Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Dhumavati | Sahasranama Stotram Lyrics in Hindi

Shri Dhumavatisahasranamastotram Lyrics in Hindi:

॥ श्रीधूमावतीसहस्रनामस्तोत्रम् ॥

अथ धूमावतीसहस्रनामस्तोत्रम्

श्रीभैरव्युवाच

धूमावत्या धर्मरात्र्याः कथयस्व महेश्वर ।
सहस्रनामस्तोत्रम्मे सर्वसिद्धिप्रदायकम् ॥ १ ॥

श्रीभैरव उवाच

श‍ृणु देवि महामाये प्रिये प्राणस्वरूपिणि ।
सहस्रनामस्तोत्रम्मे भवशत्रुविनाशम् ॥ २ ॥

ॐ अस्य श्रीधूमावतीसहस्रनामस्तोत्रस्य पिप्पलाद ऋषिः
पङ्क्तिश्छन्दो धूमावती देवता शत्रुविनिग्रहे पाठे विनियोगः ॥

धुमा धूमवती धूमा धूमपानपरायणा ।
धौता धौतगिरा धाम्नी धूमेश्वरनिवासिनी ॥ ३ ॥

अनन्ताऽनन्तरूपा च अकाराकाररूपिणी ।
आद्या आनन्ददानन्दा इकारा इन्द्ररूपिणी ॥ ४ ॥

धनधान्यार्त्थवाणीदा यशोधर्मप्रियेष्टदा ।
भाग्यसौभाग्यभक्तिस्था गृहपर्वतवासिनी ॥ ५ ॥

रामरावणसुग्रीवमोहदा हनुमत्प्रिया ।
वेदशास्त्रपुराणज्ञा ज्योतिश्छन्दःस्वरूपिणी ॥ ६ ॥

चातुर्यचारुरुचिरा रञ्जनप्रेमतोषदा ।
कमलासनसुधावक्त्रा चन्द्रहासा स्मितानना ॥ ७ ॥

चतुरा चारुकेशी च चतुर्वर्गप्रदा मुदा ।
कला कालधरा धीरा धारिणी वसुनीरदा ॥ ८ ॥

हीरा हीरकवर्णाभा हरिणायतलोचना ।
दम्भमोहक्रोधलोभस्नेहद्वेषहरा परा ॥ ९ ॥

नारदेवकरी रामा रामानन्दमनोहरा ।
योगभोगक्रोधलोभहरा हरनमस्कृता ॥ १० ॥

दानमानज्ञानमान-पानगानसुखप्रदा ।
गजगोश्वपदागञ्जा भूतिदा भूतनाशिनी ॥ ११ ॥

भवभावा तथा बाला वरदा हरवल्लभा ।
भगभङ्गभया माला मालती तालनाहृदा ॥ १२ ॥

जालवालहालकालकपालप्रियवादिनी ।
करञ्जशीलगुञ्जाढ्या चूताङ्कुरनिवासिनी ॥ १३ ॥

पनसस्था पानसक्ता पनसेशकुटुम्बिनी ।
पावनी पावनाधारा पूर्णा पूर्णमनोरथा ॥ १४ ॥

पूता पूतकला पौरा पुराणसुरसुन्दरी ।
परेशी परदा पारा परात्मा परमोहिनी ॥ १५ ॥

जगन्माया जगत्कर्त्त्री जगत्कीर्त्तिर्जगन्मयी ।
जननी जयिनी जाया जिता जिनजयप्रदा ॥ १६ ॥

कीर्त्तिर्ज्ञानध्यानमानदायिनी दानवेश्वरी ।
काव्यव्याकरणज्ञाना प्रज्ञाप्रज्ञानदायिनी ॥ १७ ॥

विज्ञाज्ञा विज्ञजयदा विज्ञा विज्ञप्रपूजिता ।
परावरेज्या वरदा पारदा शारदा दरा ॥ १८ ॥

दारिणी देवदूती च मदना मदनामदा ।
परमज्ञानगम्या च षरेशी परगा परा ॥ १९ ॥

यज्ञा यज्ञप्रदा यज्ञज्ञानकार्यकरी शुभा ।
शोभिनी शुभ्रमथिनी निशुम्भासुरमर्द्दिनी ॥ २० ॥

शाम्भवी शम्भुपत्नी च शम्भुजाया शुभानना ।
शाङ्करी शङ्कराराध्या सन्ध्या सन्ध्यासुधर्मिणी ॥ २१ ॥

शत्रुघ्नी शत्रुहा शत्रुप्रदा शात्रवनाशिनी ।
शैवी शिवलया शैला शैलराजप्रिया सदा ॥ २२ ॥

शर्वरी शवरी शम्भुः सुधाढ्या सौधवासिनी ।
सगुणा गुणरूपा च गौरवी भैरवीरवा ॥ २३ ॥

गौराङ्गी गौरदेहा च गौरी गुरुमती गुरुः ।
गौर्ग्गौर्गव्यस्वरूपा च गुणानन्दस्वरूपिणी ॥ २४ ॥

गणेशगणदा गुण्या गुणा गौरववाञ्छिता ।
गणमाता गणाराध्या गणकोटिविनाशिनी ॥ २५ ॥

दुर्गा दुर्ज्जनहन्त्री च दुर्ज्जनप्रीतिदायिनी ।
स्वर्गापवर्गदा दात्री दीना दीनदयावती ॥ २६ ॥

दुर्न्निरीक्ष्या दुरादुःस्था दौःस्थभञ्जनकारिणी ।
श्वेतपाण्डुरकृष्णाभा कालदा कालनाशिनी ॥ २७ ॥

कर्मनर्मकरी नर्मा धर्माधर्मविनाशिनी ।
गौरी गौरवदा गोदा गणदा गायनप्रिया ॥ २८ ॥

गङ्गा भागीरथी भङ्गा भगा भाग्यविवर्द्धिनी ।
भवानी भवहन्त्री च भैरवी भैरवीसमा ॥ २९ ॥

भीमा भीमरवा भैमी भीमानन्दप्रदायिनी ।
शरण्या शरणा शम्या शशिनी शङ्खनाशिनी ॥ ३० ॥

गुणा गुणकरी गौणी प्रियाप्रीतिप्रदायिनी ।
जनमोहनकर्त्त्री च जगदानन्ददायिनी ॥ ३१ ॥

जिता जाया च विजया विजया जयदायिनी ।
कामा काली करालास्या खर्वा खञ्जा खरा गदा ॥ ३२ ॥

गर्वा गरुत्मती धर्मा घर्ग्घरा घोरनादिनी ।
चराचरी चराराध्या छिना छिन्नमनोरथा ॥ ३३ ॥

छिन्नमस्ता जया जाप्या जगज्जाया च झर्ज्झरी ।
झकारा झीष्कृतिष्टीका टङ्का टङ्कारनादिनी ॥ ३४ ॥

ठीका ठक्कुरठक्काङ्गी ठठठाङ्कारढुण्ढुरा ।
ढुण्ढीताराजतीर्णा च तालस्थाभ्रमनाशिनी ॥ ३५ ॥

थकारा थकरा दात्री दीपा दीपविनाशिनी ।
धन्या धना धनवती नर्मदा नर्ममोदिनी ॥ ३६ ॥

पद्मा पद्मावती पीता स्फान्ता फूत्कारकारिणी ।
फुल्ला ब्रह्ममयी ब्राह्मी ब्रह्मानन्दप्रदायिनी ॥ ३७ ॥

भवाराध्या भवाध्यक्षा भगाली मन्दगामिनी ।
मदिरा मदिरेक्षा च यशोदा यमपूजिता ॥ ३८ ॥

याम्या राम्या रामरूपा रमणी ललिता लता ।
लङ्केश्वरी वाक्प्रदा वाच्या सदाश्रमवासिनी ॥ ३९ ॥

श्रान्ता शकाररूपा च षकारखरवाहना ।
सह्याद्रिरूपा सानन्दा हरिणी हरिरूपिणी ॥ ४० ॥

हराराध्या वालवाचलवङ्गप्रेमतोषिता ।
क्षपा क्षयप्रदा क्षीरा अकारादिस्वरूपिणी ॥ ४१ ॥

कालिका कालमूर्त्तिश्च कलहा कलहप्रिया ।
शिवा शन्दायिनी सौम्या शत्रुनिग्रहकारिणी ॥ ४२ ॥

भवानी भवमूर्त्तिश्च शर्वाणी सर्वमङ्गला ।
शत्रुविद्द्राविणी शैवी शुम्भासुरविनाशिनी ॥ ४३ ॥

धकारमन्त्ररूपा च धूम्बीजपरितोषिता ।
धनाध्यक्षस्तुता धीरा धरारूपा धरावती ॥ ४४ ॥

चर्विणी चन्द्रपूज्या च च्छन्दोरूपा छटावती ।
छाया छायावती स्वच्छा छेदिनी मेदिनी क्षमा ॥ ४५ ॥

वल्गिनी वर्द्धिनी वन्द्या वेदमाता बुधस्तुता ।
धारा धारावती धन्या धर्मदानपरायणा ॥ ४६ ॥

गर्विणी गुरुपूज्या च ज्ञानदात्री गुणान्विता ।
धर्मिणी धर्मरूपा च घण्टानादपरायणा ॥। ४७ ॥

घण्टानिनादिनी घूर्णा घूर्णिता घोररूपिणी ।
कलिघ्नी कलिदूती च कलिपूज्या कलिप्रिया ॥ ४८ ॥

कालनिर्णाशिनी काल्या काव्यदा कालरूपिणी ।
वर्षिणी वृष्टिदा वृष्टिर्महावृष्टिनिवारिणी ॥ ४९ ॥

घातिनी घाटिनी घोण्टा घातकी घनरूपिणी ।
धूम्बीजा धूञ्जपानन्दा धूम्बीजजपतोषिता ॥ ५० ॥

धून्धूम्बीजजपासक्ता धून्धूम्बीजपरायणा ।
धूङ्कारहर्षिणी धूमा धनदा धनगर्विता ॥ ५१ ॥

पद्मावती पद्ममाला पद्मयोनिप्रपूजिता ।
अपारा पूरणी पूर्णा पूर्णिमापरिवन्दिता ॥ ५२ ॥

फलदा फलभोक्त्री च फलिनी फलदायिनी ।
फूत्कारिणी फलावाप्त्री फलभोक्त्री फलान्विता ॥ ५३ ॥

वारिणी वरणप्रीता वारिपाथोधिपारगा ।
विवर्णा धूम्रनयना धूम्राक्षी धूम्ररूपिणी ॥ ५४ ॥

नीतिर्नीतिस्वरूपा च नीतिज्ञा नयकोविदा ।
तारिणी ताररूपा च तत्त्वज्ञानपरायणा ॥ ५५ ॥

स्थूला स्थूलाधरा स्थात्री उत्तमस्थानवासिनी ।
स्थूला पद्मपदस्थाना स्थानभ्रष्टा स्थलस्थिता ॥ ५६ ॥

शोषिणी शोभिनी शीता शीतपानीयपायिनी ।
शारिणी शाङ्खिनी शुद्धा शङ्खासुरविनाशिनी ॥ ५७ ॥

शर्वरी शर्वरीपूज्या शर्वरीशप्रपूजिता ।
शर्वरीजाग्रिता योग्या योगिनी योगिवन्दिता ॥ ५८ ॥

योगिनीगणसंसेव्या योगिनी योगभाविता ।
योगमार्गरतायुक्ता योगमार्गानुसारिणी ॥ ५९ ॥

योगभावा योगयुक्ता यामिनीपतिवन्दिता ।
अयोग्या योघिनी योद्ध्री युद्धकर्मविशारदा ॥ ६० ॥

युद्धमार्गरतानान्ता युद्धस्थाननिवासिनी ।
सिद्धा सिद्धेश्वरी सिद्धिः सिद्धिगेहनिवासिनी ॥ ६१ ॥

सिद्धरीतिस्सिद्धप्रीतिः सिद्धा सिद्धान्तकारिणी ।
सिद्धगम्या सिद्धपूज्या सिद्धबन्द्या सुसिद्धिदा ॥ ६२ ॥

साधिनी साधनप्रीता साध्या साधनकारिणी ।
साधनीया साध्यसाध्या साध्यसङ्घसुशोभिनी ॥ ६३ ॥

साध्वी साधुस्वभावा सा साधुसन्ततिदायिनी ।
साधुपूज्या साधुवन्द्या साधुसन्दर्शनोद्यता ॥ ६४ ॥

साधुदृष्टा साधुपृष्ठा साधुपोषणतत्परा ।
सात्त्विकी सत्त्वसंसिद्धा सत्त्वसेव्या सुखोदया ॥ ६५ ॥

सत्त्ववृद्धिकरी शान्ता सत्त्वसंहर्षमानसा ।
सत्त्वज्ञाना सत्त्वविद्या सत्त्वसिद्धान्तकारिणी ॥ ६६ ॥

सत्त्ववृद्धिस्सत्त्वसिद्धिस्सत्त्वसम्पन्नमानसा ।
चारुरूपा चारुदेहा चारुचञ्चललोचना ॥ ६७ ॥

छद्मिनी छद्मसङ्कल्पा छद्मवार्त्ता क्षमाप्रिया ।
हठिनी हठसम्प्रीतिर्हठवार्त्ता हठोद्यमा ॥ ६८ ॥

हठकार्या हठधर्मा हठकर्मपरायणा ।
हठसम्भोगनिरता हठात्काररतिप्रिया ॥ ६९ ॥

हठसम्भेदिनी हृद्या हृद्यवार्त्ता हरिप्रिया ।
हरिणी हरिणीदृष्टिर्हरिणीमांसभक्षणा ॥ ७० ॥

हरिणाक्षी हरिणपा हरिणीगणहर्षदा ।
हरिणीगणसंहर्त्री हरिणीपरिपोषिका ॥ ७१ ॥

हरिणीमृगयासक्ता हरिणीमानपुरस्सरा ।
दीना दीनाकृतिर्दूना द्राविणी द्रविणप्रदा ॥ ७२ ॥

द्रविणाचलसंव्वासा द्रविता द्रव्यसंय्युता ।
दीर्ग्घा दीर्ग्घपदा दृश्या दर्शनीया दृढाकृतिः ॥ ७३ ॥

दृढा द्विष्टमतिर्द्दुष्टा द्वेषिणी द्वेषिभञ्जिनी ।
दोषिणी दोषसंय्युक्ता दुष्टशत्रुविनाशिनी ॥ ७४ ॥

देवतार्त्तिहरा दुष्टदैत्यसङ्घविदारिणी ।
दुष्टदानवहन्त्री च दुष्टदैत्यनिषूदिनी ॥ ७५ ॥

देवताप्राणदा देवी देवदुर्गतिनाशिनी ।
नटनायकसंसेव्या नर्त्तकी नर्त्तकप्रिया ॥ ७६ ॥

नाट्यविद्या नाट्यकर्त्री नादिनी नादकारिणी ।
नवीननूतना नव्या नवीनवस्त्रधारिणी ॥ ७७ ॥

नव्यभूषा नव्यमाल्या नव्यालङ्कारशोभिता ।
नकारवादिनी नम्या नवभूषणभूषिता ॥ ७८ ॥

नीचमार्गा नीचभूमिर्नीचमार्गगतिर्गतिः ।
नाथसेव्या नाथभक्ता नाथानन्दप्रदायिनी ॥ ७९ ॥

नम्रा नम्रगतिर्न्नेत्री निदानवाक्यवादिनी ।
नारीमध्यस्थिता नारी नारीमध्यगताऽनघा ॥ ८० ॥

नारीप्रीति नराराध्या नरनामप्रकाशिनी ।
रती रतिप्रिया रम्या रतिप्रेमा रतिप्रदा ॥ ८१ ॥

रतिस्थानस्थिताराध्या रतिहर्षप्रदायिनी ।
रतिरूपा रतिध्याना रतिरीतिसुधारिणी ॥ ८२ ॥

रतिरासमहोल्लासा रतिरासविहारिणी ।
रतिकान्तस्तुता राशी राशिरक्षणकारिणी ॥ ८३ ॥

अरूपा शुद्धरूपा च सुरूपा रूपगर्विता ।
रूपयौवनसम्पन्ना रूपराशी रमावती ॥ ८४ ॥

रोधिनी रोषिणी रुष्टा रोषिरुद्धा रसप्रदा ।
मादिनी मदनप्रीता मधुमत्ता मधुप्रदा ॥ ८५ ॥

मद्यपा मद्यपध्येया मद्यपप्राणरक्षिणी ।
मद्यपानन्दसन्दात्री मद्यपप्रेमतोषिता ॥ ८६ ॥

मद्यपानरता मत्ता मद्यपानविहारिणी ।
मदिरा मदिरारक्ता मदिरापानहर्षिणी ॥ ८७ ॥

मदिरापानसन्तुष्टा मदिरापानमोहिनी ।
मदिरामानसामुग्धा माध्वीपा मदिराप्रदा ॥ ८८ ॥

माध्वीदानसदानन्दा माध्वीपानरता मदा ।
मोदिनी मोदसन्दात्री मुदिता मोदमानसा ॥ ८९ ॥

मोदकर्त्री मोददात्री मोदमङ्गलकारिणी ।
मोदकादानसन्तुष्टा मोदकग्रहणक्षमा ॥ ९० ॥

मोदकालब्धिसङ्क्रुद्धा मोदकप्राप्तितोषिणी ।
मांसादा मांससम्भक्षा मांसभक्षणहर्षिणी ॥ ९१ ॥

मांसपाकपरप्रेमा मांसपाकालयस्थिता ।
मत्स्यमांसकृतास्वादा मकारपञ्चकान्विता ॥ ९२ ॥

मुद्रा मुद्रान्विता माता महामोहा मनस्विनी ।
मुद्रिका मुद्रिकायुक्ता मुद्रिकाकृतलक्षणा ॥ ९३ ॥

मुद्रिकालङ्कृता माद्री मन्दराचलवासिनी ।
मन्दराचलसंसेव्या मन्दराचलवासिनी ॥ ९४ ॥

मन्दरध्येयपादाब्जा मन्दरारण्यवासिनी ।
मन्दुरावासिनी मन्दा मारिणी मारिकामिता ॥ ९५ ॥

महामारी महामारीशमिनी शवसंस्थिता ।
शवमांसकृताहारा श्मशानालयवासिनी ॥ ९६ ॥

श्मशानसिद्धिसंहृष्टा श्मशानभवनस्थिता ।
श्मशानशयनागारा श्मशानभस्मलेपिता ॥ ९७ ॥

श्मशानभस्मभीमाङ्गी श्मशानावासकारिणी ।
शामिनी शमनाराध्या शमनस्तुतिवन्दिता ॥ ९८ ॥

शमनाचारसन्तुष्टा शमनागारवासिनी ।
शमनस्वामिनी शान्तिः शान्तसज्जनपूजिता ॥ ९९ ॥

शान्तपूजापरा शान्ता शान्तागारप्रभोजिनी ।
शान्तपूज्या शान्तवन्द्या शान्तग्रहसुधारिणी ॥ १०० ॥

शान्तरूपा शान्तियुक्ता शान्तचन्द्रप्रभाऽमला ।
अमला विमला म्लाना मालती कुञ्जवासिनी ॥ १०१ ॥

मालतीपुष्पसम्प्रीता मालतीपुष्पपूजिता ।
महोग्रा महती मध्या मध्यदेशनिवासिनी ॥ १०२ ॥

मध्यमध्वनिसम्प्रीता मध्यमध्वनिकारिणी ।
मध्यमा मध्यमप्रीतिर्मध्यमप्रेमपूरिता ॥ १०३ ॥

मध्याङ्गचित्रवसना मध्यखिन्ना महोद्धता ।
महेन्द्रकृतसम्पूजा महेन्द्रपरिवन्दिता ॥ १०४ ॥

महेन्द्रजालसंय्युक्ता महेन्द्रजालकारिणी ।
महेन्द्रमानिताऽमाना मानिनीगणमध्यगा ॥ १०५ ॥

मानिनीमानसम्प्रीता मानविध्वंसकारिणी ।
मानिन्याकर्षिणी मुक्तिर्मुक्तिदात्री सुमुक्तिदा ॥ १०६ ॥

मुक्तिद्वेषकरी मूल्यकारिणी मूल्यहारिणी ।
निर्मला मूलसंय्युक्ता मूलिनी मूलमन्त्रिणी ॥ १०७ ॥

मूलमन्त्रकृतार्हाद्या मूलमन्त्रार्ग्घ्यहर्षिणी ।
मूलमन्त्रप्रतिष्ठात्री मूलमन्त्रप्रहर्षिणी ॥ १०८ ॥

मूलमन्त्रप्रसन्नास्या मूलमन्त्रप्रपूजिता ।
मूलमन्त्रप्रणेत्री च मूलमन्त्रकृतार्च्चना ॥ १०९ ॥

मूलमन्त्रप्रहृष्टात्मा मूलविद्या मलापहा ।
विद्याऽविद्या वटस्था च वटवृक्षनिवासिनी ॥ ११० ॥

वटवृक्षकृतस्थाना वटपूजापरायणा ।
वटपूजापरिप्रीता वटदर्शनलालसा ॥ १११ ॥

वटपूजा कृता ह्लादा वटपूजाविवर्द्धिनी ।
वशिनी विवशाराध्या वशीकरणमन्त्रिणी ॥ ११२ ॥

वशीकरणसम्प्रीता वशीकारकसिद्धिदा ।
बटुका बटुकाराध्या बटुकाहारदायिनी ॥ ११३ ॥

बटुकार्च्चापरा पूज्या बटुकार्च्चाविवर्द्धिनी ।
बटुकानन्दकर्त्त्री च बटुकप्राणरक्षिणी ॥ ११४ ॥

बटुकेज्याप्रदाऽपारा पारिणी पार्वतीप्रिया ।
पर्वताग्रकृतावासा पर्वतेन्द्रप्रपूजिता ॥ ११५ ॥

पार्वतीपतिपूज्या च पार्वतीपतिहर्षदा ।
पार्वतीपतिबुद्धिस्था पार्वतीपतिमोहिनी ॥ ११६ ॥

पार्वतीयद्द्विजाराध्या पर्वतस्था प्रतारिणी ।
पद्मला पद्मिनी पद्मा पद्ममालाविभूषिता ॥ ११७ ॥

पद्मजेड्यपदा पद्ममालालङ्कृतमस्तका ।
पद्मार्च्चितपदद्वन्द्वा पद्महस्तपयोधिजा ॥ ११८ ॥

पयोधिपारगन्त्री च पाथोधिपरिकीर्त्तिता ।
पाथोधिपारगापूता पल्वलाम्बुप्रतर्पिता ॥ ११९ ॥

पल्वलान्तः पयोमग्ना पवमानगतिर्गतिः ।
पयः पाना पयोदात्री पानीयपरिकाङ्क्षिणी ॥ १२० ॥

पयोजमालाभरणा मुण्डमालाविभूषणा ।
मुण्डिनी मुण्डहन्त्री च मुण्डिता मुण्डशोभिता ॥ १२१ ॥

मणिभूषा मणिग्रीवा मणिमालाविराजिता ।
महामोहा महामर्षा महामाया महाहवा ॥ १२२ ॥

मानवी मानवीपूज्या मनुवंशविवर्द्धिनी ।
मठिनी मठसंहन्त्री मठसम्पत्तिहारिणी ॥ १२३ ॥

महाक्रोधवती मूढा मूढशत्रुविनाशिनी ।
पाठीनभोजिनी पूर्णा पूर्णहारविहारिणी ॥ १२४ ॥

प्रलयानलतुल्याभा प्रलयानलरूपिणी ।
प्रलयार्णवसम्मग्ना प्रलयाब्धिविहारिणी ॥ १२५ ॥

महाप्रलयसम्भूता महाप्रलयकारिणी ।
महाप्रलयसम्प्रीता महाप्रलयसाधिनी ॥ १२६ ॥

महामहाप्रलयेज्या महाप्रलयमोदिनी ।
छेदिनी छिन्नमुण्डोग्रा छिन्ना छिन्नरुहार्त्थिनी ॥ १२७ ॥

शत्रुसञ्छेदिनी छन्ना क्षोदिनी क्षोदकारिणी ।
लक्षिणी लक्षसम्पूज्या लक्षिता लक्षणान्विता ॥ १२८ ॥

लक्षशस्त्रसमायुक्ता लक्षबाणप्रमोचिनी ।
लक्षपूजापराऽलक्ष्या लक्षकोदण्डखण्डिनी ॥ १२९ ॥

लक्षकोदण्डसंय्युक्ता लक्षकोदण्डधारिणी ।
लक्षलीलालयालभ्या लाक्षागारनिवासिनी ॥ १३० ॥

लक्षलोभपरा लोला लक्षभक्तप्रपूजिता ।
लोकिनी लोकसम्पूज्या लोकरक्षणकारिणी ॥ १३१ ॥

लोकवन्दितपादाब्जा लोकमोहनकारिणी ।
ललिता लालितालीना लोकसंहारकारिणी ॥ १३२ ॥

लोकलीलाकरी लोक्यालोकसम्भवकारिणी ।
भूतशुद्धिकरी भूतरक्षिणी भूततोषिणी ॥ १३३ ॥

भूतवेतालसंय्युक्ता भूतसेनासमावृता ।
भूतप्रेतपिशाचादिस्वामिनी भूतपूजिता ॥ १३४ ॥

डाकिनी शाकिनी डेया डिण्डिमारावकारिणी ।
डमरूवाद्यसन्तुष्टा डमरूवाद्यकारिणी ॥ १३५ ॥

हुङ्कारकारिणी होत्री हाविनी हावनार्त्थिनी ।
हासिनी ह्वासिनी हास्यहर्षिणी हठवादिनी ॥ १३६ ॥

अट्टाट्टहासिनी टीका टीकानिर्माणकारिणी ।
टङ्किनी टङ्किता टङ्का टङ्कमात्रसुवर्णदा ॥ १३७ ॥

टङ्कारिणी टकाराढ्या शत्रुत्रोटनकारिणी ।
त्रुटिता त्रुटिरूपा च त्रुटिसन्देहकारिणी ॥ १३८ ॥

तर्षिण तृट्परिक्लान्ता क्षुत्क्षामा क्षुत्परिप्लुता ।
अक्षिणी तक्षिणी भिक्षाप्रार्त्थिनी शत्रुभक्षिणी ॥ १३९ ॥

काङ्क्षिणी कुट्टनी क्रूरा कुट्टनीवेश्मवासिनी ।
कुट्टनीकोटिसम्पूज्या कुट्टनीकुलमार्गिणी ॥ १४० ॥

कुट्टनीकुलसंरक्षा कुट्टनीकुलरक्षिणी ।
कालपाशावृता कन्या कुमारीपूजनप्रिया ॥ १४१ ॥

कौमुदी कौमुदीहृष्टा करुणादृष्टिसंय्युता ।
कौतुकाचारनिपुणा कौतुकागारवासिनी ॥ १४२ ॥

काकपक्षधरा काकरक्षिणी काकसंव्वृता ।
काकाङ्करथसंस्थाना काकाङ्कस्यन्दनास्थिता ॥ १४३ ॥

काकिनी काकदृष्टिश्च काकभक्षणदायिनी ।
काकमाता काकयोनिः काकमण्डलमण्डिता ॥ १४४ ॥

काकदर्शनसंशीला काकसङ्कीर्णमन्दिरा ।
काकध्यानस्थदेहादिध्यानगम्या धमावृता ॥ १४५ ॥

धनिनी धनिसंसेव्या धनच्छेदनकारिणी ।
धुन्धुरा धुन्धुराकारा धूम्रलोचनघातिनी ॥ १४६ ॥

धूङ्कारिणी च धूम्मन्त्रपूजिता धर्मनाशिनी ।
धूम्रवर्णिनी धूम्राक्षी धूम्राक्षासुरघातिनी ॥ १४७ ॥

धूम्बीजजपसन्तुष्टा धूम्बीजजपमानसा ।
धूम्बीजजपपूजार्हा धूम्बीजजपकारिणी ॥ १४८ ॥

धूम्बीजाकर्षिता धृष्या धर्षिणी धृष्टमानसा ।
धूलीप्रक्षेपिणी धूलीव्याप्तधम्मिल्लधारिणी ॥ १४९ ॥

धूम्बीजजपमालाढ्या धूम्बीजनिन्दकान्तका ।
धर्मविद्वेषिणी धर्मरक्षिणी धर्मतोषिता ॥ १५० ॥

धारास्तम्भकरी धूर्ता धारावारिविलासिनी ।
धांधींधूंधैम्मन्त्रवर्णा धौंधःस्वाहास्वरूपिणी ॥ १५१ ॥

धरित्रीपूजिता धूर्वा धान्यच्छेदनकारिणी ।
धिक्कारिणी सुधीपूज्या धामोद्याननिवासिनी ॥ १५२ ॥

धामोद्यानपयोदात्री धामधूलीप्रधूलिता ।
महाध्वनिमती धूप्या धूपामोदप्रहर्षिणी ॥ १५३ ॥

धूपादानमतिप्रीता धूपदानविनोदिनी ।
धीवरीगणसम्पूज्या धीवरीवरदायिनी ॥ १५४ ॥

धीवरीगणमध्यस्था धीवरीधामवासिनी ।
धीवरीगणगोप्त्री च धीवरीगणतोषिता ॥ १५५ ॥

धीवरीधनदात्री च धीवरीप्राणरक्षिणी ।
धात्रीशा धातृसम्पूज्या धात्रीवृक्षसमाश्रया ॥ १५६ ॥

धात्रीपूजनकर्त्री च धात्रीरोपणकारिणी ।
धूम्रपानरतासक्ता धूम्रपानरतेष्टदा ॥ १५७ ॥

धूम्रपानकरानन्दा धूम्रवर्षणकारिणी ।
धन्यशब्दश्रुतिप्रीता धुन्धुकारीजनच्छिदा ॥ १५८ ॥

धुन्धुकारीष्टसन्दात्री थुन्धुकारिसुमुक्तिदा ।
धुन्धुकार्याराध्यरूपा धुन्धुकारिमनस्स्थिता ॥ १५९ ॥

धुन्धुकारिहिताकाङ्क्षा धुन्धुकारिहितैषिणी ।
धिन्धिमाराविणी ध्यात्री ध्यानगम्या धनार्थिनी ॥ १६० ॥

धोरिणी धोरणप्रीता धारिणी घोररूपिणी ।
धरित्रीरक्षिणी देवी धराप्रलयकारिणी ॥ १६१ ॥

धराधरसुताऽशेषधाराधरसमद्युतिः ।
धनाध्यक्षा धनप्राप्तिर्द्धनधान्यविवर्द्धिनी ॥ १६२ ॥

धनाकर्षणकर्त्त्री च धनाहरणकारिणी ।
धनच्छेदनकर्त्री च धनहीना धनप्रिया ॥ १६३ ॥

धनसँव्वृद्धिसम्पन्ना धनदानपरायणा ॥ १६४ ॥

धनहृष्टा धनपुष्टा दानाध्ययनकारिणी ।
धनरक्षा धनप्राणा धनानन्दकरी सदा ॥ १६५ ॥

शत्रुहन्त्री शवारूढा शत्रुसंहारकारिणी ।
शत्रुपक्षक्षतिप्रीता शत्रुपक्षनिषूदिनी ॥ १६६ ॥

शत्रुग्रीवाच्छिदाछाया शत्रुपद्धतिखण्डिनी ।
शत्रुप्राणहराहार्या शत्रून्मूलनकारिणी ॥ १६७ ॥

शत्रुकार्यविहन्त्री च साङ्गशत्रुविनाशिनी ।
साङ्गशत्रुकुलच्छेत्री शत्रुसद्मप्रदायिनी ॥ १६८ ॥

साङ्गसायुधसर्वारि-सर्वसम्पत्तिनाशिनी ।
साङ्गसायुधसर्वारि-देहगेहप्रदाहिनी ॥ १६९ ॥

इतीदन्धूमरूपिण्यास्स्तोत्रन्नाम सहस्रकम् ।
यः पठेच्छून्यभवने सध्वान्ते यतमानसः ॥ १७० ॥

मदिरामोदयुक्तो वै देवीध्यानपरायणः ।
तस्य शत्रुः क्षयं याति यदि शक्रसमोऽपि वै ॥ १७१ ॥

भवपाशहरम्पुण्यन्धूमावत्याः प्रियम्महत् ।
स्तोत्रं सहस्रनामाख्यम्मम वक्त्राद्विनिर्गतम् ॥ १७२ ॥

पठेद्वा श‍ृणुयाद्वापि शत्रुघातकरो भवेत् ।
न देयम्परशिष्यायाऽभक्ताय प्राणवल्लभे ॥ १७३ ॥

देयं शिष्याय भक्ताय देवीभक्तिपराय च ।
इदं रहस्यम्परमन्दुर्ल्लभन्दुष्टचेतसाम् ॥ १७४ ॥

इति धूमावतीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Shri Dhumavati:

1000 Names of Sri Dhumavati | Ayyappan Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Dhumavati | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top