Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Radha Krishna or Yugala | Sahasranama Stotram Lyrics in English

Shri Radhakrishna or Yugala Sahasranamastotram Lyrics in English:

॥ sriradhakrsnayugalasahasranamastotram ॥
sanatkumara uvaca –
kim tvam narada janasi purvajanmani yattvaya ।
praptam bhagavatah saksacchulino yugalatmakam ॥ 1 ॥

krsnamantrarahasyam ca smara vismrtimagatam ।
suta uvaca –
ityukto narado viprah kumarena tu dhimata ॥ 2 ॥

dhyane vivedasu ciram caritam purvajanmanah ।
tatasciram dhyanaparo narado bhagavatpriyah ॥ 3 ॥

jnatva sarvam suvrttantam suprasannanano’bravit ।
bhagavansarvavrttantah purvakalpasamudbhavah ॥ 4 ॥

mama smrtimanuprapto vina yugalalambhanam ॥

tacchrutva vacanam tasya naradasya mahatmanah ॥ 5 ॥

sanatkumaro bhagavan vyajahara yathatatham ।
sanatkumara uvaca –
sa‍rnu vipra pravaksyami yasminjanmani sulinah ॥ 6 ॥

praptam krsnarahasyam vai savadhano bhavadhuna ।
asmatsarasvatatkalpatpurvasminpancavimsake ॥ 7 ॥

kalpe tvam kasyapo jato narado nama namatah ।
tatraikada tvam kailasam praptah krsnasya yoginah ॥ 8 ॥

samprastum paramam tattvam sivam kailasavasinam ।
tvaya prsto mahadevo rahasyam svaprakasitam ॥ 9 ॥

kathaya masa tattvena nityalilanugam hareh ।
tatastadante tu punastvaya vijnapito harah ॥ 10 ॥

nityam lilam harerdrastum tatah praha sadasivah ।
gopijanapadasyante vallabheti padam tatah ॥ 11 ॥

caranaccharanam pascatprapadye iti vai manuh ।
mantrasyasya rsih prokto surabhischanda eva ca ॥ 12 ॥

gayatri devata casya ballavivallabho vibhuh ।
prapanno’smiti tadbhaktau viniyoga udahrtah ॥ 13 ॥

nasya siddhadikam vipra sodhanam nyasakalpanam ।
kevalam cintanam sadyo nityalilaprakasakam ॥ 14 ॥

abhyantarasya dharmasya sadhanam vacmi sampratam ॥ 15 ॥

sangrhya mantram gurubhaktiyukto
vicintya sarvam manasa tadihitam ।
krpam tadiyam nijadharmasamstho
vibhavayannatmani tosayedgurum ॥ 16 ॥

satam sikseta vai dharmanprapannanam bhayapahan ।
aihikamusmikicintavidhuran siddhidayakan ॥ 17 ॥

svestadevadhiya nityam tosayedvaisnavamstatha ।
bhartsanadikametesam na kadacidvicintayet ॥ 18 ॥

purvakarmavasadbhavyamaihikam bhogyameva ca ।
ayusyakam tatha krsnah svayameva karisyati ॥ 19 ॥

srikrsnam nityalilastham cintayetsvadhiyanisam ।
srimadarcavatarena krsnam paricaretsada ॥ 20 ॥

ananyacintaniyo’sau prapannaih saranarthibhih ।
stheyam ca dehagehadavudasinataya budhaih ॥ 21 ॥

guroravajnam sadhunam nindam bhedam hare harau ।
vedanindam harernamabalatpapasamihanam ॥ 22 ॥

arthavadam harernamni pasanḍam namasangrahe ।
alase nastike caiva harinamopadesanam ॥ 23 ॥

namavismaranam capi namnyanadarameva ca ।
santyajed durato vatsa dosanetansudarunan ॥ 24 ॥

prapanno’smiti satatam cintayeddhrdgatam harim ।
sa eva palanam nityam karisyati mameti ca ॥ 25 ॥

tavasmi radhikanatha karmana manasa gira ।
krsnakanteti caivasmi yuvameva gatirmama ॥ 26 ॥

dasah sakhayah pitarah preyasyasca hareriha ।
sarve nitya munisrestha cintaniya mahatmabhih ॥ 27 ॥

gamanagamane nityam karoti vanagosthayoh ।
gocaranam vayasyaisca vinasuravighatanam ॥ 28 ॥

sakhayo dvadasakhyata hareh sridamapurvakah ।
radhikayah susiladyah sakhyo dvatrimsadiritah ॥ 29 ॥

atmanam cintayedvatsa tasam madhye manoramam ।
rupayauvanasampannam kisorim ca svalankrtam ॥ 30 ॥

nanasilpakalabhijnam krsnabhoganurupinim ।
tatsevanasukhahladabhavenatisunirvrtam ॥ 31 ॥

brahmam muhurtamarabhya yavadardhanisa bhavet ।
tavatparicarettau tu yathakalanusevaya ॥ 32 ॥

sahasram ca tayornamnam pathennityam samahitah ।
etatsadhanamuddistam prapannanam munisvara ॥ 33 ॥

nakhyeyam kasyacittubhyam maya tattvam prakasitam ।
sanatkumara uvaca –
tatastvam narada punah prstavanvai sadasivam ॥ 34 ॥

namnam sahasram taccapi proktavamstacchrnusva me ।
dhyatva vrndavane ramye yamunatirasangatam ॥ 35 ॥

kalpavrksam samasritya tisthantam radhikayutam ।
pathennamasahasram tu yugalakhyam mahamune ॥ 36 ॥

devakinandanah saurirvasudevo balanujah ।
gadagrajah kamsamohah kamsasevakamohanah ॥ 37 ॥

bhinnargalo bhinnalohah pitrbahyah pitrstutah ।
matrstutah sivadhyeyo yamunajalabhedanah ॥ 38 ॥

vrajavasi vrajanandi nandabalo dayanidhih ।
lilabalah padmanetro gokulotsava isvarah ॥ 39 ॥

gopikanandanah krsno gopanandah satam gatih ।
bakapranaharo visnurbakamuktiprado harih ॥ 40 ॥

baladolasayasayah syamalah sarvasundarah ।
padmanabho hrsikesah kriḍamanujabalakah ॥ 41 ॥

lilavidhvastasakato vedamantrabhisecitah ।
yasodanandanah kanto munikotinisevitah ॥ 42 ॥

nityam madhuvanavasi vaikunthah sambhavah kratuh ।
ramapatiryadupatirmurarirmadhusudanah ॥ 43 ॥

madhavo manahari ca sripatirbhudharah prabhuh ।
brhadvanamahalilo nandasunurmahasanah ॥ 44 ॥

trnavartapranahari yasodavismayapradah ।
trailokyavaktrah padmaksah padmahastah priyankarah ॥ 45 ॥

brahmanyo dharmagopta ca bhupatih sridharah svarat ।
ajadhyaksah sivadhyakso dharmadhyakso mahesvarah ॥ 46 ॥

vedantavedyo brahmasthah prajapatiramoghadrk ।
gopikaravalambi ca gopabalakasupriyah ॥ 47 ॥

balanuyayi balavan sridamapriya atmavan ।
gopigrhanganaratirbhadrah suslokamangalah ॥ 48 ॥

navanitaharo balo navanitapriyasanah ।
balavrndi markavrndi cakitaksah palayitah ॥ 49 ॥

yasodatarjitah kampi mayaruditasobhanah ।
damodaro’prameyatma dayalurbhaktavatsalah ॥ 50 ॥

subaddholukhale namrasira gopikadarthitah ।
vrksabhangi sokabhangi dhanadatmajamoksanah ॥ 51 ॥

devarsivacanaslaghi bhaktavatsalyasagarah ।
vrajakolahalakaro vrajanadavivarddhanah ॥ 52 ॥

gopatma prerakah saksi vrndavananivasakrt ।
vatsapalo vatsapatirgopadarakamanḍanah ॥ 53 ॥

balakriḍo balaratirbalakah kanakangadi ।
pitambaro hemamali manimuktavibhusanah ॥ 54 ॥

kinkinikataki sutri nupuri mudrikanvitah ।
vatsasurapatidhvamsi bakasuravinasanah ॥ 55 ॥

aghasuravinasi ca vinidrikrtabalakah ।
adya atmapradah sangi yamunatirabhojanah ॥ 56 ॥

gopalamanḍalimadhyah sarvagopalabhusanah ।
krtahastatalagraso vyanjanasritasakhikah ॥ 57 ॥

krtabahusa‍rngayastirgunjalankrtakanthakah ।
mayurapicchamukuto vanamalavibhusitah ॥ 58 ॥

gairikacitritavapurnavameghavapuh smarah ।
kotikandarpalavanyo lasanmakarakunḍalah ॥ 59 ॥

ajanubahurbhagavannidrarahitalocanah ।
kotisagaragambhiryah kalakalah sadasivah ॥ 60 ॥

virancimohanavapurgopavatsavapurddharah ।
brahmanḍakotijanako brahmamohavinasakah ॥ 61 ॥

brahma brahmeḍitah svami sakradarpadinasanah ।
giripujopadesta ca dhrtagovarddhanacalah ॥ 62 ॥

purandareḍitah pujyah kamadhenuprapujitah ।
sarvatirthabhisiktasca govindo goparaksakah ॥ 63 ॥

kaliyartikarah kruro nagapatniḍito virat ।
dhenukarih pralambarirvrsasuravimardanah ॥ 64 ॥

mayasuratmajadhvamsi kesikanthavidarakah ।
gopagopta dhenugopta davagniparisosakah ॥ 65 ॥

gopakanyavastrahari gopakanyavarapradah ।
yajnapatnyannabhoji ca munimanapaharakah ॥ 66 ॥

jalesamanamathano nandagopalajivanah ।
gandharvasapamokta ca sankhacuḍasiro harah ॥ 67 ॥

vamsi vati venuvadi gopicintapaharakah ।
sarvagopta samahvanah sarvagopimanorathah ॥ 68 ॥

vyangadharmapravakta ca gopimanḍalamohanah ।
rasakriḍarasasvadi rasiko radhikadhavah ॥ 69 ॥

kisoriprananathasca vrsabhanasutapriyah ।
sarvagopijananandi gopijanavimohanah ॥ 70 ॥

gopikagitacarito gopinartanalalasah ।
gopiskandhasritakaro gopikacumbanapriyah ॥ 71 ॥

gopikamarjitamukho gopivyajanavijitah ।
gopikakesasamskari gopikapuspasamstarah ॥ 72 ॥

gopikahrdayalambi gopivahanatatparah ।
gopikamadahari ca gopikaparamarjitah ॥ 73 ॥

gopikakrtasamnilo gopikasamsmrtapriyah ।
gopikavanditapado gopikavasavartanah ॥ 74 ॥

radhaparajitah srimannikunjesuviharavan ।
kunjapriyah kunjavasi vrndavanavikasanah ॥ 75 ॥

yamunajalasiktango yamunasaukhyadayakah ।
sasisamstambhanah surah kami kamavijohanah ॥ 76 ॥

kamadyah kamanathasca kamamanasabhedanah ।
kamadah kamarupasca kamini kamasancayah ॥ 77 ॥

nityakriḍo mahalilah sarvah sarvagatastatha ।
paramatma paradhisah sarvakaranakaranah (orm) ॥ 78 ॥

grhitanaradavaca hyakruraparicintitah ।
akruravanditapado gopikatosakarakah ॥ 79 ॥

akruravakyasangrahi mathuravasakaranah (orm)।
akruratapasamano rajakayuhpranasanah ॥ 80 ॥

mathuranandadayi ca kamsavastravilunthanah ।
kamsavastraparidhano gopavastrapradayakah ॥ 81 ॥

sudamagrhagami ca sudamaparipujitah ।
tantuvayakasampritah kubjacandanalepanah ॥ 82 ॥

kubjarupaprado vijno mukundo vistarasravah ।
sarvajno mathuraloki sarvalokabhinandanah ॥ 83 ॥

krpakataksadarsi ca daityarirdevapalakah ।
sarvaduhkhaprasamano dhanurbhangi mahotsavah ॥ 84 ॥

kuvalayapiḍahanta dantaskandhabalagranih ।
kalparupadharo dhiro divyavastranulepanah ॥ 85 ॥

mallarupo mahakalah kamarupi balanvitah ।
kamsatrasakaro bhimo mustikantasca kamsaha ॥ 86 ॥

canuraghno bhayaharah salaristosalantakah ।
vaikunthavasi kamsarih sarvadustanisudanah ॥ 87 ॥

devadundubhinirghosi pitrsokanivaranah ।
yadavendrah satamnatho yadavaripramarddanah ॥ 88 ॥

saurisokavinasi ca devakitapanasanah ।
ugrasenaparitrata ugrasenabhipujitah ॥ 89 ॥

ugrasenabhiseki ca ugrasenadayaparah ।
sarvasatvatasaksi ca yadunamabhinandanah ॥ 90 ॥

sarvamathurasamsevyah karuno bhaktabandhavah ।
sarvagopaladhanado gopigopalalalasah ॥ 91 ॥

sauridattopaviti ca ugrasenadayakarah ।
gurubhakto brahmacari nigamadhyayane ratah ॥ 92 ॥

sankarsanasahadhyayi sudamasuhrdeva ca ।
vidyanidhih kalakoso mrtaputrapradastatha ॥ 93 ॥

cakri pancajani caiva sarvanarakimocanah ।
yamarcitah paro devo namoccaravaso’cyutah ॥ 94 ॥

kubjavilasi subhago dinabandhuranupamah ।
akruragrhagopta ca pratijnapalakah subhah ॥ 95 ॥

jarasandhajayi vidvan yavananto dvijasrayah ।
mucukundapriyakaro jarasandhapalayitah ॥ 96 ॥

dvarakajanako guḍho brahmanyah satyasangarah ।
liladharah priyakaro visvakarma yasahpradah ॥ 97 ॥

rukminipriyasandeso rukmasokavivarddhanah ।
caidyasokalayah srestho dustarajanyanasanah ॥ 98 ॥

rukmivairupyakarano rukminivacane ratah ।
balabhadravacograhi muktarukmi janardanah ॥ 99 ॥

rukminiprananathasca satyabhamapatih svayam ।
bhaktapaksi bhaktivasyo hyakruramanidayakah ॥ 100 ॥

satadhanvapranahari rksarajasutapriyah ।
satrajittanayakanto mitravindapaharakah ॥ 101।
satyapatirlaksmanajitpujyo bhadrapriyankarah ।
narakasuraghati ca lilakanyaharo jayi ॥ 102 ॥

murarirmadaneso’pi dharitriduhkhanasanah ।
vainateyi svargagami aditya kunḍalapradah ॥ 103 ॥

indrarcito ramakanto vajribharyaprapujitah ।
parijatapahari ca sakramanapaharakah ॥ 104 ॥

pradyumnajanakah sambatato bahusuto vidhuh ।
gargacaryah satyagatirdharmadharo dharadharah ॥ 105 ॥

dvarakamanḍanah slokyah susloko nigamalayah ।
paunḍrakapranahari ca kasirajasiroharah ॥ 106 ॥

avaisnavavipradahi sudaksinabhayavahah ।
jarasandhavidari ca dharmanandanayajnakrt ॥ 107 ॥

sisupalasiraschedi dantavaktravinasanah ।
vidurathantakah srisah srido dvividanasanah ॥ 108 ॥

rukminimanahari ca rukminimanavarddhanah ।
devarsisapaharta ca draupadivakyapalakah ॥ 109 ॥

durvasobhayahari ca pancalismaranagatah ।
parthadutah parthamantri parthaduhkhaughanasanah ॥ 110 ॥

parthamanapahari ca parthajivanadayakah ।
pancalivastradata ca visvapalakapalakah ॥ 111 ॥

svetasvasarathih satyah satyasadhyo bhayapahah ।
satyasandhah satyaratih satyapriya udaradhih ॥ 112 ॥

mahasenajayi caiva sivasainyavinasanah ।
banasurabhujacchetta banabahuvarapradah ॥ 113 ॥

tarksyamanapahari ca tarksyatejovivarddhanah ।
ramasvarupadhari ca satyabhamamudavahah ॥ 114 ॥

ratnakarajalakriḍo vrajalilapradarsakah ।
svapratijnaparidhvamsi bhismajnaparipalakah ॥ 115 ॥

virayudhaharah kalah kalikeso mahabalah ।
varvarisasirohari varvarisasirahpradah ॥ 116 ॥

dharmaputrajayi suraduryodhanamadantakah ।
gopikapritinirbandhanityakriḍo vrajesvarah ॥ 117 ॥

radhakunḍaratirdhanyah sadandolasamasritah ।
sadamadhuvananandi sadavrndavanapriyah ॥ 118 ॥

asokavanasannaddhah sadatilakasangatah ।
sadagovarddhanaratih sada gokulavallabhah ॥ 119 ॥

bhanḍiravatasamvasi nityam vamsivatasthitah ।
nandagramakrtavaso vrsabhanugrahapriyah ॥ 120 ॥

grhitakaminirupo nityam rasavilasakrt ।
vallavijanasangopta vallavijanavallabhah ॥ 121 ॥

devasarmakrpakarta kalpapadapasamsthitah ।
silanugandhanilayah padacari ghanacchavih ॥ 122 ॥

atasikusumaprakhyah sada laksmikrpakarah ।
tripuraripriyakaro hyugradhanvaparajitah ॥ 123 ॥

saḍdhuradhvamsakarta ca nikumbhapranaharakah ।
vajranabhapuradhvamsi paunḍrakapranaharakah ॥ 124 ॥

bahulasvapritikarta dvijavaryapriyankarah ।
sivasankatahari ca vrkasuravinasanah ॥ 125 ॥

bhrgusatkarakari ca sivasattvikatapradah ।
gokarnapujakah sambakusthavidhvamsakaranah ॥ 126 ॥

vedastuto vedavetta yaduvamsavivarddhanah ।
yaduvamsavinasi ca uddhavoddharakarakah ॥ 127 ॥

(iti krsnanamavalih-500 atha radhanamavalih-500)

radha ca radhika caiva ananda vrsabhanuja ।
vrndavanesvari punya krsnamanasaharini ॥ 128 ॥

pragalbha catura kama kamini harimohini ।
lalita madhura madhvi kisori kanakaprabha ॥ 129 ॥

jitacandra jitamrga jitasimha jitadvipa ।
jitarambha jitapika govindahrdayodbhava ॥ 130 ॥

jitabimba jitasuka jitapadma kumarika ।
srikrsnakarsana devi nityam yugmasvarupini ॥ 131 ॥

nityam viharini kanta rasika krsnavallabha ।
amodini modavati nandanandanabhusita ॥ 132 ॥

divyambara divyahara muktamanivibhusita ।
kunjapriya kunjavasa kunjanayakanayika ॥ 133 ॥

carurupa caruvaktra caruhemangada subha ।
srikrsnavenusangita muraliharini siva ॥ 134 ॥

bhadra bhagavati santa kumuda sundari priya ।
krsnakriḍa krsnaratih srikrsnasahacarini ॥ 135 ॥

vamsivatapriyasthana yugmayugmasvarupini ।
bhanḍiravasini subhra gopinathapriya sakhi ॥ 136 ॥

srutinihsvasita divya govindarasadayini ।
srikrsnaprarthanisana mahanandapradayini ॥ 137 ॥

vaikunthajanasamsevya kotilaksmisukhavaha ।
kotikandarpalavanya ratikotiratiprada ॥ 138 ॥

bhaktigrahya bhaktirupa lavanyasarasi uma ।
brahmarudradisamradhya nityam kautuhalanvita ॥ 139 ॥

nityalila nityakama nityasa‍rngarabhusita ।
nityavrndavanarasa nandanandanasamyuta ॥ 140 ॥

gopikamanḍaliyukta nityam gopalasangata ।
gorasaksepani sura sanandanandadayini ॥ 141 ॥

mahalila prakrsta ca nagari nagacarini ।
nityamaghurnita purna kasturitilakanvita ॥ 142 ॥

padma syama mrgaksi ca siddhirupa rasavaha ।
koticandranana gauri kotikokilasusvara ॥ 143 ॥

silasaundaryanilaya nandanandanalalita ।
asokavanasamvasa bhanḍiravanasangata ॥ 144 ॥

kalpadrumatalavista krsna visva haripriya ।
ajagamya bhavagamya govarddhanakrtalaya ॥ 145 ॥

yamunatiranilaya sasvadgovindajalpini ।
sasvanmanavati snigdha srikrsnaparivandita ॥ 146 ॥

krsnastuta krsnavrta srikrsnahrdayalaya ।
devadrumaphala sevya vrndavanarasalaya ॥ 147 ॥

kotitirthamayi satya kotitirthaphalaprada ।
kotiyogasudusprapya kotiyajnadurasraya ॥ 148 ॥

manasa sasilekha ca srikotisubhaga’nagha ।
kotimuktasukha saumya laksmikotivilasini ॥ 149 ॥

tilottama trikalastha trikalajnapyadhisvari ।
trivedajna trilokajna turiyantanivasini ॥ 150 ॥

durgaradhya ramaradhya visvaradhya cidatmika ।
devaradhya pararadhya brahmaradhya paratmika ॥ 151 ॥

sivaradhya premasadhya bhaktaradhya rasatmika ।
krsnapranarpini bhama suddhapremavilasini ॥ 152 ॥

krsnaradhya bhaktisadhya bhaktavrndanisevita ।
visvadhara krpadhara jivadharatinayika ॥ 153 ॥

suddhapremamayi lajja nityasiddha siromanih ।
divyarupa divyabhoga divyavesa mudanvita ॥ 154 ॥

divyanganavrndasara nityanutanayauvana ।
parabrahmavrta dhyeya maharupa mahojjvala ॥ 155 ॥

kotisuryaprabha koticandrabimbadhikacchavih ।
komalamrtavagadya vedadya vedadurlabha ॥ 156 ॥

krsnasakta krsnabhakta candravalinisevita ।
kalasoḍasasampurna krsnadeharddhadharini ॥ 157 ॥

krsnabuddhih krsnasara krsnarupaviharini ।
krsnakanta krsnadhana krsnamohanakarini ॥ 158 ॥

krsnadrstih krsnagotri krsnadevi kulodvaha ।
sarvabhutasthitavatma sarvalokanamaskrta ॥ 159 ॥

krsnadatri premadhatri svarnagatri manorama ।
nagadhatri yasodatri mahadevi subhankari ॥ 160 ॥

srisesadevajanani avataraganaprasuh ।
utpalankaravindanka prasadanka dvitiyaka ॥ 161 ॥

rathanka kunjaranka ca kunḍalankapadasthita ।
chatranka vidyudanka ca puspamalankitapi ca ॥ 162 ॥

danḍanka mukutanka ca purnacandra sukankita ।
krsnannaharapaka ca vrndakunjaviharini ॥ 163 ॥

krsnaprabodhanakari krsnasesannabhojini ।
padmakesaramadhyastha sangitagamavedini ॥ 164 ॥

kotikalpantabhrubhanga apraptapralayacyuta ।
sarvasattvanidhih padmasankhadinidhisevita ॥ 165 ॥

animadigunaisvarya devavrndavimohini ।
sarvanandaprada sarva suvarnalatikakrtih ॥ 166 ॥

krsnabhisarasanketa malini nrtyapanḍita ।
gopisindhusakasahva gopamanḍapasobhini ॥ 167 ॥

srikrsnapritida bhita pratyangapulakancita ।
srikrsnalinganarata govindavirahaksama ॥ 168 ॥

anantagunasampanna krsnakirtanalalasa ।
bijatrayamayi murtih krsnanugrahavanchita ॥ 169 ॥

vimaladinisevya ca lalitadyarcita sati ।
padmavrndasthita hrsta tripuraparisevita ॥ 170 ॥

vrntavatyarcita sraddha durjneya bhaktavallabha ।
durlabha sandrasaukhyatma sreyohetuh subhogada ॥ 171 ॥

saranga sarada bodha sadvrndavanacarini ।
brahmananda cidananda dhyananandarddhamatrika ॥ 172 ॥

gandharva suratajna ca govindapranasangama ।
krsnangabhusana ratnabhusana svarnabhusita ॥ 173 ॥

srikrsnahrdayavasamuktakanakanali(orsi)ka ।
sadratnakankanayuta srimannilagiristhita ॥ 174 ॥

svarnanupurasampanna svarnakinkinimanḍita ।
asosarasakutuka rambhorustanumadhyama ॥ 175 ॥

parakrtih parananda parasvargaviharini ।
prasunakabari citra mahasindurasundari ॥ 176 ॥

kaisoravayasa bala pramadakulasekhara ।
krsnadharasudhasvada syamapremavinodini ॥ 177 ॥

sikhipicchalasaccuḍa svarnacampakabhusita ।
kunkumalaktakasturimanḍita caparajita ॥ 178 ॥

hemaharanvita puspaharaḍhya rasavatyapi ।
madhuryyamadhura padma padmahasta suvisruta ॥ 179 ॥

bhrubhangabhangakodanḍakataksasarasandhini ।
sesadeva sirastha ca nityasthalaviharini ॥ 180 ॥

karunyajalamadhyastha nityamattadhirohini ।
astabhasavati castanayika laksananvita ॥ 181 ॥

sunitijna srutijna ca sarvajna duhkhaharini ।
rajogunesvari caiva saraccandranibhanana ॥ 182 ॥

ketakikusumabhasa sada sindhuvanasthita ।
hemapuspadhikakara pancasaktimayi hita ॥ 183 ॥

stanakumbhi naraḍhya ca ksinapunya yasasvini ।
vairajasuyajanani srisa bhuvanamohini ॥ 184 ॥

mahasobha mahamaya mahakantirmahasmrtih ।
mahamoha mahavidya mahakirtirmaharatih ॥ 185 ॥

mahadhairya mahavirya mahasaktirmahadyutih ।
mahagauri mahasampanmahabhogavilasini ॥ 186 ॥

samaya bhaktidasoka vatsalyarasadayini ।
suhrdbhaktiprada svaccha madhuryarasavarsini ॥ 187 ॥

bhavabhaktiprada suddhapremabhaktividhayini ।
goparamabhirama ca kriḍarama paresvari ॥ 188 ॥

nityarama catmarama krsnarama ramesvari ।
ekanekajagadvyapta visvalilaprakasini ॥ 189 ॥

sarasvatisa durgesa jagadisa jagadvidhih ।
visnuvamsanivasa ca visnuvamsasamudbhava ॥ 190 ॥

visnuvamsastuta kartri visnuvamsavani sada ।
aramastha vanastha ca suryyaputryavagahini ॥ 191 ॥

pritistha nityayantrastha golokastha vibhutida ।
svanubhutisthita vyakta sarvalokanivasini ॥ 192 ॥

amrta hyadbhuta srimannarayanasamiḍita ।
aksarapi ca kutastha mahapurusasambhava ॥ 193 ॥

audaryabhavasadhya ca sthulasuksmatirupini ।
sirisapuspamrdula gangeyamukuraprabha ॥ 194 ॥

nilotpalajitaksi ca sadratnakavaranvita ।
premaparyankanilaya tejomanḍalamadhyaga ॥ 195 ॥

krsnangagopana’bheda lilavarananayika ।
sudhasindhusamullasamrtasyandavidhayini ॥ 196 ॥

krsnacitta rasacitta premacitta haripriya ।
acintanagunagrama krsnalila malapaha ॥ 197 ॥

rasasindhusasanka ca rasamanḍalamanḍini ।
natavrata simhariccha sumurtih suravandita ॥ 198 ॥

gopicuḍamanirgopi ganeḍya virajadhika ।
gopaprestha gopakanya gopanari sugopika ॥ 199 ॥

gopadhama sudamamba gopali gopamohini ।
gopabhusa krsnabhusa srivrndavanacandrika ॥ 200 ॥

vinadighosanirata rasotsavavikasini ।
krsnacesta parijnata kotikandarpamohini ॥ 201 ॥

srikrsnagunanagaḍhya devasundarimohini ।
krsnacandramanojna ca krsnadevasahodari ॥ 202 ॥

krsnabhilasini krsnapremanugrahavanchita ।
ksema ca madhuralapa bhruvomaya subhadrika ॥ 203 ॥

prakrtih paramananda nipadrumatalasthita ।
krpakataksa bimbosthi rambha carunitambini ॥ 204 ॥

smarakelinidhana ca ganḍatatankamanḍita ।
hemadrikantirucira premadya madamanthara ॥ 205 ॥

krsnacinta premacinta raticinta ca krsnada ।
rasacinta bhavacinta suddhacinta maharasa ॥ 206 ॥

krsnadrstitrutiyuga drstipaksmivinindini ।
kandarpajanani mukhya vaikunthagatidayini ॥ 207 ॥

rasabhava priyaslista prestha prathamanayika ।
suddha sudhadehini ca srirama rasamanjari ॥ 208 ॥

suprabhava subhacara svarnadi narmadambika ।
gomati candrabhageḍya sarayustamraparnisuh ॥ 209 ॥

niskalankacaritra ca nirguna ca niranjana ।
etannamasahasram tu yugmarupasya narada ॥ 210 ॥

pathaniyam prayatnena vrndavanarasavahe ।
mahapapaprasamanam vandhyatvavinivartakam ॥ 211 ॥

daridryasamanam roganasanam kamadam mahat ।
papapaham vairiharam radhamadhavabhaktidam ॥ 212 ॥

namastasmai bhagavate krsnayakunthamedhase ।
radhasangasudhasindhau namo nityaviharine ॥ 213 ॥

radhadevi jagatkartri jagatpalanatatpara ।
jagallayavidhatri ca sarvesi sarvasutika ॥ 214 ॥

tasya namasahasram vai maya proktam munisvara ।
bhuktimuktipradam divyam kim bhuyah srotumicchasi ॥ 215 ॥

॥ iti sribrhannaradiyapurane purvabhage brhadupakhyane
trtiyapade radhakrsnasahasranamakathanam nama
dvyasititamo’dhyayah ॥

Also Read 1000 Names of Shri Radha Krishna or Yugala Stotram:

1000 Names of Sri Radha Krishna or Yugala | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Radha Krishna or Yugala | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top