Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharabha | Sahasranama Stotram 3 Lyrics in English

Shri Sharabha Sahasranamastotram 3 Lyrics in English:

॥ srrsarabhasahasranamastotram 3 ॥

srrsiva uvaca ॥

viniyogah-

Om asya srr sarabhasahasranamastotramantrasya,
kalagnirudro vamadeva rsih, anustup chandah,
srrsarabha-saluvo devata, hasram brjam, svaha saktih, phat krlakam,
srrsarabha-saluva prasadasiddhyarthe jape viniyogah ॥

karanyasa evam hrdayadinyasah ।
Om hasram angusthabhyam namah । hrdayaya namah ।
Om hasrrm tarjanrbhyam namah । sirase svaha ।
Om hasrum madhyamabhyam namah । sikhayai vasat ।
Om hasraim anamikabhyam namah । kavacaya hum ।
Om hasraum kanisthikabhyam namah । netratrayaya vausat ।
Om hasrah karatalakaraprsthabhyam namah । astraya phat ।
Om bhurbhuvah svarom iti digbandhah ॥

dhyanam ॥

kvakasah kva samrranah kva dahanah kvapah kva visvambharah
kva brahma kva janardanah kva taranih kvenduh kva devasurah ।
kalpante sarabhesvarah pramuditah srrsiddhayogrsvarah
krrdanatakanayako vijayate devo mahasaluvah ॥

lam prthivyadi pancopacaraih sampujayet ।

॥ atha sahasranamah ॥

srrbhairava uvaca ।

srrnatho renukanatho jagannatho jagasrayah ।
srrgururgurugamyasca gururupah krpanidhih ॥ 1 ॥

hiranyabahuh senanrrdikpatistarurat harah ।
harikesah pasupatirmahansaspinjaro mrdah ॥ 2 ॥

ganeso gananathasca ganapujyo ganasrayah ।
vivyadhr bamlasah sresthah paramatma sanatanah ॥ 3 ॥

prthesah prtharupasca prthapujyah sukhavahah ।
sarvadhiko jagatkarta pusteso nandikesvarah ॥ 4 ॥

bhairavo bhairavasrestho bhairavayudhadharakah ।
atatayr maharudrah samsararkasuresvarah ॥ 5 ॥

siddhah siddhipradah sadhyah siddhamandalapujitah ।
upavrtr mahanatma ksetreso vananayakah ॥ 6 ॥

bahurupo bahusvamr bahupalanakaranah ।
rohitah sthapatih suto vanijo mantrirunnatah ॥ 7 ॥

padarupah padapraptah padesah padanayakah ।
kakseso hutabhug devo bhuvantirvarivaskrtah ॥ 8 ॥

dutikramo dutinathah sambhavah sankarah prabhuh ।
uccairghoso ghosarupah pattrsah papamocakah ॥ 9 ॥

vrro vrryapradah suro vrresavaradayakah । var vrreso varadayakah
osadhrsah pancavaktrah krtsnavrto bhayanakah ॥ 10 ॥

vrranatho vrrarupo vrraha”yudhadharakah ।
sahamanah svarnareta nivryadhr nirupaplavah ॥ 11 ॥

caturasramanisthasca caturmurtiscaturbhujah ।
avyadhinrsah kakubho nisangr stenaraksakah ॥ 12 ॥

sastrso ghatikarupah phalasanketavardhakah ।
mantratma taskaradhyakso vancakah parivancakah ॥ 13 ॥

navanatho navankastho navacakresvaro vibhuh ।
aranyesah paricaro niceruh stayuraksakah ॥ 14 ॥

vrravalrpriyah santo yuddhavikramadarsakah ।
prakrteso giricarah kulunceso guhestadah ॥ 15 ॥

pancapancakatattvasthastattvatrtasvarupakah ।
bhavah sarvo nrlakanthah kapardr tripurantakah ॥ 16 ॥

srrmantrah srrkalanathah sreyadah sreyavaridhih ।
muktakeso girisayah sahasraksah sahasrapat ॥ 17 ॥

maladharo manahsrestho munimanasahamsakah ।
sipivistascandramaulirhamso mrdhustamo’naghah ॥ 18 ॥

mantrarajo mantrarupo mantrapunyaphalapradah ।
urvyah survyoghriyah srbhyah prathamah pavakakrtih ॥ 19 ॥

gurumandalarupastho gurumandalakaranah ।
acarastarakastaro’vasvanyo’nantavigrahah ॥ 20 ॥

tithimandalarupasca vrddhiksayavivarjitah ।
dvrpyah strotasya rsano dhuryo gavyagatodayah ॥ 21 ॥ var bhavyakathodayah

prathamah prathamakaro dvitryah saktisamyutah ।
gunatraya trtryo’sau yugarupascaturthakah ॥ 22 ॥

purvajo’varajo jyesthah kanistho visvalocanah ।
pancabhutatmasaksrso rtuh sadgunabhavanah ॥ 23 ॥

apragalbho madhyamormyo jaghanyo’jaghanyah subhah ।
saptadhatusvarupascastamahasiddhisiddhidah ॥ 24 ॥

pratisarpo’nantarupo sobhyo yamyah surasrayah । var pratisuryo
navanathanavamrstho dasadigrupadharakah ॥ 25। var navanatho navarthasthah
rudra ekadasakaro dvadasadityarupakah ।
vanyo’vasanyah putatma sravah kaksah pratisravah ॥ 26 ॥

vyanjano vyanjanatrto visargah svarabhusanah । var vanjano vanjanatrtah
asuseno mahaseno mahavrro maharathah ॥ 27 ॥

ananta avyaya adya adisaktivarapradah । var ananto avyayo adyo
srutasenah srutasaksr kavacr vasakrdvasah ॥ 28 ॥

anandascadyasamsthana adyakaranalaksanah ।
ahananyo’nanyanatho dundumyo dustanasanah ॥ 29 ॥

karta karayita karyah karyakaranabhavagah ।
dhrsnah pramrsa rdyatma vadanyo vedasammatah ॥ 30 ॥ var vedavittamah

kalanathah kalalrtah kavyanatakabodhakah ।
trksnesupanih prahitah svayudhah sastravikramah ॥ 31 ॥ var trksnesurvanrvidhrtah

kalahanta kalasadhyah kalacakrapravartakah ।
sudhanva suprasannatma praviviktah sadagatih ॥ 32 ॥

kalagnirudrasandrptah kalantakabhayankarah ।
khangrsah khanganathasca khangasakti parayanah ॥ 33 ॥

garvaghnah satrusamharta gamagamavivarjitah ।
yajnakarmaphaladhyakso yajnamurtiranaturah ॥ 34 ॥

ghanasyamo ghananandr ghanadharapravartakah ।
ghanakarta ghanatrata ghanabrjasamutthitah ॥ 35 ॥

lopyo lapyah parnasadyah parnyah purnah puratanah ।
dakarasandhisadhyanto vedavarnanasangakah ॥ 36 ॥

bhuto bhutapatirbhupo bhudharo bhudharayudhah ।
chandahsarah chandakarta chanda anvayadharakah ॥ 37 ॥

bhutasango bhutamurtirbhutiha bhutibhusanah ।
chatrasimhasanadhrso bhaktacchatrasamrddhiman ॥ 38 ॥

madano madako madyo madhuha madhurapriyah ।
japo japapriyo japyo japasiddhipradayakah ॥ 39 ॥

japasankhyo japakarah sarvamantrajapapriyah ।
madhurmadhukarah suro madhuro madanantakah ॥ 40 ॥

jhasarupadharo devo jhasavrddhivivardhakah ।
yamasasanakarta ca samapujyo yamadhipah ॥ 41 ॥

niranjano niradharo nirlipto nirupadhikah ।
tankayudhah sivaprrtastankaro langalasrayah ॥ 42 ॥

nisprapanco nirakaro nirrho nirupadravah ।
saparyapratidamaryo mantradamarasthapakah ॥ 43 ॥

sattvam sattvagunopetah sattvavitsattvavitpriyah ।
sadasivohyugrarupah paksaviksiptabhudharah ॥ 44 ॥

dhanado dhananathasca dhanadhanyapradayakah ।
“(Om) namo rudraya raudraya mahograya ca mrdhuse” ॥ 45 ॥

nadajnanarato nityo nadantapadadayakah ।
phalarupah phalatrtah phalam aksaralaksanah ॥ 46 ॥

(Om) srrm hrrm klrm sarvabhutadyo bhutiha bhutibhusanah ।
rudraksamalabharano rudraksapriyavatsalah ॥ 47 ॥

rudraksavaksa rudraksarupo rudraksabhusanah ।
phaladah phaladata ca phalakarta phalapriyah ॥ 48 ॥

phalasrayah phalalrtah phalamurtirniranjanah ।
balanando balagramo balrso balanayakah ॥ 49 ॥

(Om) khem kham ghram hram vrrabhadrah samrat daksamakhantakah ।
bhavisyajno bhayatrata bhayakarta bhayariha ॥ 50 ॥

vighnesvaro vighnaharta gururdevasikhamanih ।
bhavanarupadhyanastho bhavarthaphaladayakah ॥ 51 ॥

(Om) sram hram kalpitakalpasthah kalpanapuranalayah ।
bhujangavilasatkantho bhujangabharanapriyah ॥ 52 ॥

(Om) hrrm hrum mohanakrtkarta chandamanasatosakah ।
manatrtah svayam manyo bhaktamanasasamsrayah ॥ 53 ॥

nagendracarmavasano narasimhanipatanah ।
rakarah agnibrjasthah apamrtyuvinasanah ॥ 54 ॥

(Om) prem prem prem peram hram dustesto mrtyuha mrtyupujitah । var prem praim prom prahrstestadah
vyakto vyaktatamo’vyakto ratilavanyasundarah ॥ 55 ॥

ratinatho ratiprrto nidhaneso dhanadhipah ।
ramapriyakaro ramyo lingo lingatmavigrahah ॥ 56 ॥

(Om) ksrom ksrom ksrom ksrom grahakaro ratnavikrayavigrahah ।
grahakrd grahabhrd grahr grhad grhavilaksanah ॥ 57 ॥

“Om namah paksirajaya davagniruparupakaya ।
ghorapatakanasaya suryamandalasuprabhuh” ॥ 58 ॥ var sarabhasalvaya hum phat

pavanah pavako vamo mahakalo mahapahah ।
vardhamano vrddhirupo visvabhaktipriyottamah ॥ 59 ॥

Om hrum hrum sarvagah sarvah sarvajitsarvanayakah ।
jagadekaprabhuh svamr jagadvandyo jaganmayah ॥ 60 ॥

sarvantarah sarvavyapr sarvakarmapravartakah ।
jagadanandado janmajaramaranavarjitah ॥ 61 ॥

sarvarthasadhakah sadhyasiddhih sadhakasadhakah ।
khatvangr nrtimansatyo devatatmatmasambhavah ॥ 62 ॥

havirbhokta havih prrto havyavahanahavyakrt ।
kapalamalabharanah kapalr visnuvallabhah ॥ 63 ॥

Om hrrm pravesa rogaya sthulasthulavisaradah । var prom vam sam saranyah
kaladhrsastrikalajno dustavagrahakarakah ॥ 64 ॥

(Om) hum hum hum hum natavaro mahanatyavisaradah ।
ksamakarah ksamanathah ksamapuritalocanah ॥ 65 ॥

vrsanko vrsabhadhrsah ksamasadhanasadhakah ।
ksamacintanasuprrto vrsatma vrsabhadhvajah ॥ 66 ॥

(Om) krom krom krom krom mahakayo mahavakso mahabhujah ।
muladharanivasasca ganesah siddhidayakah ॥ 67 ॥

mahaskandho mahagrrvo mahadvaktro mahacchirah ।
mahadostho mahaudaryo mahadamstro mahahanuh ॥ 68 ॥

sundarabhruh sunayanah sat cakro varnalaksanah । var sarvalaksanah
manipuro mahavisnuh sulalatah sukandharah ॥ 69 ॥

satyavakyo dharmavetta prajasarjanakaranah । var prajasrjanakaranah
svadhisthane rudrarupah satyajnah satyavikramah ॥ 70 ॥

(Om) glom glom glom glom mahadeva dravyasaktisamahitah ।
krtajna krtakrtyatma krtakrtyah krtagamah ॥ 71 ॥

(Om) ham ham ham ham gururupo hamsamantrarthamantrakah ।
vratakrd vratavicchrestho vratavidvanmahavratr ॥ 72 ॥

sahasraresahasraksah vratadharo vrtesvarah ।
vrataprrto vratakaro vratanirvanadarsakah ॥ 73 ॥

“Om hrrm hrum klrm srrm klrm hrrm phat svaha” ।
atiragr vrtaragah kailase’nahatadhvanih ।
mayapurakayantrastho rogaheturviragavit ॥ 74 ॥

ragaghno ragasamano lambakasyabhisincinah । var ranjako ragavarjitah
sahasradalagarbhasthah candrikadravasamyutah ॥ 75 ॥

antanistho mahabuddhipradata nrtivitpriyah । var nrtisamsrayah
nrtikrnnrtivinnrtirantaryagasvayamsukhr ॥ 76 ॥

vinrtavatsalo nrtisvarupo nrtisamsrayah ।
svabhavo yantrasancarastanturupo’malacchavih ॥ 77 ॥

ksetrakarmapravrnasca ksetrakrrtanavardhanah । var ksetrakartana
krodhajitkrodhanah krodhijanavit krodharupadhrt ॥ 78 ॥

visvarupo visvakarta caitanyo yantramalikah ।
munidhyeyo munitrata sivadharmadhurandharah ॥ 79 ॥

dharmajno dharmasambandhi dhvantaghno dhvantasamsayah ।
icchajnanakriyatrtaprabhavah parvatrpatih ॥ 80 ॥

ham ham ham ham latarupah kalpanavanchitapradah ।
kalpavrksah kalpanasthah punyaslokaprayojakah ॥ 81 ॥

pradrpanirmalapraudhah paramah paramagamah ।
(Om) jram jram jram sarvasanksobha sarvasamharakarakah ॥ 82 ॥

krodhadah krodhaha krodhr janaha krodhakaranah ।
gunavan gunavicchrestho vrryavidvrryasamsrayah ॥ 83 ॥

gunadharo gunakarah sattvakalyanadesikah ।
satvarah sattvavidbhavah satyavijnanalocanah ॥ 84 ॥

“Om hram hrrm hrum klrm srrm blum prom Om hrrm krom hum phat svaha”।
vrryakaro vrryakaraschannamulo mahajayah ।
avicchinnaprabhavasrr vrryaha vrryavardhakah ॥ 85 ॥

kalavitkalakrtkalo balapramathano balr ।
chinnapapaschinnapaso vicchinnabhayayatanah ॥ 86 ॥

manonmano manorupo vicchinnabhayanasanah ।
vicchinnasangasankalpo balapramathano balah ॥ 87 ॥

vidyapradata vidyemsah suddhabodhasadoditah ॥ var suddhabodhasubodhitah
suddhabodhavisuddhatma vidyamantraikasamsrayah ॥ 88 ॥

suddhasatvo visuddhantavidyavedyo visaradah ।
Extra verse in text with variation
gunadharo gunakarah sattvakalyanadesikah ॥ 89 ॥

sattvarah sattvasakravah sattvavijnanalocanah ।
vrryavanvrryavicchresthah sattvavidyavabodhakah ॥ 89 ॥ var vrryavidvrryasamsrayah

avinaso nirabhaso visuddhajnanagocarah ।
Om hrrm srrm aim saum siva kuru kuru svaha ।
samsarayantravahaya mahayantrapapratine ॥ 90 ॥

“namah srrvyomasuryaya murti vaicitryahetave” ।
jagajjrvo jagatprano jagadatma jagadguruh ॥ 91 ॥

anandarupanityasthah prakasanandarupakah ।
yogajnanamaharajo yogajnanamahasivah ॥ 92 ॥

akhandanandadata ca purnanandasvarupavan ।
“varadayavikaraya sarvakaranahetave ॥ 93 ॥

kapaline karalaya pataye punyakrrtaye ।
aghorayagninetraya dandine ghorarupine ॥ 94 ॥

bhisagganyaya candaya akulrsaya sambhave ।
hrum ksum rum klrm siddhay namah” ।
ghandaravah siddhagando gajaghantadhvanipriyah ॥ 95 ॥

gaganakhyo gajavaso garalamso ganesvarah ।
sarvapaksimrgakarah sarvapaksimrgadhipah ॥ 96 ॥

citro vicitrasankalpo vicitro visadodayah ।
nirbhavo bhavanasasca nirvikalpo vikalpakrt ॥ 97 ॥

kaksavisalakah kartta kovidah kasmasasanah । var aksavitpulakah
Extra verses in text with variation
suddhabodho visuddhatma vidyamatraikasamsrayah ॥ 98 ॥

suddhasattvo visuddhantavidyavaidyau visaradah ।
nindadvesaikarta ca nindadvesapaharakah ॥ 98 ॥

kalagnirudrah sarvesah samarupah samesvarah ।
pralayanalakrddhavyah pralayanalasasanah ॥ 99 ॥

triyambako’risadvarganasako dhanadah priyah ।
aksobhyah ksobharahitah ksobhadah ksobhanasakah ॥ 100 ॥

“Om pram prrm prum praim praum prah manimantrausadhadrnam
saktirupaya sambhave ।
apremayaya devaya vasat svaha svadhatmane” ।
dyumurdha dasadigbahuscandrasuryagnilocanah ।
patalanghririlakuksih khammukho gaganodarah ॥ 101 ॥

kalanadah kalabinduh kalajyotih sanatanah ।
alaukikakanodarah kaivalyapadadayakah ॥ 102 ॥

kaulyah kulesah kulajah kavih karpurabhasvarah ।
kamesvarah krpasindhuh kusalah kulabhusanah ॥ 103 ॥

kauprnavasanah kantah kevalah kalpapadapah ।
kundendusankhadhavalo bhasmoddhulitavigrahah ॥ 104 ॥।

bhasmabharanahrstatma dustapustarisudanah । var sadbhiravrtah
sthanurdigambaro bhargo bhaganetrabhidujjavalah ॥ 105 ॥

trikagnikalah kalagniradvitryo mahayasah ।
samapriyah samakarta samagah samagapriyah ॥ 106 ॥

dhrrodatto mahadhrro dhairyado dhairyavardhakah ।
lavanyarasih sarvajnah subuddhirbuddhimadvarah ॥ 107 ॥

taranasrayarupasthastaranasrayadayakah ।
tarakastarakasvamr taranastaranapriyah ॥ 108 ॥

ekataro dvitarasca trtryo matrkasrayah ।
ekarupascaikanatho bahurupasvarupavan ॥ 109 ॥

lokasaksr trilokesastrigunatrtamurtiman ।
balastarunyarupastho vrddharupapradarsakah ॥ 110 ॥

avasthatrayabhutastho avasthatrayavarjitah ।
vacyavacakabhavartho vakyarthapriyamanasah ॥ 111 ॥

soham vakyapramanastho mahavakyarthabodhakah ।
paramanuh pramanasthah kotibrahmandanayakah ॥ 112 ॥

“Om ham ham ham ham hrrm vamadevaya namah” ।
kaksavitpalakah karta kovida kamasasanah ।
kapardr kesarr kalah kalpanarahitakrtih ॥ 113 ॥

khakhelah khecarah khyatah khanyavadr khamudgatah ।
khambarah khandaparasuh khacaksuh khanglocanah ॥ 114 ॥

akhandabrahmakhandasrrrakhandajyotiravyayah ।
sat cakrakhelanah srasta satjyotisatgirarcitah ॥ 115 ॥ var sadbhiravrtah

garistho gopatirgopta gambhrro brahmagolakah ।
govardhanagatirgovid gavavrto gunakarah ॥ 116 ॥

gangadharo’ngasangamyo gainkaro gatkaragamah । var gahvaragamah
karpuragauro gaurrso gaurrguruguhasayah ॥ 117 ॥

dhurjatih pingalajato jatamandalamanditah ।
manojavo jrvaheturandhakasurasudanah ॥ 118 ॥

lokabandhuh kaladharah pandurah pramathadhipah । var lokadharah
avyaktalaksano yogr yogrso yogipangavah ॥ 119 ॥

bhutavaso janavasah suravasah sumangalah ।
bhavavaidyo yogivaidyau yogrsimhahrdasanah ॥ 120 ॥

yugavaso yugadhrso yugakrdyugavanditah ।
kirrtaledhabalenduh maninkakanabhusitah ॥ 121 ॥

ratnangarago ratneso ratnaranjitapadukah ।
navaratnagunopetakirrto ratnakancukah ॥ 122 ॥

nanavidhanekaratnalasatkundalamanditah ।
divyaratnaganotkrrnakanthabharanabhusitah ॥ 123 ॥

navaphalamanirnasaputabhrajitamauktikah ।
ratnangulryavilasatkarasakhanakhaprabhah ॥ 124 ॥।

ratnabhrajaddhemasutralasatkatitatah patuh ।
vamangabhagavilasatparvatrvrksanapriyah ॥ 125 ॥

lrlavidlambitavapurbhaktamanasamandirah ।
mandamandara-puspaughalasadvayunisevitah ॥ 126 ॥

kasturrvilasatphalodivyavesavirajitah ।
divyadehaprabhakutasandrpitadigantarah ॥ 127 ॥

devasuragurustavyo devasuranamaskrtah ।
hamsarajah prabhakutapundarrkanibheksanah ॥ 128 ॥

sarvasastraganopetah sarvalokestabhusanah ।
sarvestadata sarvestasphuranmangalavigrahah ॥ 129 ॥

avidyalesarahito nanavidyaikasamsrayah ।
murtrbhavatkrpapuro bhaktestaphalapurakah ॥ 130 ॥

sampurnakamah saubhagyanidhih saubhagyadayakah ।
hitaisr hitakrtsaumyah pararthaikaprayojakah ॥ 131 ॥

saranagatadrnartaparitranaparayanah ।
visvancita vasat karo bhrajisnurbhojanam havih ॥ 132 ॥

bhokta bhojayita jeta jitarirjitamanasah ।
aksarah karano ruddhah samadah saradaplavah ॥ 133 ॥

ajnapakasca gambhrrah kavirduhsvapnanasanah । var kalirduhsvapnanasanah
pancabrahmasamutpattih sretrajnah ksetrapalakah ॥ 134 ॥

vyomakeso bhrmaveso gaurrpatiranamayah ।
bhavabdhitaranopayo bhagavanbhaktavatsalah ॥ 135 ॥

varo varisthastejisthah priyapriyavadhah sudhrh ।
yanta’yavisthah ksodistho yavistho yamasasanah ॥ 136 ॥ var ravikrodhatiraskrtah

hiranyagarbho hemango hemarupo hiranyadah ।
brahmajyotiranaveksyascamundajanako ravi ॥ 137 ॥

moksarthijanasamsevyo moksado moksanayakah ।
mahasmasananilayo vedasvo bhurathasthirah ॥ 138 ॥

mrgavyadho dharmadhama prabhinnasphatikah prabhah ।
sarvajnah paramatma ca brahmanandasrayo vibhuh ॥ 139 ॥

sarabheso mahadevah parabrahma sadasivah ।
svaravikrtikarta ca svaratrtah svayamvibhuh ॥ 140 ॥

svargatah svargatirdata niyanta niyatasrayah ।
bhumirupo bhumikarta bhudharo bhudharasrayah ॥ 141 ॥

bhutanatho bhutakarta bhutasamharakarakah ।
bhavisyajno bhavatrata bhavado bhavaharakah ॥ 142 ॥

varado varadata ca varaprrto varapradah ।
kutasthah kutarupasca trikuto mantravigrahah ॥ 143 ॥

mantrartho mantragamyasca mantremso mantrabhagakah ।
siddhimantrah siddhidata japasiddhisvabhavakah ॥ 144 ॥

namatigo namarupo namarupagunasrayah ।
gunakarta gunatrata gunatrta gunariha ॥ 145 ॥

gunagramo gunadhrsah gunanirgunakarakah ।
akaramatrkarupah akaratrtabhavanah ॥ 146 ॥

paramaisvaryadata ca paramaprrtidayakah ।
paramah paramanandah paranandah paratparah ॥ 147 ॥

vaikunthaprthamadhyastho vaikuntho visnuvigrahah ।
kailasavasr kailase sivarupah sivapradah ॥ 148 ॥

jatajutodbhusitango bhasmadhusarabhusanah ।
digvasah digvibhagasca dingataranivasakah ॥ 149 ॥

dhyanakarta dhyanamurtirdharanadharanapriyah ।
jrvanmuktipurrnatho dvadasantasthitaprabhuh ॥ 150 ॥

tattvasthastattvarupasthastattvatrto’titattvagah ।
tattvasamyastattvagamyastattvarthasarvadarsakah ॥ 151 ॥

tattvasanastattvamargastattvantastattvavigrahah ।
darsanadatigo drsyo drsyatrtatidarsakah ॥ 152 ॥

darsano darsanatrto bhavanakararupadhrt ।
maniparvatasamsthano manibhusanabhusitah ॥ 153 ॥

maniprrto manisrestho manistho manirupakah ।
cintamanigrhantasthah sarvacintavivarjitah ॥ 154 ॥

cintakrantabhaktacintyo cintanakaracintakah ।
acintyascintyarupasca niscintyo niscayatmakah ॥ 155 ॥

niscayo niscayadhrso niscayatmakadarsakah ।
trivikramastrikalajnastrimurtistripurantakah ॥ 156 ॥

brahmacarr vrataprrto grhastho grhavasakah ।
paramdhama parambrahma paramatma paratparah ॥ 157 ॥

sarvesvarah sarvamayah sarvasaksr vilaksanah ।
manidvrpo dvrpanatho dvrpanto dvrpalaksanah ॥ 158 ॥

saptasagarakarta ca saptasagaranayakah ।
mahrdharo mahrbharta mahrpalo mahasvanah ॥ 159 ॥

mahrvyapto’vyaktarupah suvyakto vyaktabhavanah ।
suvesadhyah sukhaprrtah sugamah sugamasrayah ॥ 160 ॥

tapatrayagnisantaptasamahladanacandramah ।
taranastapasaradhyastanumadhyastamomahah ॥ 161 ॥

pararupah paradhyeyah paradaivatadaivatah ।
brahmapujyo jagatpujyo bhaktapujyo varapradah ॥ 162 ॥

advaito dvaitacittasca dvaitadvaitavivarjitah ।
abhedyah sarvabhedyasca bhedyabhedakabodhakah ॥ 163 ॥

laksarasasavarnabhah plavangamapriyottamah ।
satrusamharakarta ca avataraparo harah ॥ 164 ॥

samvidrsah samvidatma samvijjnanapradayakah ।
samvitkarta ca bhaktasca samvidanandarupavan ॥ 165 ॥

samsayatrtasamharyah sarvasamsayaharakah ।
nihsamsayamanodhyeyah samsayatmatiduragah ॥ 166 ॥

saivamantra sivaprrtadrksasaivasvabhavakah ।
bhupatih ksmakrto bhupo bhupabhupatvadayakah ॥ 167 ॥

sarvadharmasamayuktah sarvadharmavivardhakah ।
sarvasasta sarvavedah sarvavetta satrptiman ॥ 168 ॥

bhaktabhavavatarasca bhuktimuktiphalapradah ।
bhaktasiddharthasiddhisca siddhibuddhipradayakah ॥ 169 ॥

varanasrvasadata varanasrvarapradah ।
varanasrnatharupo gangamastakadharakah ॥ 170 ॥

parvatasrayakarta ca lingam tryambakaparvatah ।
lingadeho lingapatirlingapujyo’tidurlabhah ॥ 171 ॥

rudrapriyo rudrasevya ugrarupa virat stutah ।
malarudraksabhusango japarudraksatositah ॥ 172 ॥

satyasatyah satyadata satyakarta sadasrayah ।
satyasaksr satyalaksmr laksmyatrtamanoharah ॥ 173 ॥

janako jagatamrso janita jananiscayah ।
srstisthitah srstirupr srstirupasthitipradah ॥ 174 ॥

samhararupah kalagnih kalasamhararupakah ।
saptapatalapadastho mahadakasasrrsavan ॥ 175 ॥

amrtascamrtakarah amrtamrtarupakah ।
amrtakaracittisthah amrtokrvakaranah ॥ 176 ॥

amrtaharanityasthastvamrtodbhavarupavan ।
amrtamso’mrtadhrso’mrtaprrtivivardhanah ॥ 177 ॥

anirdesyo anirvacyo anango’nangasamsrayah ।
srayedah sreyo rupasca sreyo’trtaphalottamah ॥ 178 ॥

sarah samsarasaksr ca sarasaravicaksanah ।
dharanatrtabhavastho dharananvayagocarah ॥ 179 ॥

gocaro gocaratrtah atrva priyagocarah ।
priyapriyah tatha svarthr svarthah svarthaphalapradah ॥ 180 ॥

artharthasaksr laksamso laksyalaksanavigrahah ।
jagadrso jagattrata jaganmayo jagadguruh ॥ 181 ॥

gurumurtih svayamvedyo vedyavedakarupakah ।
rupaprto rupakarta sarvaruparthadayakah ॥ 182 ॥

arthadastvarthamanyaca artharthr arthadayakah ।
vibhavo vaibhavah sresthah sarvavaibhavadayakah ॥ 183 ॥

catuhsastikalasutrah catuhsastikalamayah ।
puranasravanakarah puranapurusottamah ॥ 184 ॥

puratanapurakhyatah purvajah purvapurvakah ।
mantratantrarthasarvajnah sarvatantraprakasakah ॥ 185 ॥

tantraveta tantrakarta tantrataranivasakah ।
tantragamyastantramanyastantrayantraphalapradah ॥ 186 ॥

sarvatantrarthatattvajnastantrarajah svatantrakah ।
brahmandakotikarta ca brahmandodarapurakah ॥ 187 ॥

brahmandadesadata ca brahmajnanaparayanah ।
svayambhuh sambhurupasca hamsavigrahanisprhah ॥ 188 ॥

svasinih svasa ucchvasah sarvasamsayaharakah ।
so’hamrupasvabhavasca so’hamrupapradarsakah ॥ 189 ॥

so’hamasmrti nityasthah so’ham hamsah svarupavan ।
hamsohamsah svarupasca hamsavigrahanihsprhah ।
svasanihsvasaucchvasah paksirajo niranjanah ॥ 190 ॥

॥ phalasruti ॥

astadhikasahasram tu nama sahasramuttamam ।
nityam sankrrtanasaktah krrtayetpunyavasare ॥ 191 ॥

sankratau visuve caiva paurnamasyam visesatah ।
amavasyam ravivare trihsaptavarapathakah ॥ 192 ॥

svapne darsanamapnoti karyakarye’pi drsyate ।
ravivare dasavrtya roganaso bhavisyati ॥ 193 ॥

sarvada sarvakamarthr japedetattu sarvada ।
yasya smarana matrena vairinam kulanasanam ॥ 194 ॥

bhogamoksapradam srestham bhuktimuktiphalapradam ।
sarvapapaprasamanam sarvapasmaranasanam ॥ 195 ॥

rajacairari mrtyunam nasanam jayavardhanam ।
marane saptaratram tu daksinabhimukho japet ॥ 196 ॥

udan mukhah sahasram tu raksanaya japennaisi ।
pathatam srnvatam caiva sarvaduhkhavinasakrt ॥ 197 ॥

dhanyam yasasyamayusyamarogyam putravardhanam ।
yogasiddhipradam samyak sivam jnanaprakasitam ॥ 198 ॥

sivalokaikasopanam vanchitarthaikasadhanam ।
visagrahaksayakaram putrapautrabhivardhanam ॥ 199 ॥

sada duhsvapnasamanam sarvotpatanivaranam ।
yavanna drsyate devi sarabho bhayanasakah ॥ 200 ॥

tavanna drsyate japyam brhadaranyako bhavet ।
sahasranama namnyasminnekaikoccaranatprthak ॥ 201 ॥

snato bhavati jahnavyam divya drstih sthiro bhuvi ।
sahasranama sadvidyam sivasya paramatmanah ॥ 202 ॥

yo’nusthasyati kalpante sivakalpo bhavisyati ।
hitaya sarvalokanam sarabhesvara bhasitam ॥ 203 ॥

sa brahma sa harih so’rkah sa sakro varuno yamah ।
dhanadhyaksah sa bhagavan sacaikah sakalam jagat ॥ 204 ॥

sukharadhyo mahadevastapasa yena tositah ।
sarvada sarvakamartham japetsidhyati sarvada ॥ 205 ॥

dhanarthr dhanamapnoti yasorthr yasa apnuyat ।
niskamah krrtayennaityam brahmajnanamayo bhavet ॥ 206 ॥

bilvairva tulasrpuspaiscampakairbakuladibhih ।
kalharairjatikusumairambujairva tilaksataih ॥ 207 ॥

ebhirnama sahasraistu pujayed bhaktimannarah ।
kulam tarayate tesam kalpe kotisatairapi ॥ 208 ॥

॥ iti srrsarabhasahasranamastotram (3) sampurnam ॥

Also Read 1000 Names of Sharabha 3:

1000 Names of Sri Sharabha | Sahasranama Stotram 3 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharabha | Sahasranama Stotram 3 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top