Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Radha Krishna or Yugala | Sahasranama Stotram Lyrics in Hindi

Shri Radhakrishna or Yugala Sahasranamastotram Lyrics in Hindi:

॥ श्रीराधाकृष्णयुगलसहस्रनामस्तोत्रम् ॥
सनत्कुमार उवाच –
किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया ।
प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ १ ॥

कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् ।
सूत उवाच –
इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ २ ॥

ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः ।
ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ ३ ॥

ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् ।
भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः ॥ ४ ॥

मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥

तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ ५ ॥

सनत्कुमारो भगवान् व्याजहार यथातथम् ।
सनत्कुमार उवाच –
श‍ृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ ६ ॥

प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना ।
अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ ७ ॥

कल्पे त्वं काश्यपो जातो नारदो नाम नामतः ।
तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ ८ ॥

सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् ।
त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ ९ ॥

कथया मास तत्त्वेन नित्यलीलानुगं हरेः ।
ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ १० ॥

नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः ।
गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ ११ ॥

चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः ।
मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ १२ ॥

गायत्री देवता चास्य बल्लवीवल्लभो विभुः ।
प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ १३ ॥

नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् ।
केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ १४ ॥

आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् ॥ १५ ॥

सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो
विचिन्त्य सर्वं मनसा तदीहितम् ।
कृपां तदीयां निजधर्मसंस्थो
विभावयन्नात्मनि तोषयेद्गुरुम् ॥ १६ ॥

सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् ।
ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ १७ ॥

स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा ।
भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ १८ ॥

पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च ।
आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ १९ ॥

श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् ।
श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ २० ॥

अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः ।
स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ २१ ॥

गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ ।
वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥ २२ ॥

अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे ।
अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ २३ ॥

नामविस्मरणं चापि नाम्न्यनादरमेव च ।
सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥ २४ ॥

प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् ।
स एव पालनं नित्यं करिष्यति ममेति च ॥ २५ ॥

तवास्मि राधिकानाथ कर्मणा मनसा गिरा ।
कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ २६ ॥

दासाः सखायः पितरः प्रेयस्यश्च हरेरिह ।
सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ २७ ॥

गमनागमने नित्यं करोति वनगोष्ठयोः ।
गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ २८ ॥

सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः ।
राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ २९ ॥

आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् ।
रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् ॥ ३० ॥

नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ ३१ ॥

ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् ।
तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ ३२ ॥

सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः ।
एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ ३३ ॥

नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् ।
सनत्कुमार उवाच –
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ ३४ ॥

नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे ।
ध्यात्वा वृन्दावने रम्ये यमुनातीरसङ्गतम् ॥ ३५ ॥

कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।
पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ ३६ ॥

देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।
गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ ३७ ॥

भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः ।
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ ३८ ॥

व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ ३९ ॥

गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ ४० ॥

बलदोलाशयशयः श्यामलः सर्वसुन्दरः ।
पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥ ४१ ॥

लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ ४२ ॥

नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ।
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ ४३ ॥

माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।
बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ ४४ ॥

तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ ४५ ॥

ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ ४६ ॥

वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।
गोपीकरावलम्बी च गोपबालकसुप्रियः ॥ ४७ ॥

बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् ।
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ ४८ ॥

नवनीतहरो बालो नवनीतप्रियाशनः ।
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ ४९ ॥

यशोदातर्जितः कम्पी मायारुदितशोभनः ।
दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ ५० ॥

सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः ।
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ ५१ ॥

देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः ।
व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ ५२ ॥

गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।
वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ ५३ ॥

बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।
पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ ५४ ॥

किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः ।
वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ ५५ ॥

अघासुरविनाशी च विनिद्रीकृतबालकः ।
आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥ ५६ ॥

गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ ५७ ॥

कृतबाहुश‍ृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः ।
मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ ५८ ॥

गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ ५९ ॥

आजानुबाहुर्भगवान्निद्रारहितलोचनः ।
कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥ ६० ॥

विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः ।
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ ६१ ॥

ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।
गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ ६२ ॥

पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ ६३ ॥

कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।
धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥ ६४ ॥

मायासुरात्मजध्वंसी केशिकण्ठविदारकः ।
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ ६५ ॥

गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।
यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ ६६ ॥

जलेशमानमथनो नन्दगोपालजीवनः ।
गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः ॥ ६७ ॥

वंशी वटी वेणुवादी गोपीचिन्तापहारकः ।
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ ६८ ॥

व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः ।
रासक्रीडारसास्वादी रसिको राधिकाधवः ॥ ६९ ॥

किशोरीप्राणनाथश्च वृषभानसुताप्रियः ।
सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ ७० ॥

गोपिकागीतचरितो गोपीनर्तनलालसः ।
गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥ ७१ ॥

गोपिकामार्जितमुखो गोपीव्यजनवीजितः ।
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ ७२ ॥

गोपिकाहृदयालम्बी गोपीवहनतत्परः ।
गोपिकामदहारी च गोपिकापरमार्जितः ॥ ७३ ॥

गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः ।
गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ ७४ ॥

राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् ।
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ ७५ ॥

यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।
शशिसंस्तम्भनः शूरः कामी कामविजोहनः ॥ ७६ ॥

कामाद्याः कामनाथश्च काममानसभेदनः ।
कामदः कामरूपश्च कामिनी कामसञ्चयः ॥ ७७ ॥

नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा ।
परमात्मा पराधीशः सर्वकारणकारणः (orम्) ॥ ७८ ॥

गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः ।
अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ ७९ ॥

अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः (orम्)।
अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ ८० ॥

मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ ८१ ॥

सुदामगृहगामी च सुदामपरिपूजितः ।
तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥ ८२ ॥

कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ ८३ ॥

कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।
सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥ ८४ ॥

कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ।
कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥ ८५ ॥

मल्लरूपो महाकालः कामरूपी बलान्वितः ।
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ ८६ ॥

चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ ८७ ॥

देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।
यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥ ८८ ॥

शौरिशोकविनाशी च देवकीतापनाशनः ।
उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ ८९ ॥

उग्रसेनाभिषेकी च उग्रसेनदयापरः ।
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ ९० ॥

सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।
सर्वगोपालधनदो गोपीगोपाललालसः ॥ ९१ ॥

शौरिदत्तोपवीती च उग्रसेनदयाकरः ।
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ ९२ ॥

सङ्कर्षणसहाध्यायी सुदामसुहृदेव च ।
विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥ ९३ ॥

चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।
यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥ ९४ ॥

कुब्जाविलासी सुभगो दीनबन्धुरनूपमः ।
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ ९५ ॥

जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः ।
मुचुकुन्दप्रियकरो जरासन्धपलायितः ॥ ९६ ॥

द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः ।
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ ९७ ॥

रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः ।
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ ९८ ॥

रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ ९९ ॥

रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ १०० ॥

शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।
सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ १०१।
सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।
नरकासुरघाती च लीलाकन्याहरो जयी ॥ १०२ ॥

मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ।
वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ १०३ ॥

इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।
पारिजातापहारी च शक्रमानापहारकः ॥ १०४ ॥

प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ।
गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥ १०५ ॥

द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः ।
पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ १०६ ॥

अवैष्णवविप्रदाही सुदक्षिणभयावहः ।
जरासन्धविदारी च धर्मनन्दनयज्ञकृत् ॥ १०७ ॥

शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः ।
विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥ १०८ ॥

रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः ।
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ १०९ ॥

दुर्वासोभयहारी च पाञ्चालीस्मरणागतः ।
पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥ ११० ॥

पार्थमानापहारी च पार्थजीवनदायकः ।
पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥ १११ ॥

श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।
सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥ ११२ ॥

महासेनजयी चैव शिवसैन्यविनाशनः ।
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ ११३ ॥

तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः ।
रामस्वरूपधारी च सत्यभामामुदावहः ॥ ११४ ॥

रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ ११५ ॥

वीरायुधहरः कालः कालिकेशो महाबलः ।
वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ ११६ ॥

धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥ ११७ ॥

राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।
सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ ११८ ॥

अशोकवनसन्नद्धः सदातिलकसङ्गतः ।
सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ ११९ ॥

भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।
नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ १२० ॥

गृहीतकामिनीरूपो नित्यं रासविलासकृत् ।
वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः ॥ १२१ ॥

देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।
शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ १२२ ॥

अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ १२३ ॥

षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः ।
वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥ १२४ ॥

बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।
शिवसङ्कटहारी च वृकासुरविनाशनः ॥ १२५ ॥

भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।
गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥ १२६ ॥

वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः ।
यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ १२७ ॥

(इति कृष्णनामावलिः-५०० अथ राधानामावलिः-५००)

राधा च राधिका चैव आनन्दा वृषभानुजा ।
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ १२८ ॥

प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।
ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ १२९ ॥

जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।
जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥ १३० ॥

जितबिम्बा जितशुका जितपद्मा कुमारिका ।
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ १३१ ॥

नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।
आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ १३२ ॥

दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ।
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ १३३ ॥

चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।
श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥ १३४ ॥

भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।
कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥ १३५ ॥

वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ १३६ ॥

श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ १३७ ॥

वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा ।
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ १३८ ॥

भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा ।
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ १३९ ॥

नित्यलीला नित्यकामा नित्यश‍ृङ्गारभूषिता ।
नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ १४० ॥

गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता ।
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ १४१ ॥

महालीला प्रकृष्टा च नागरी नगचारिणी ।
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ १४२ ॥

पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ १४३ ॥

शीलसौन्दर्यनिलया नन्दनन्दनलालिता ।
अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ १४४ ॥

कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।
अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ १४५ ॥

यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ १४६ ॥

कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।
देवद्रुमफला सेव्या वृन्दावनरसालया ॥ १४७ ॥

कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ १४८ ॥

मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ।
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ १४९ ॥

तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ १५० ॥

दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ १५१ ॥

शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ १५२ ॥

कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।
विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ १५३ ॥

शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः ।
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ १५४ ॥

दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ १५५ ॥

कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ।
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ १५६ ॥

कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता ।
कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी ॥ १५७ ॥

कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी ।
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ १५८ ॥

कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ १५९ ॥

कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।
नगधात्री यशोदात्री महादेवी शुभङ्करी ॥ १६० ॥

श्रीशेषदेवजननी अवतारगणप्रसूः ।
उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ १६१ ॥

रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ १६२ ॥

दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।
कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥ १६३ ॥

कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।
पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥ १६४ ॥

कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ १६५ ॥

अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।
सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ १६६ ॥

कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता ।
गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥ १६७ ॥

श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।
श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ १६८ ॥

अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ।
बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥ १६९ ॥

विमलादिनिषेव्या च ललिताद्यर्चिता सती ।
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ १७० ॥

वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।
दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ १७१ ॥

सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी ।
ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका ॥ १७२ ॥

गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ।
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ १७३ ॥

श्रीकृष्णहृदयावासमुक्ताकनकनालि(orसि)का ।
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ १७४ ॥

स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ।
अशोषरासकुतुका रम्भोरूस्तनुमध्यमा ॥ १७५ ॥

पराकृतिः परानन्दा परस्वर्गविहारिणी ।
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥ १७६ ॥

कैशोरवयसा बाला प्रमदाकुलशेखरा ।
कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥ १७७ ॥

शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता ।
कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ १७८ ॥

हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि ।
माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ १७९ ॥

भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी ।
शेषदेवा शिरस्था च नित्यस्थलविहारिणी ॥ १८० ॥

कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।
अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥ १८१ ॥

सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।
रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥ १८२ ॥

केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ।
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ १८३ ॥

स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी ।
वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ १८४ ॥

महाशोभा महामाया महाकान्तिर्महास्मृतिः ।
महामोहा महाविद्या महाकीर्तिर्महारतिः ॥ १८५ ॥

महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।
महागौरी महासम्पन्महाभोगविलासिनी ॥ १८६ ॥

समया भक्तिदाशोका वात्सल्यरसदायिनी ।
सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ १८७ ॥

भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी ।
गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥ १८८ ॥

नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।
एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ १८९ ॥

सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ।
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ १९० ॥

विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।
आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ १९१ ॥

प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ १९२ ॥

अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता ।
अक्षरापि च कूटस्था महापुरुषसम्भवा ॥ १९३ ॥

औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।
शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ १९४ ॥

नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता ।
प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥ १९५ ॥

कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका ।
सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥ १९६ ॥

कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया ।
अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ १९७ ॥

राससिन्धुशशाङ्का च रासमण्डलमण्डिनी ।
नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता ॥ १९८ ॥

गोपीचूडामणिर्गोपी गणेड्या विरजाधिका ।
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ १९९ ॥

गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ।
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ २०० ॥

वीणादिघोषनिरता रासोत्सवविकासिनी ।
कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ २०१ ॥

श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी ।
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ २०२ ॥

कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता ।
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ २०३ ॥

प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।
कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥ २०४ ॥

स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।
हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ २०५ ॥

कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।
रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥ २०६ ॥

कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी ।
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ २०७ ॥

रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका ।
शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥ २०८ ॥

सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका ।
गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ २०९ ॥

निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।
एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ २१० ॥

पठनीयं प्रयत्नेन वृन्दावनरसावहे ।
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ २११ ॥

दारिद्र्यशमनं रोगनाशनं कामदं महत् ।
पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ २१२ ॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे ॥ २१३ ॥

राधादेवी जगत्कर्त्री जगत्पालनतत्परा ।
जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ २१४ ॥

तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर ।
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २१५ ॥

॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने
तृतीयपादे राधाकृष्णसहस्रनामकथनं नाम
द्व्यशीतितमोऽध्यायः ॥

Also Read 1000 Names of Shri Radha Krishna or Yugala Stotram:

1000 Names of Sri Radha Krishna or Yugala | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Radha Krishna or Yugala | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top