Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Durga 2 | Sahasranama Stotram from Tantraraja Tantra Lyrics in Hindi

Tantraraja Tantra Shri Durgasahasranamastotram 2 Lyrics in Hindi:

॥ श्रीदुर्गासहस्रनामस्तोत्रम् २ ॥
तन्त्रराजतन्त्रे

पूर्वपीठिका
श्रीशिव उवाच –
श‍ृणु देवि प्रवक्ष्यामि दुर्गानामसहस्रकम् ।
यत्प्रसादान्महादेवि चतुर्वर्गफलं लभेत् ॥ १ ॥

पठनं श्रवणं चास्य सर्वाशापरिपूरकम् ।
धनपुत्रप्रदं चैव बालानां शान्तिकारकम् ॥ २ ॥

उग्ररोगप्रशमनं ग्रहदोषविनाशनम् ।
अकालमृत्युहरणं वाणिज्ये विजयप्रदम् ॥ ३ ॥

विवादे दुर्गमे युद्धे नौकायां शत्रुसङ्कटे ।
राजद्वारे महाऽरण्ये सर्वत्र विजयप्रदम् ॥ ४ ॥

॥ विनियोग ॥

ॐ अस्य श्रीदुर्गासहस्रनाममालामन्त्रस्य श्रीनारद ऋषिः ।
गायत्री छन्दः । श्रीदुर्गा देवता । दुं बीजम् । ह्रीं शक्तिः ।
ॐ कीलकम् । श्रीदुर्गाप्रीत्यर्थं श्रीदुर्गासहस्रनामपाठे विनियोगः ॥

ऋष्यादि न्यासः ।
श्रीनारदऋषये नमः शिरसि । गायत्रीछन्दसे नमः मुखे ।
श्रीदुर्गादेवतायै नमः हृदये । दुं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः । ॐ कीलकाय नमः नाभौ ।
श्रीदुर्गाप्रीत्यर्थं श्रीदुर्गासहस्रनामपाठे विनियोगाय नमः सर्वाङ्गे ॥

करन्यासः ।
ह्रां ॐ ह्रीं दुं दुर्गायै अङ्गुष्ठाभ्यां नमः ।
ह्रीं ॐ ह्रीं दुं दुर्गायै तर्जनीभ्यां स्वाहा ।
ह्रूं ॐ ह्रीं दुं दुर्गायै मध्यमाभ्यां वषट् ।
ह्रैं ॐ ह्रीं दुं दुर्गायै अनामिकाभ्यां हुम् ।
ह्रौं ॐ ह्रीं दुं दुर्गायै कनिष्ठिकाभ्यां वौषट् ।
ह्रः ॐ ह्रीं दुं दुर्गायै करतलकरपृष्ठाभ्यां फट् ॥

अङ्गन्यासः ।
ह्रां ॐ ह्रीं दुं दुर्गायै हृदयाय नमः ।
ह्रीं ॐ ह्रीं दुं दुर्गायै शिरसे स्वाहा ।
ह्रूं ॐ ह्रीं दुं दुर्गायै शिखायै वषट् ।
ह्रैं ॐ ह्रीं दुं दुर्गायै कवचाय हुम् ।
ह्रौं ॐ ह्रीं दुं दुर्गायै नेत्रत्रयाय वौषट् ।
ह्रः ॐ ह्रीं दुं दुर्गायै अस्त्राय फट् ॥

॥ अथ ध्यानम् ॥

सिंहस्था शशिशेखरा मरकतप्रख्या चतुर्भिर्भुजैः ।
शङ्गचक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता ॥

आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीक्वणन्नूपुरा ।
दुर्गा दुर्गतिहारिणी भवतु वो रत्नोल्लसत्कुण्डला ॥

॥ मानस पूजन ॥

लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्यात्मकं धूपं समर्पयामि ।
रं वह्न्यात्मकं दीपं दर्शयामि ।
वं अमृतात्मकं नैवेद्यं निवेदयामि ।
सं सर्वात्मकं ताम्बूलं निवेदयामि ।

॥ मूल पाठ ॥

अथ सहस्रनामस्तोत्रम् ।
श्रीदुर्गा दुर्गति हरा परिपूर्णा परात्परा ।
सर्वोपाधिविनिर्मुक्ता भवभारविनाशिनी ॥ १ ॥

कार्यकारणनिर्मुक्ता लीलाविग्रहधारिणी ।
सर्वश‍ृङ्गारशोभाढ्या सर्वायुधसमन्विता ॥ २ ॥

सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना ।
गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ॥ ३ ॥

दावाग्निकोटिनलिनी रुद्रकोट्युग्ररूपिणी ।
समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ४ ॥

आकाशकोटिविस्तारा यमकोटिभयङ्करी ।
मेरुकोटिसमुछ्राया गणकोटिसमृद्धिदा ॥ ५ ॥

नमस्या प्रथमा पूज्या सकला अखिलाम्बिका ।
महाप्रकृति सर्वात्मा भुक्तिमुक्तिप्रदायिनी ॥ ६ ॥

अजन्या जननी जन्या महावृषभवाहिनी ।
कर्दमी काश्यपी पद्मा सर्वतीर्थनिवासिनी ॥ ७ ॥

भीमेश्वरी भीमनादा भवसागरतारिणी ।
सवदेवशिरोरत्ननिघृष्टचरणाम्बुजा ॥ ८ ॥

स्मरतां सर्वपापघ्नी सर्वकारणकारणा ।
सर्वार्थसाधिका माता सर्वमङ्गलमङ्गला ॥ ९ ॥

पृच्छा पृश्नी महाज्योतिररण्या वनदेवता ।
भीतिर्भूतिर्मतिः शक्तिस्तुष्टिः पुष्टिरुषा धृतिः ॥ १० ॥

उत्तानहस्ता सम्भूतिः वृक्षवल्कलधारिणी ।
महाप्रभा महाचण्डी दीप्तास्या उग्रलोचना ॥ ११ ॥

महामेघप्रभा विद्या मुक्तकेशी दिगम्बरी ।
हसनमुखी साट्टहासा लोलजिह्वा महेश्वरी ॥ १२ ॥

मुण्डाली अभया दक्षा महाभीमा वरोद्यता ।
खड्गमुण्डधरा मुक्ति कुमुदाज्ञाननाशिनी ॥ १३ ॥

अम्बालिका महावीर्या सारदा कनकेश्वरी ।
परमात्मा परा क्षिप्ता शूलिनी परमेश्वरी ॥ १४ ॥

महाकालसमासक्ता शिवशतनिनादिनी ।
घोराङ्गी मुण्डमुकुटा श्मशानास्थिकृताऽऽसना ॥ १५ ॥

महाश्मशाननिलया मणिमण्डपमध्यगा ।
पानपात्रघृता खर्वा पन्नगी परदेवता ॥ १६ ॥

सुगन्धा तारिणी तारा भवानी वनवासिनी ।
लम्बोदरी महादीर्घा जटिनी चन्द्रशेखरा ॥ १७ ॥

पराऽम्बा परमाराध्या परेशी ब्रह्मरूपिणी ।
देवसेना विश्वगर्भा अग्निजिह्वा चतुर्भुजा ॥ १८ ॥

महादंष्ट्रा महारात्रिः नीला नीलसरस्वती ।
दक्षजा भारती रम्भा महामङ्गलचण्डिका ॥ १९ ॥

रुद्रजा कौशिकी पूता यमघण्टा महाबला ।
कादम्बिनी चिदानन्दा क्षेत्रस्था क्षेत्रकर्षिणी ॥ २० ॥

पञ्चप्रेतसमारुढा ललिता त्वरिता सती ।
भैरवी रूपसम्पन्ना मदनादलनाशिनी ॥ २१ ॥

जातापहारिणी वार्ता मातृका अष्टमातृका ।
अनङ्गमेखला षष्टी हृल्लेखा पर्वतात्मजा ॥ २२ ॥

वसुन्धरा धरा धारा विधात्री विन्ध्यवासिनी ।
अयोध्या मथुरा काञ्ची महैश्वर्या महोदरी ॥ २३ ॥

कोमला मानदा भव्या मत्स्योदरी महालया ।
पाशाङ्कुशधनुर्बाणा लावण्याम्बुधिचन्द्रिका ॥ २४ ॥

रक्तवासा रक्तलिप्ता रक्तगन्धविनोदिनी ।
दुर्लभा सुलभा मत्स्या माधवी मण्डलेश्वरी ॥ २५ ॥

पार्वती अमरी अम्बा महापातकनाशिनी ।
नित्यतृप्ता निराभासा अकुला रोगनाशिनी ॥ २६ ॥

कनकेशी पञ्चरूपा नूपुरा नीलवाहिनी ।
जगन्मयी जगद्धात्री अरुणा वारुणी जया ॥ २७ ॥

हिङ्गुला कोटरा सेना कालिन्दी सुरपूजिता ।
रामेश्वरी देवगर्भा त्रिस्रोता अखिलेश्वरी ॥ २८ ॥

ब्रह्माणी वैष्णवी रौद्री महाकालमनोरमा ।
गारुडी विमला हंसी योगिनी रतिसुन्दरी ॥ २९ ॥

कपालिनी महाचण्डा विप्रचित्ता कुमारिका ।
ईशानी ईश्वरी ब्राह्मी माहेशी विश्वमोहिनी ॥ ३० ॥

एकवीरा कुलानन्दा कालपुत्री सदाशिवा ।
शाकम्भरी नीलवर्णा महिषासुरमर्दिनी ॥ ३१ ॥

कामदा कामिनी कुल्ला कुरुकुल्ला विरोधिनी ।
उग्रा उग्रप्रभा दीप्ता प्रभा दंष्ट्रा मनोजवा ॥ ३२ ॥

कल्पवृक्षतलासीना श्रीनाथगुरुपादुका ।
अव्याजकरुणामूर्तिरानन्दघनविग्रहा ॥ ३३ ॥

विश्वरूपा विश्वमाता वज्रिणी वज्रविग्रहा ।
अनधा शाङ्करी दिव्या पवित्रा सर्वसाक्षिणी ॥ ३४ ॥

धनुर्बाणगदाहस्ता आयुधा आयुधान्विता ।
लोकोत्तरा पद्मनेत्रा योगमाया जटेश्वरी ॥ ३५ ॥

अनुच्चार्या त्रिधा दृप्ता चिन्मयी शिवसुन्दरी ।
विश्वेश्वरी महामेधा उच्छिष्टा विस्फुलिङ्गिनी ॥ ३६ ॥

चिदम्बरी चिदाकारा अणिमा नीलकुन्तला ।
दैत्येश्वरी देवमाता महादेवी कुशप्रिया ॥ ३७ ॥

सर्वदेवमयी पुष्टा भूष्या भूतपतिप्रिया ।
महाकिरातिनी साध्या धर्मज्ञा भीषणानना ॥ ३८ ॥

उग्रचण्डा श्रीचाण्डाली मोहिनी चण्डविक्रमा ।
चिन्तनीया महादीर्घा अमृता मृतबान्धवी ॥ ३९ ॥

पिनाकधारिणी शिप्रा धात्री त्रिजगदीश्वरी ।
रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी ॥ ४० ॥

त्रिपुरा त्रिकूटा नित्या श्रीनित्या भुवनेश्वरी ।
हव्या कव्या लोकगतिर्गायत्री परमा गतिः ॥ ४१ ॥

विश्वधात्री लोकमाता पञ्चमी पितृतृप्तिदा ।
कामेश्वरी कामरूपा कामबीजा कलात्मिका ॥ ४२ ॥

ताटङ्कशोभिनी वन्द्या नित्यक्लिन्ना कुलेश्वरी ।
भुवनेशी महाराज्ञी अक्षरा अक्षरात्मिका ॥ ४३ ॥

अनादिबोधा सर्वज्ञा सर्वा सर्वतरा शुभा ।
इच्छाज्ञानक्रियाशक्तिः सर्वाढ्या शर्वपूजिता ॥ ४४ ॥

श्रीमहासुन्दरी रम्या राज्ञी श्रीपरमाम्बिका ।
राजराजेश्वरी भद्रा श्रीमत्त्रिपुरसुन्दरी ॥ ४५ ॥

त्रिसन्ध्या इन्दिरा ऐन्द्री अजिता अपराजिता ।
भेरुण्डा दण्डिनी घोरा इन्द्राणी च तपस्विनी ॥ ४६ ॥

शैलपुत्री चण्डधण्टा कूष्माण्डा ब्रह्मचारिणी ।
कात्यायनी स्कन्दमाता कालरात्रिः शुभङ्करी ॥ ४७ ॥

महागौरा सिद्धिदात्री नवदुर्गा नभःस्थिता ।
सुनन्दा नन्दिनी कृत्या महाभागा महोज्ज्वला ॥ ४८ ॥

महाविद्या ब्रह्मविद्या दामिनी तापहारिणी ।
उत्थिता उत्पला बाध्या प्रमोदा शुभदोत्तमा ॥ ४९ ॥

अतुल्या अमूला पूर्णा हंसारूढा हरिप्रिया ।
सुलोचना विरूपाक्षी विद्युद्गौरी महार्हणा ॥ ५० ॥

काकध्वजा शिवाराध्या शूर्पहस्ता कृशाङ्गिनी ।
शुभ्रकेशी कोटराक्षी विधवा पतिघातिनी ॥ ५१ ॥

सर्वसिद्धिकरी दुष्टा क्षुधार्ता शिवभक्षिणी ।
वर्गात्मिका त्रिकालज्ञा त्रिवर्गा त्रिदशार्चिता ॥ ५२ ॥

श्रीमती भोगिनी काशी अविमुक्ता गयेश्वरी ।
सिद्धाम्बिका सुवर्णाक्षी कोलाम्बा सिद्धयोगिनी ॥ ५३ ॥

देवज्योतिः समुद्भूता देवज्योतिःस्वरूपिणी ।
अच्छेद्या अद्भुता तीव्रा व्रतस्था व्रतचारिणी ॥ ५४ ॥

सिद्धिदा धूमिनी तन्वी भ्रामरी रक्तदन्तिका ।
स्वस्तिका गगना वाणी जाह्नवी भवभामिनी ॥ ५५ ॥

पतिव्रता महामोहा मुकुटा मुकुटेश्वरी ।
गुह्येश्वरी गुह्यमाता चण्डिका गुह्यकालिका ॥ ५६ ॥

प्रसूतिराकुतिश्चित्ता चिन्ता देवाहुतिस्त्रयी ।
अनुमतिः कुहू राका सिनीवाली त्विषा रसा ॥ ५७ ॥

सुवर्चा वर्चला शार्वी विकेशा कृष्णपिङ्गला ।
स्वप्नावती चित्रलेखा अन्नपूर्णा चतुष्टया ॥ ५८ ॥

पुण्यलभ्या वरारोहा श्यामाङ्गी शशिशेखरा ।
हरणी गौतमी मेना यादवा पूर्णिमा अमा ॥ ५९ ॥

त्रिखण्डा त्रिमुण्डा मान्या भूतमाता भवेश्वरी ।
भोगदा स्वर्गदा मोक्षा सुभगा यज्ञरूपिणी ॥ ६० ॥

अन्नदा सर्वसम्पत्तिः सङ्कटा सम्पदा स्मृतिः ।
वैदूर्यमुकुटा मेधा सर्वविद्येश्वरेश्वरी ॥ ६१ ॥

ब्रह्मानन्दा ब्रह्मदात्री मृडानी कैटभेश्वरी ।
अरुन्धती अक्षमाला अस्थिरा ग्राम्यदेवता ॥ ६२ ॥

वर्णेश्वरी वर्णमाता चिन्तापूर्णी विलक्षणा ।
त्रीक्षणा मङ्गला काली वैराटी पद्ममालिनी ॥ ६३ ॥

अमला विकटा मुख्या अविज्ञेया स्वयम्भुवा ।
ऊर्जा तारावती वेला मानवी च चतुःस्तनी ॥ ६४ ॥

चतुर्नेत्रा चतुर्हस्ता चतुर्दन्ता चतुर्मुखी ।
शतरूपा बहुरूपा अरूपा विश्चतोमुखी ॥ ६५ ॥

गरिष्ठा गुर्विणी गुर्वी व्याप्या भौमी च भाविनी ।
अजाता सुजाता व्यक्ता अचला अक्षया क्षमा ॥ ६६ ॥

मारिषा धर्मिणी हर्षा भूतधात्री च धेनुका ।
अयोनिजा अजा साध्वी शची क्षेमा क्षयङ्करी ॥ ६७ ॥

बुद्धिर्लज्जा महासिद्धिः शाक्री शान्तिः क्रियावती ।
प्रज्ञा प्रीतिः श्रुतिः श्रद्धा स्वाहा कान्तिर्वपुःस्वधा ॥ ६८ ॥

उन्नतिः सन्नतिः ख्यातिः शुद्धिः स्थितिर्मनस्विनी ।
उद्यमा वीरिणी क्षान्तिर्मार्कण्डेयी त्रयोदशी ॥ ६९ ॥

प्रसिद्धा प्रतिष्ठा व्याप्ता अनसूयाऽऽकृतिर्यमा ।
महाधीरा महावीरा भुजङ्गी वलयाकृतिः ॥ ७० ॥

हरसिद्धा सिद्धकाली सिद्धाम्बा सिद्धपूजिता ।
परानन्दा पराप्रीतिः परातुष्टिः परेश्वरी ॥ ७१ ॥

वक्रेश्वरी चतुर्वक्त्रा अनाथा शिवसाधिका ।
नारायणी नादरूपा नादिनी नर्तकी नटी ॥ ७२ ॥

सर्वप्रदा पञ्चवक्त्रा कामिला कामिका शिवा ।
दुर्गमा दुरतिक्रान्ता दुर्ध्येया दुष्परिग्रहा ॥ ७३ ॥

दुर्जया दानवी देवी देत्यघ्नी दैत्यतापिनी ।
ऊर्जस्वती महाबुद्धिः रटन्ती सिद्धदेवता ॥ ७४ ॥

कीर्तिदा प्रवरा लभ्या शरण्या शिवशोभना ।
सन्मार्गदायिनी शुद्धा सुरसा रक्तचण्डिका ॥ ७५ ॥

सुरूपा द्रविणा रक्ता विरक्ता ब्रह्मवादिनी ।
अगुणा निर्गुणा गुण्या त्रिगुणा त्रिगुणात्मिका ॥ ७६ ॥

उड्डियाना पूर्णशैला कामस्या च जलन्धरी ।
श्मशानभैरवी कालभैरवी कुलभैरवी ॥ ७७ ॥

त्रिपुराभैरवीदेवी भैरवी वीरभैरवी ।
श्रीमहाभैरवीदेवी सुखदानन्दभैरवी ॥ ७८ ॥

मुक्तिदाभैरवीदेवी ज्ञानदानन्दभैरवी ।
दाक्षायणी दक्षयज्ञनाशिनी नगनन्दिनी ॥ ७९ ॥

राजपुत्री राजपूज्या भक्तिवश्या सनातनी ।
अच्युता चर्चिका माया षोडशी सुरसुन्दरी ॥ ८० ॥

चक्रेशी चक्रिणी चक्रा चक्रराजनिवासिनी ।
नायिका यक्षिणी बोधा बोधिनी मुण्डकेश्वरी ॥ ८१ ॥

बीजरूपा चन्द्रभागा कुमारी कपिलेश्वरी ।
वृद्धाऽतिवृद्धा रसिका रसना पाटलेश्वरी ॥ ८२ ॥

माहेश्वरी महाऽऽनन्दा प्रबला अबला बला ।
व्याघ्राम्बरी महेशानी शर्वाणी तामसी दया ॥ ८३ ॥

धरणी धारिणी तृष्णा महामारी दुरत्यया ।
रङ्गिनी टङ्किनी लीला महावेगा मखेश्वरी ॥ ८४ ॥

जयदा जित्वरा जेत्री जयश्री जयशालिनी ।
नर्मदा यमुना गङ्गा वेन्वा वेणी दृषद्वती ॥ ८५ ॥

दशार्णा अलका सीता तुङ्गभद्रा तरङ्गिणी ।
मदोत्कटा मयूराक्षी मीनाक्षी मणिकुण्डला ॥ ८६ ॥

सुमहा महतां सेव्या मायूरी नारसिंहिका ।
बगला स्तम्भिनी पीता पूजिता शिवनायिका ॥ ८७ ॥

वेदवेद्या महारौद्री वेदबाह्या गतिप्रदा ।
सर्वशास्त्रमयी आर्या अवाङ्गमनसगोचरा ॥ ८८ ॥

अग्निज्वाला महाज्वाला प्रज्वाला दीप्तजिह्विका ।
रञ्जनी रमणी रुद्रा रमणीया प्रभञ्जनी ॥ ८९ ॥

वरिष्ठा विशिष्टा शिष्टा श्रेष्ठा निष्ठा कृपावती ।
ऊर्ध्वमुखी विशालास्या रुद्रभार्या भयङ्करी ॥ ९० ॥

सिंहपृष्ठसमासीना शिवताण्डवदर्शिनी ।
हैमवती पद्मगन्धा गन्धेश्वरी भवप्रिया ॥ ९१ ॥

अणुरूपा महासूक्ष्मा प्रत्यक्षा च मखान्तका ।
सर्वविद्या रक्तनेत्रा बहुनेत्रा अनेत्रका ॥ ९२ ॥

विश्वम्भरा विश्वयोनिः सर्वाकारा सुदर्शना ।
कृष्णाजिनधरा देवी उत्तरा कन्दवासिनी ॥ ९३ ॥

प्रकृष्टा प्रहृष्टा हृष्टा चन्द्रसूर्याग्निभक्षिणी ।
विश्वेदेवी महामुण्डा पञ्चमुण्डाधिवासिनी ॥ ९४ ॥

प्रसादसुमुखी गूढा सुमुखा सुमुखेश्वरी ।
तत्पदा सत्पदाऽत्यर्था प्रभावती दयावती ॥ ९५ ॥

चण्डदुर्गा चण्डीदेवी वनदुर्गा वनेश्वरी ।
ध्रुवेश्वरी धुवा ध्रौव्या ध्रुवाराध्या ध्रुवागतिः ॥ ९६ ॥

सच्चिदा सच्चिदानन्दा आपोमयी महासुखा ।
वागीशी वाग्भवाऽऽकण्ठवासिनी वह्निसुन्दरी ॥ ९७ ॥

गणनाथप्रिया ज्ञानगम्या च सर्वलोकगा ।
प्रीतिदा गतिदा प्रेया ध्येया ज्ञेया भयापहा ॥ ९८ ॥

श्रीकरी श्रीधरी सुश्री श्रीविद्या श्रीविभावनी ।
श्रीयुता श्रीमतां सेव्या श्रीमूर्तिः स्त्रीस्वरूपिणी ॥ ९९ ॥

अनृता सुनृता सेव्या सर्वलोकोत्तमोत्तमा ।
जयन्ती चन्दना गौरी गर्जिनी गगनोपमा ॥ १०० ॥

छिन्नमस्ता महामत्ता रेणुका वनशङ्करी ।
ग्राहिका ग्रासिनी देवभूषणा च कपर्दिनी ॥ १०१ ॥

सुमतिस्तपती स्वस्था हृदिस्था मृगलोचना ।
मनोहरा वज्रदेहा कुलेशी कामचारिणी ॥ १०२ ॥

रक्ताभा निद्रिता निद्रा रक्ताङ्गी रक्तलोचना ।
कुलचण्डा चण्डवक्त्रा चण्डोग्रा चण्डमालिनी ॥ १०३ ॥

रक्तचण्डी रुद्रचण्डी चण्डाक्षी चण्डनायिका ।
व्याघ्रास्या शैलजा भाषा वेदार्था रणरङ्गिणी ॥ १०४ ॥

बिल्वपत्रकृतावासा तरुणी शिवमोहिनी ।
स्थाणुप्रिया करालास्या गुणदा लिङ्गवासिनी ॥ १०५ ॥

अविद्या ममता अज्ञा अहन्ता अशुभा कृशा ।
महिषघ्नी सुदुष्प्रेक्ष्या तमसा भवमोचनी ॥ १०६ ॥

पुरूहुता सुप्रतिष्ठा रजनी इष्टदेवता ।
दुःखिनी कातरा क्षीणा गोमती त्र्यम्बकेश्वरा ॥ १०७ ॥

द्वारावती अप्रमेया अव्ययाऽमितविक्रमा ।
मायावती कृपामूर्तिः द्वारेशी द्वारवासिनी ॥ १०८ ॥

तेजोमयी विश्वकामा मन्मथा पुष्करावती ।
चित्रादेवी महाकाली कालहन्त्री क्रियामयी ॥ १०९ ॥

कृपामयी कृपाश्रेष्ठा करुणा करुणामयी ।
सुप्रभा सुव्रता माध्वी मधुघ्नी मुण्डमर्दिनी ॥ ११० ॥

उल्लासिनी महोल्लासा स्वामिनी शर्मदायिनी ।
श्रीमाता श्रीमहाराज्ञी प्रसन्ना प्रसन्नानना ॥ १११ ॥

स्वप्रकाशा महाभूमा ब्रह्मरूपा शिवङ्करी ।
शक्तिदा शान्तिदा कर्मफलदा श्रीप्रदायिनी ॥ ११२ ॥

प्रियदा धनदा श्रीदा मोक्षदा ज्ञानदा भवा ।
भूमानन्दकरी भूमा प्रसीदश्रुतिगोचरा ॥ ११३ ॥

रक्तचन्दनसिक्ताङ्गी सिन्दूराङ्कितभालिनी ।
स्वच्छन्दशक्तिर्गहना प्रजावती सुखावहा ॥ ११४ ॥

योगेश्वरी योगाराध्या महात्रिशूलधारिणी ।
राज्येशी त्रिपुरा सिद्धा महाविभवशालिनी ॥ ११५ ॥

ह्रीङ्कारी शङ्करी सर्वपङ्कजस्था शतश्रुतिः ।
निस्तारिणी जगन्माता जगदम्बा जगद्धिता ॥ ११६ ॥

साष्टाङ्गप्रणतिप्रीता भक्तानुग्रहकारिणी ।
शरणागतादीनार्तपरित्राणपरायणा ॥ ११७ ॥

निराश्रयाश्रया दीनतारिणी भक्तवत्सला ।
दीनाम्बा दीनशरणा भक्तानामभयङ्करी ॥ ११८ ॥

कृताञ्जलिनमस्कारा स्वयम्भुकुसुमार्चिता ।
कौलतर्पणसम्प्रीता स्वयम्भाती विभातिनी ॥ ११९ ॥

शतशीर्षाऽनन्तशीर्षा श्रीकण्ठार्धशरीरिणी ।
जयध्वनिप्रिया कुलभास्करी कुलसाधिका ॥ १२० ॥

अभयवरदहस्ता सर्वानन्दा च संविदा ।
पृथिवीधरा विश्वधरा विश्वगर्भा प्रवर्तिका ॥ १२१ ॥

विश्वमाया विश्वफाला पद्मनाभप्रसूः प्रजा । extra
महीयसी महामूर्तिः सती राज्ञी भयार्तिहा ॥ १२२ ॥

ब्रह्ममयी विश्वपीठा प्रज्ञाना महिमामयी ।
सिंहारूढा वृषारूढा अश्वारूढा अधीश्वरी ॥ १२३ ॥

वराभयकरा सर्ववरेण्या विश्वविक्रमा ।
विश्वाश्रया महाभूतिः श्रीप्रज्ञादिसमन्विता ॥ १२४ ॥

फलश्रुतिः ।
दुर्गानामसहस्राख्यं स्तोत्रं तन्त्रोत्तमोत्तमम् ।
पठनात् श्रवणात्सद्यो नरो मुच्येत सङ्कटात् ॥ १२५ ॥

अश्वमेधसहस्राणां वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते महामायाप्रसादतः ॥ १२६ ॥

य इदं पठति नित्यं देव्यागारे कृताञ्जलिः ।
किं तस्य दुर्लभं देवि दिवि भुवि रसातले ॥ १२७ ॥

स दीर्धायुः सुखी वाग्मी निश्चितं पर्वतात्मजे ।
श्रद्धयाऽश्रद्धया वापि दुर्गानामप्रसादतः ॥ १२८ ॥

य इदं पठते नित्यं देवीभक्तः मुदान्वितः ।
तस्य शत्रुक्षयं याति यदि शक्रसमो भवेत् ॥ १२९ ॥

प्रतिनाम समुच्चार्य स्रोतसि यः प्रपूजयेत् ।
षण्मासाभ्यन्तरे देवि निर्धनी धनवान् भवेत् ॥ १३० ॥

वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना ।
अस्य प्रयोगमात्रेण बहुपुत्रवती भवेत् ॥ १३१ ॥

आरोग्यार्थे शतावृत्तिः पुत्रार्थे ह्येकवत्सरम् ।
दीप्ताग्निसन्निधौ पाठात् अपापो भवति ध्रुवम् ॥ १३२ ॥

अष्टोत्तरशतेनास्य पुरश्चर्या विधीयते ।
कलौ चतुर्गुणं प्रोक्तं पुरश्चरणसिद्धये ॥ १३३ ॥

जपाकमलपुष्पं च चम्पकं नागकेशरम् ।
कदम्बं कुसुमं चापि प्रतिनाम्ना समर्चयेत् ॥ १३४ ॥

प्रणवादिनमोऽन्तेन चतुर्थ्यन्तेन मन्त्रवित् ।
स्रोतसि पूजयित्वा तु उपहारं समर्पयेत् ॥ १३५ ॥

इच्छाज्ञानक्रियासिद्धिर्निश्चतं गिरिनन्दिनि ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १३६ ॥

स यास्यति न सन्देहो श्रीदुर्गानामकीर्तनात् ।
भजेद् दुर्गां स्मरेद् दुर्गां जपेद् दुर्गां शिवप्रियाम् ।
तत्क्षणात् शिवमाप्नोति सत्यं सत्यं वरानने ॥ १३७ ॥

॥ इति तन्त्रराजतन्त्रे श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Durga 2:

1000 Names of Sri Durga 2 | Sahasranama Stotram from Tantraraja Tantra in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Durga 2 | Sahasranama Stotram from Tantraraja Tantra Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top