Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Devi | Sahasranama Stotram Lyrics in English

Portion from Kurmapurana Adhyaya 12

Sri Devisahasranamastotram Lyrics in English:

॥ sridevisahasranamastotram kurmapuranantargatam ॥

rsayah ucuh —
kaisa bhagavati devi samkarardhasaririni ।
siva sati haimavati yathavadbruhi prcchatam ॥ 1 ॥

tesam tadvacanam srutva muninam purusottamah ।
pratyuvaca mahayogi dhyatva svam paramam padam ॥ 2 ॥

srikurma uvaca —
pura pitamahenoktam meruprsthe susobhanam ।
rahasyametad vijnanam gopaniyam visesatah ॥ 3 ॥

samkhyanam paramam samkhyam brahmavijnanamuttamam ।
samsararnavamagnanam jantunamekamocanam ॥ 4 ॥

ya sa mahesvari saktirjnanarupa’tilalasa ।
vyomasamjna para kastha seyam haimavati mata ॥ 5 ॥

siva sarvagata’nanta gunatita suniskala ।
ekanekavibhagastha jnanarupa’tilalasa ॥ 6 ॥

ananya niskale tattve samsthita tasya tejasa ।
svabhaviki ca tanmula prabha bhanorivamala ॥ 7 ॥

eka mahesvari saktiranekopadhiyogatah ।
paravarena rupena kriḍate tasya sannidhau ॥ 8 ॥

seyam karoti sakalam tasyah karyamidam jagat ।
na karyam napi karanamisvarasyeti surayah ॥ 9 ॥

catasrah saktayo devyah svarupatvena samsthitah ।
adhisthanavasattasyah srnudhvam munipuṅgavah ॥ 10 ॥

santirvidya pratistha ca nivrttisceti tah smrtah ।
caturvyuhastato devah procyate paramesvarah ॥ 11 ॥

anaya paraya devah svatmanandam samasnute ।
catursvapi ca vedesu caturmurtirmahesvarah ॥ 12 ॥

asyastvanadisamsiddhamaisvaryamatulam mahat ।
tatsambandhadanantayah rudrena paramatmana ॥ 13 ॥

saisa sarvesvari devi sarvabhutapravartika ।
procyate bhagavan kalo harih prano mahesvarah ॥ 14 ॥

tatra sarvamidam protamota caivakhilam jagat ।
sa kalo’gnirharo rudro giyate vedavadibhih ॥ 15 ॥

kalah srjati bhutani kalah samharate prajah ।
sarve kalasya vasaga na kalah kasyacid vase ॥ 16 ॥

pradhanam purusastattvam mahanatma tvahamkrtih ।
kalenanyani tattvani samavistani yogina ॥ 17 ॥

tasya sarvajagatsutih saktirmayeti visruta ।
tayedam bhramayediso mayavi purusottamah ॥ 18 ॥

saisa mayatmika saktih sarvakara sanatani ।
vaisvarupam mahesasya sarvada samprakasayet ॥ 19 ॥

anyasca saktayo mukhyastasya devasya nirmitah ।
jnanasaktih kriyasaktih pranasaktiriti trayam ॥ 20 ॥

sarvasameva saktinam saktimanto vinirmitah ।
mayayaivatha viprendrah sa canadiranantayah ॥ 21 ॥

sarvasaktyatmika maya durnivara duratyaya ।
mayavi sarvasaktisah kalah kalakarah prabhuh ॥ 22 ॥

karoti kalah sakalam samharet kala eva hi ।
kalah sthapayate visvam kaladhinamidam jagat ॥ 23 ॥

labdhva devadhidevasya sannidhim paramesthinah ।
anantasyakhilesasya sambhoh kalatmanah prabhoh ॥ 24 ॥

pradhanam puruso maya maya caivam prapadyate ।
eka sarvagatananta kevala niskala siva ॥ 25 ॥

eka saktih sivaiko’pi saktimanucyate sivah ।
saktayah saktimanto’nye sarvasaktisamudbhavah ॥ 26 ॥

saktisaktimatorbhedam vadanti paramarthatah ।
abhedam canupasyanti yoginastattvacintakah ॥ 27 ॥

saktayo girija devi saktimanto’tha samkarah ।
visesah kathyate cayam purane brahmavadibhih ॥ 28 ॥

bhogya visvesvari devi mahesvarapativrata ।
procyate bhagavan bhokta kapardi nilalohitah ॥ 29 ॥

manta visvesvaro devah samkaro manmathantakah ।
procyate matirisani mantavya ca vicaratah ॥ 30 ॥

ityetadakhilam viprah saktisaktimadudbhavam ।
procyate sarvavedesu munibhistattvadarsibhih ॥ 31 ॥

etatpradarsitam divyam devya mahatmyamuttamam ।
sarvavedantavedesu niscitam brahmavadibhih ॥ 32 ॥

ekam sarvagatam suksmam kutasthamacalam dhruvam ।
yoginastatprapasyanti mahadevyah param padam ॥ 33 ॥

anandamaksaram brahma kevalam niskalam param ।
yoginastatprapasyanti mahadevyah param padam ॥ 34 ॥

paratparataram tattvam sasvatam sivamacyutam ।
anantaprakrtau linam devyastatparamam padam ॥ 35 ॥

subham niranjanam suddham nirgunam dvaitavarjitam ।
atmopalabdhivisayam devyastataparamam padam ॥ 36 ॥

saisa dhatri vidhatri ca paramanandamicchatam ।
samsaratapanakhilannihantisvarasamsraya ॥ 37 ॥

tasmadvimuktimanvicchan parvatim paramesvarim ।
asrayetsarvabhutanamatmabhutam sivatmikam ॥ 38 ॥

labdhva ca putrim sarvanim tapastaptva suduscaran ।
sabharyah saranam yatah parvatim paramesvarim ॥ 39 ॥

tam drstva jayamanam ca svecchayaiva varananam ।
mena himavatah patni prahedam parvatesvaram ॥ 40 ॥

menovaca —
pasya balamimam rajan rajivasadrsananam ।
hitaya sarvabhutanam jata ca tapasa”vayoh ॥ 41 ॥

so’pi drstva tatah devim tarunadityasannibham ।
kapardinim caturvaktram trinetramatilalasam ॥ 42 ॥

astahastam visalaksim candravayavabhusanam ।
nirgunam sagunam saksatsadasadvyaktivarjitam ॥ 43 ॥

pranamya sirasa bhumau tejasa cativihvalah ।
bhitah krtanjalistasyah provaca paramesvarim ॥ 44 ॥

himavanuvaca —
ka tvam devi visalaksi sasaṅkavayavaṅkite ।
na jane tvamaham vatse yathavadbruhi prcchate ॥ 45 ॥

girindravacanam srutva tatah sa paramesvari ।
vyajahara mahasailam yoginamabhayaprada ॥ 46 ॥

devyuvaca —
mam viddhi paramam saktim paramesvarasamasrayam ।
ananyamavyayamekam yam pasyanti mumuksavah ॥ 47 ॥

aham vai sarvabhavanatma sarvantara siva ।
sasvataisvaryavijnanamurtih sarvapravartika ॥ 48 ॥

ananta’nantamahima samsararnavatarini ।
divyam dadami te caksuh pasya me rupamaisvaram ॥ 49 ॥

etavaduktva vijnanam dattva himavate svayam ।
svam rupam darsayamasa divyam tat paramesvaram ॥ 50 ॥

kotisuryapratikasam tejobimbam nirakulam ।
jvalamalasahasraḍhyam kalanalasatopamam ॥ 51 ॥

damstrakaralam durdharsam jatamanaḍalamanḍitam ।
trisulavarahastam ca ghorarupam bhayanakam ॥ 52 ॥

prasantam somyavadanamanantascaryasamyutam ।
candravayavalaksmanam candrakotisamaprabham ॥ 53 ॥

kiritinam gadahastam nupurairupasobhitam ।
divyamalyambaradharam divyagandhanulepanam ॥ 54 ॥

saṅkhacakradharam kamyam trinetram krttivasasam ।
anḍastham canḍabahyastham bahyamabhyantaram param ॥ 55 ॥

sarvasaktimayam subhram sarvakaram sanatanam ।
brahmondropendrayogindrairvandyamanapadambujam ॥ 56 ॥

sarvatah panipadantam sarvato’ksisiromukham ।
sarvamavrtya tisthantam dadarsa paramesvaram ॥ 57 ॥

drstva tadidrsam rupam devya mahesvaram param ।
bhayena ca samavistah sa raja hrstamanasah ॥ 58 ॥

atmanyadhaya catmanamoṅkaram samanusmaran ।
namnamastasahasrena tustava paramesvarim ॥ 59 ॥

himavanuvaca —
sivoma parama saktirananta niskalamala ।
santa mahesvari nitya sasvati paramaksara ॥ 60 ॥

acintya kevala’nantya sivatma paramatmika ।
anadiravyaya suddha devatma sarvaga’cala ॥ 61 ॥

ekanekavibhagastha mayatita sunirmala ।
mahamahesvari satya mahadevi niranjana ॥ 62 ॥

kastha sarvantarastha ca cicchaktiratilalasa ।
nanda sarvatmika vidya jyotirupa’mrtaksara ॥ 63 ॥

santih pratistha sarvesam nivrttiramrtaprada ।
vyomamurtirvyomalaya vyomadhara’cyuta’mara ॥ 64 ॥

anadinidhana’mogha karanatma kulakula ।
kratuh prathamaja nabhiramrtasyatmasamsraya ॥ 65 ॥

pranesvarapriya mata mahamahisaghatini ।
pranesvari pranarupa pradhanapurusesvari ॥ 66 ॥

mahamaya suduspura mulaprakrtirisvari ।
sarvasaktikalakara jyotsna dhaurmahimaspada ॥ 67 ॥

sarvakaryaniyantri ca sarvabhutesvaresvari ।
samsarayonih sakala sarvasaktisamudbhava ॥ 68 ॥

samsarapara durvara durniriksya durasada ।
pranasaktih pranavidya yogini parama kala ॥ 69 ॥

mahavibhutidurgharsa mulaprakrtisambhava ।
anadyanantavibhava parartha purusaranih ॥ 70 ॥

sargasthityantakarani sudurvacya duratyaya ।
sabdayonih sabdamayi nadakhya nadavigraha ॥ 71 ॥

anadiravyaktaguna mahananda sanatani ।
akasayoniryogastha mahayogesvaresvari ॥ 72 ॥

mahamaya suduspara mulaprakrtirisvari ।
pradhanapurusatita pradhanapurusatmika ॥ 73 ॥

purani cinmayi pumsamadih purusarupini ।
bhutantaratma kutastha mahapurusasamjnita ॥ 74 ॥

janmamrtyujaratita sarvasaktisamanvita ।
vyapini canavacchinna pradhananupravesini ॥ 75 ॥

ksetrajnasaktiravyaktalaksana malavarjita ।
anadimayasambhinna tritattva prakrtirguha ॥ 76 ॥

mahamayasamutpanna tamasi paurusi dhruva ।
vyaktavyaktatmika krsna rakta sukla prasutika ॥ 77 ॥

akarya karyajanani nityam prasavadharmini ।
sargapralayanirmukta srstisthityantadharmini ॥ 78 ॥

brahmagarbha caturvisa padmanabha’cyutatmika ।
vaidyuti sasvati yonirjaganmatesvarapriya ॥ 79 ॥

sarvadhara maharupa sarvaisvaryasamanvita ।
visvarupa mahagarbha visvesecchanuvartini ॥ 80 ॥

mahiyasi brahmayonih mahalaksmisamudbhava ।
mahavimanamadhyastha mahanidratmahetuka ॥ 81 ॥

sarvasadharani suksma hyavidya paramarthika ।
anantarupa’nantastha devi purusamohini ॥ 82 ॥

anekakarasamsthana kalatrayavivarjita ।
brahmajanma harermurtirbrahmavisnusivatmika ॥ 83 ॥

brahmesavisnujanani brahmakhya brahmasamsraya ।
vyakta prathamaja brahmi mahati jnanarupini ॥ 84 ॥

vairagyaisvaryadharmatma brahmamurtirhrdisthita ।
apamyonih svayambhutirmanasi tattvasambhava ॥ 85 ॥

isvarani ca sarvani samkararddhasaririni ।
bhavani caiva rudrani mahalaksmirathambika ॥ 86 ॥

mahesvarasamutpanna bhuktimuktiphalaprada ।
sarvesvari sarvavandya nityam muditamanasa ॥ 87 ॥

brahmendropendranamita samkarecchanuvartini ।
isvararddhasanagata mahesvarapativrata ॥ 88 ॥

sakrdvibhata sarvarti samudraparisosini ।
parvati himavatputri paramanandadayini ॥ 89 ॥

gunaḍhya yogaja yogya jnanamurtirvikasini ।
savitrikamala laksmih sriranantorasi sthita ॥ 90 ॥

sarojanilaya mudra yoganidra surardini ।
sarasvati sarvavidya jagajjyestha sumaṅgala ॥ 91 ॥

vagdevi varada vacya kirtih sarvarthasadhika ।
yogisvari brahmavidya mahavidya susobhana ॥ 92 ॥

guhyavidyatmavidya ca dharmavidyatmabhavita ।
svaha visvambhara siddhih svadha medha dhrtih srutih ॥ 93 ॥

nitih sunitih sukrtirmadhavi naravahini ।
pujya vibhavari saumya bhogini bhogasayini ॥ 94 ॥

sobha vamsakari lola malini paramesthini ।
trailokyasundari ramya sundari kamacarini ॥ 95 ॥

mahanubhava sattvastha mahamahisamardini ।
padmamala papahara vicitra mukutanana ॥ 96 ॥

kanta citrambaradhara divyabaranabhusita ।
hamsakhya vyomanilaya jagatsrstivivarddhini ॥ 98 ॥

niryantra yantravahastha nandini bhadrakalika ।
adityavarna kaumari mayuravaravahini ॥ 99 ॥

vrsasanagata gauri mahakali surarcita ।
aditirniyata raudri padmagarbha vivahana ॥ 100 ॥

virupaksi lelihana mahapuranivasini ।
mahaphala’navadyaṅgi kamarupa vibhavari ॥ 101 ॥

vicitraratnamukuta pranatartiprabhanjani ।
kausiki karsani ratristridasartivinasini ॥ 102 ॥

bahurupa svarupa ca virupa rupavarjita ।
bhaktartisamani bhavya bhavabharavinasani ॥ 103 ॥

nirguna nityavibhava nihsara nirapatrapa ।
yasasvini samagitirbhavaṅganilayalaya ॥ 104 ॥

diksa vidyadhari dipta mahendravinipatini ।
sarvatisayini visva sarvasiddhipradayini ॥ 105 ॥

sarvesvarapriya bharya samudrantaravasini ।
akalaṅka niradhara nityasiddha niramaya ॥ 106 ॥

kamadhenurbrhadgarbha dhimati mohanasini ।
nihsaṅkalpa nirataṅka vinaya vinayaprada ॥ 107 ॥

jvalamalasahasraḍhya devadevi manomayi ।
mahabhagavati bharga vasudevasamudbhava ॥ 108 ॥

mahendropendrabhagini bhaktigamya paravara ।
jnanajneya jaratita vedantavisaya gatih ॥ 109 ॥

daksina dahana dahya sarvabhutanamaskrta ।
yogamaya vibhagajna mahamaya mahiyasi ॥ 110 ॥

samdhya sarvasamudbhutirbrahmavrksasrayanatih ।
bijaṅkurasamudbhutirmahasaktirmahamatih ॥ 111 ॥

khyatih prajna citih samvit mahabhogindrasayini ।
vikrtih saṅkari sastri ganagandharvasevita ॥ 112 ॥

vaisvanari mahasala devasena guhapriya ।
maharatrih sivananda saci duhsvapnanasini ॥ 113 ॥

ijya pujya jagaddhatri durvijneya surupini ।
guhambika gunotpattirmahapitha marutsuta ॥ 114 ॥

havyavahantaragadih havyavahasamudbhava ।
jagadyonirjaganmata janmamrtyujaratiga ।
buddhimata buddhimati purusantaravasini ॥ 117 ॥

tapasvini samadhistha trinetra divisamsthita ।
sarvendriyamanomata sarvabhutahrdisthita ॥ 118 ॥

samsaratarini vidya brahmavadimanolaya ।
brahmani brhati brahmi brahmabhuta bhavarani ॥ 119 ॥

hiranmayi maharatrih samsaraparivarttika ।
sumalini surupa ca bhavini tarini prabha ॥ 120 ॥

unmilani sarvasaha sarvapratyayasaksini ।
susaumya candravadana tanḍavasaktamanasa ॥ 121 ॥

sattvasuddhikari suddhirmalatrayavinasini ।
jagatpriya jaganmurtistrimurtiramrtasraya ॥ 122 ॥

nirasraya nirahara niraṅkuravanodbhava ।
candrahasta vicitraṅgi sragvini padmadharini ॥ 123 ॥

paravaravidhanajna mahapurusapurvaja ।
vidyesvarapriya vidya vidyujjihva jitasrama ॥ 124 ॥

vidyamayi sahasraksi sahasravadanatmaja ।
sahasrarasmih sattvastha mahesvarapadasraya ॥ 125 ॥

ksalini sanmayi vyapta taijasi padmabodhika ।
mahamayasraya manya mahadevamanorama ॥ 126 ॥

vyomalaksmih siharatha cekitanamitaprabha ।
viresvari vimanastha visoka sokanasini ॥ 127 ॥

anahata kunḍalini nalini padmavasini ।
sadananda sadakirtih sarvabhutasrayasthita ॥ 128 ॥

vagdevata brahmakala kalatita kalarani ।
brahmasrirbrahmahrdaya brahmavisnusivapriya ॥ 129 ॥

vyomasaktih kriyasaktirjnanasaktih paragatih ।
ksobhika bandhika bhedya bhedabhedavivarjita ॥ 130 ॥

abhinnabhinnasamsthana vamsini vamsaharini ।
guhyasaktirgunatita sarvada sarvatomukhi ॥ 131 ॥

bhagini bhagavatpatni sakala kalakarini ।
sarvavit sarvatobhadra guhyatita guharanih ॥ 132 ॥

prakriya yogamata ca gaṅga visvesvaresvari ।
kapila kapila kantakanakabhakalantara ॥ 133 ॥

punya puskarini bhoktri puramdarapurassara ।
posani paramaisvaryabhutida bhutibhusana ॥ 134 ॥

pancabrahmasamutpattih paramartharthavigraha ।
dharmodaya bhanumati yogijneya manojava ॥ 135 ॥

manohara manoraksa tapasi vedarupini ।
vedasaktirvedamata vedavidyaprakasini ॥ 136 ॥

yogesvaresvari mata mahasaktirmanomayi ।
visvavastha viyanmurttirvidyunmala vihayasi ॥ 137 ॥

kinnari surabhirvandya nandini nandivallabha ।
bharati paramananda paraparavibhedika ॥ 138 ॥

sarvapraharanopeta kamya kamesvaresvari ।
acintya’cintyavibhava hrllekha kanakaprabha ॥ 139 ॥

kusmanḍi dhanaratnaḍhya sugandha gandhadayini ।
trivikramapadodbhuta dhanuspanih sivodaya ॥ 140 ॥

sudurlabha dhanadyaksa dhanya piṅgalalocana ।
santih prabhavati diptih paṅkajayatalocana ॥ 141 ॥

adya hrtkamalodbhuta gavam mata ranapriya ।
satkriya girija suddha nityapusta nirantara ॥ 142 ॥

durga katyayani canḍi carcika santavigraha ।
hiranyavarna rajani jagadyantrapravartika ॥ 143 ॥

mandaradrinivasa ca sarada svarnamalini ।
ratnamala ratnagarbha prthvi visvapramathini ॥ 144 ॥

padmanana padmanibha nityatusta’mrtodbhava ।
dhunvati duhprakampa ca suryamata drsadvati ॥ 145 ॥

mahendrabhagini manya varenya varadayika ।
kalyani kamala rama pancabhuta varaprada ॥ 146 ॥

vacya varesvari vandya durjaya duratikrama ।
kalaratrirmahavega virabhadrapriya hita ॥ 147 ॥

bhadrakali jaganmata bhaktanam bhadradayini ।
karala piṅgalakara namabheda mahamada ॥ 148 ॥

yasasvini yasoda ca saḍadhvaparivarttika ।
saṅkhini padmini samkhya samkhyayogapravartika ॥ 149 ॥

caitra samvatsararuḍha jagatsampuranindraja ।
sumbharih khecarisvastha kambugrivakalipriya ॥ 150 ॥

khagadhvaja khagaruḍha pararya paramalini ।
aisvaryapadmanilaya virakta garuḍasana ॥ 151 ॥

jayanti hrdguha ramya gahvarestha ganagranih ।
samkalpasiddha samyastha sarvavijnanadayini ॥ 152 ॥

kalikalmasahantri ca guhyopanisaduttama ।
nistha drstih smrtirvyaptih pustistustih kriyavati ॥ 153 ॥

visvamaresvaresana bhuktirmuktih siva’mrta ।
lohita sarpamala ca bhisani vanamalini ॥ 154 ॥

anantasayana’nanta naranarayanodbhava ।
nrsimhi daityamathani saṅkhacakragadadhara ॥ 155 ॥

samkarsanasamutpattirambikapadasamsraya ।
mahajvala mahamurttih sumurttih sarvakamadhuk ॥ 156 ॥

suprabha sustana sauri dharmakamarthamoksada ।
bhrumadhyanilaya purva puranapurusaranih ॥ 157 ॥

mahavibhutida madhya sarojanayana sama ।
astadasabhujanadya nilotpaladalaprabha । 158 ॥

sarvasaktyasanaruḍha dharmadharmarthavarjita ।
vairagyajnananirata niraloka nirindriya ॥ 159 ॥

vicitragahanadhara sasvatasthanavasini ।
sthanesvari nirananda trisulavaradharini ॥ 160 ॥

asesadevatamurttirdevata varadevata ।
ganambika gireh putri nisumbhavinipatini ॥ 161 ॥

avarna varnarahita trivarna jivasambhava ।
anantavarna’nanyastha samkari santamanasa ॥ 162 ॥

agotra gomati goptri guhyarupa gunottara ।
gaurgirgavyapriya gauni ganesvaranamaskrta ॥ 163 ॥

satyamatra satyasandhya trisandhya samdhivarjita ।
sarvavadasraya samkhya samkhyayogasamudbhava ॥ 164 ॥

asamkhyeya’prameyakhya sunya suddhakulodbhava ।
bindunadasamutpattih sambhuvama sasiprabha ॥ 165 ॥

visaṅga bhedarahita manojna madhusudani ।
mahasrih srisamutpattistamahpare pratisthita ॥ 166 ॥

tritattvamata trividha susuksmapadasamsraya ।
santa bhita malatita nirvikara nirasraya ॥ 167 ॥

sivakhya cittanilaya sivajnanasvarupini ।
daityadanavanirmatri kasyapi kalakarnika ॥ 168 ॥

sastrayonih kriyamurtiscaturvargapradarsika ।
narayani narodbhutih kaumudi liṅgadharini ॥ 169 ॥

kamuki lalitabhava paraparavibhutida ।
parantajatamahima baḍava vamalocana ॥ 170 ॥

subhadra devaki sita vedavedaṅgaparaga ।
manasvini manyumata mahamanyusamudbhava ॥ 171 ॥

amrtyuramrtasvada puruhuta purustuta ।
asocya bhinnavisaya hiranyarajatapriya ॥ 172 ॥

hiranya rajati haima hemabharanabhusita ।
vibhrajamana durjneya jyotistomaphalaprada ॥ 173 ॥

mahanidrasamudbhutiranidra satyadevata ।
dirgha kakudmini hrdya santida santivarddhini ॥ 174 ॥

laksmyadisaktijanani sakticakrapravartika ।
trisaktijanani janya saḍurmiparivarjita ॥ 175 ॥

sudhama karmakarani yugantadahanatmika ।
samkarsani jagaddhatri kamayonih kiritini ॥ 176 ॥

aindri trailokyanamita vaisnavi paramesvari ।
pradyumnadayita datri yugmadrstistrilocana ॥ 177 ॥

madotkata hamsagatih pracanḍa canḍavikrama ।
vrsavesa viyanmata vindhyaparvatavasini ॥ 178 ॥

himavanmerunilaya kailasagirivasini ।
canurahantrtanaya nitijna kamarupini ॥ 179 ॥

vedavidyavratasnata dharmasila’nilasana ।
virabhadrapriya vira mahakamasamudbhava ॥ 180 ॥

vidyadharapriya siddha vidyadharanirakrtih ।
apyayani haranti ca pavani posani khila ॥ 181 ॥

matrka manmathodbhuta varija vahanapriya ।
karisini sudhavani vinavadanatatpara ॥ 182 ॥

sevita sevika sevya sinivali garutmati ।
arundhati hiranyaksi mrgaṅka manadayini ॥ 183 ॥

vasuprada vasumati vasordhara vasumdhara ।
dharadhara vararoha varavarasahasrada ॥ 184 ॥

sriphala srimati srisa srinivasa sivapriya ।
sridhara srikari kalya sridharardhasaririni ॥ 185 ॥

anantadrstiraksudra dhatrisa dhanadapriya ।
nihantri daityasaṅghanam sihika sihavahana ॥ 186 ॥

susena candranilaya sukirtischinnasamsaya ।
rasajna rasada rama lelihanamrtasrava ॥ 187 ॥

nityodita svayamjyotirutsuka mrtajivana ।
vajradanḍa vajrajihva vaidehi vajravigraha ॥ 188 ॥

maṅgalya maṅgala mala malina malaharini ।
gandharvi garuḍi candri kambalasvatarapriya ॥ 189 ॥

saudamini janananda bhrukutikutilanana ।
karnikarakara kaksya kamsapranapaharini ॥ 190 ॥

yugandhara yugavartta trisamdhya harsavardhini ।
pratyaksadevata divya divyagandha divapara ॥ 191 ॥

sakrasanagata sakri sandhya carusarasana ।
ista visista sistesta sistasistaprapujita ॥ 192 ॥

satarupa satavartta vinata surabhih sura ।
surendramata sudyumna susumna suryasamsthita ॥ 193 ॥

samiksya satpratistha ca nivrttirjnanaparaga ।
dharmasastrarthakusala dharmajna dharmavahana ॥ 194 ॥

dharmadharmavinirmatri dharmikanam sivaprada ।
dharmasakti rdharmamayi vidharma visvadharmini ॥ 195 ॥

dharmantara dharmamegha dharmapurva dhanavaha ।
dharmopadestri dharmatma dharmagamya dharadhara ॥ 196 ॥

kapali sakalamurttih kala kalitavigraha ।
sarvasaktivinirmukta sarvasaktyasrayasraya ॥ 197 ॥

sarva sarvesvari suksma suksma jnanasvarupini ।
pradhanapurusesesa mahadevaikasaksini ॥ 198 ॥

sadasiva viyanmurttirvisvamurttiramurttika ।
evam namnam sahasrena stutva’sau himavan girih ॥ 199 ॥

bhuyah pranamya bhitatma provacedam krtanjalih ।
yadetadaisvaram rupam ghoram te paramesvari ॥ 200 ॥

bhito’smi sampratam drstva rupamanyat pradarsaya ।
evamukta’tha sa devi tena sailena parvati ॥ 201 ॥

samhrtya darsayamasa svarupamaparam punah ।
nilotpaladalaprakhyam nilotpalasugandhikam ॥ 202 ॥

dvinetram dvibhujam saumyam nilalakavibhusitam ।
raktapadambujatalam suraktakarapallavam ॥ 203 ॥

srimadvisalasamvrttamlalatatilakojjvalam ।
bhusitam carusarvaṅgam bhusanairatikomalam ॥ 204 ॥

dadhanamurasa malam visalam hemanirmitam ।
isatsmitam subimbostham nupuraravasamyutam ॥ 205 ॥

prasannavadanam divyamanantamahimaspadam ।
tadidrsam samalokya svarupam sailasattamah ॥ 206 ॥

namnamastasahasram tu devya yat samudiritam ।
jnatva’rkamanḍalagatam sambhavya paramesvarim ॥ 207 ॥

abhyarcya gandhapuspadyairbhaktiyogasamanvitah ।
samsmaranparamam bhavam devya mahesvaram param ॥ 208 ॥

ananyamanaso nityam japedamaranad dvijah ।
so’ntakale smrtim labdhva param brahmadhigacchati ॥ 209 ॥

athava jayate vipro brahmananam kule sucau ।
purvasamskaramahatmyad brahmavidyamavapnuyat ॥ 210 ॥

samprapya yogam paramam divyam tat paramesvaram ।
santah sarvagato bhutva sivasayujyamapnuyat ॥ 211 ॥

pratyekam catha namani juhuyat savanatrayam ।
putanadikrtairdosairgrahadosaisca mucyate ॥ 212 ॥

japed va’haraharnityam samvatsaramatandritah ।
srikamah parvatim devim pujayitva vidhanatah ॥ 213 ॥

sampujya parsvatah sambhum trinetram bhaktisamyutah ।
labhate mahatim laksmim mahadevaprasadatah ॥ 214 ॥

tasmat sarvaprayatnena japtavyam hi dvijatibhih ।
sarvapapapanodartham devya nama sahasrakam ॥ 215 ॥

॥ iti srikurmapurane satsahastryam samhitayam
purvavibhage sridevisahasranamastotram ॥

Also Read 1000 Names of Shri Devi:

1000 Names of Shri Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Devi | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top