ता ॥ १९० ॥

श्रीगोरक्षसहस्रनामकमदस्त्रैलोक्यभूषास्पदं
शक्राद्यैरखिलैरजस्त्रममरैस्तोष्टूय्यमानं भृशम् ।
गादिग्रन्थनिगुम्फित शुभतर विद्वञ्जनानन्दं
योगीशाननुनं सदास्तु भवतां तुष्ट्यै च पुष्ट्यै मुदे ॥ १९१ ॥

स्वस्ति श्रीं श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुतराम् ।
इति श्री सिद्धसाध्यविद्याधरगनर्वसिद्धयोगीन्द्र
देवेन्द्रनरेन्द्रादिवन्दादारुवृन्द
वन्दितानन्दमकरन्दविन्दुसन्दोहनिस्यन्दिपदारविन्दस्य
त्रिभुवनगुणोस्त्रिलोचनस्य गर्गादिमहर्षिगीतस्य भगवतो
गोरक्षनाथस्य गकारादि सहस्रनामस्तुतिः सम्पूर्णा ।

Also Read 1000 Names of Gakaradi Goraksh:

1000 Names of Gakaradi Goraksh | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Gakaradi Goraksh | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top