Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharada | Sahasranama Stotram Lyrics in English

Shri Sharada Sahasranamastotram Lyrics in English:

॥ srisaradasahasranamastotram ॥

sri ganesaya namah ।

sribhairavi uvaca
bhagavan sarvadharmajna sarvalokanamaskrta ।
sarvagamaikatattvajna tattvasagaraparaga ॥ 1 ॥

krpaparo’si devesa saranagatavatsala ।
pura dattam varam mahyam devadanavasaṅgare ॥ 2 ॥

tamadya bhagavamstvatto yace’ham paramesvara ।
prayaccha tvaritam sambho yadyaham preyasi tava ॥ 3 ॥

sribhairava uvaca
devadevi pura satyam surasuraranajire ।
varo datto maya te’dya varam yacasva vanchitam ॥ 4 ॥

sribhairavi uvaca
bhagavan ya mahadevi sarada”khya sarasvati ।
kasmire sa svatapasa sanḍilyenavatarita ॥ 5 ॥

tasya namasahasram me bhogamoksaikasadhanam ।
sadhakanam hitarthaya vada tvam paramesvara ॥ 6 ॥

sribhairava uvaca
rahasyametadakhilam devanam paramesvari ।
parapararahasyam ca jagatam bhuvanesvari ॥ 7 ॥

ya devi saradakhyeti jaganmata sarasvati ।
pancaksari ca satkutatrailokyaprathita sada ॥ 8 ॥

taya tatamidam visvam taya sampalyate jagat ।
saiva samharate cante saiva muktipradayini ॥ 9 ॥

devadevi mahavidya paratattvaikarupini ।
tasya namasahasram te vaksye’ham bhaktisadhanam ॥ 10 ॥

॥ viniyogah ॥

Om asya srisaradabhagavatisahasranamastotramahamantrasya
sribhagavan bhairava rsih । tristup chandah।pancaksarasarada devata।
klim bijam । hrim saktih। nama iti kilakam।
trivargaphalasiddhyarthe sahasranamapathe viniyogah ॥

॥ karanyasah ॥

Om hram klam aṅgusthabhyam namah ।
Om hrim klim tarjanibhyam namah ।
Om hrum klum madhyamabhyam namah ।
Om hraim klaim anamikabhyam namah।
Om hraum klaum kanisthikabhyam namah ।
Om hrah klah karatalakaraprsthabhyam namah ॥

॥ hrdayadi nyasah ॥

Om hram klam hrdayaya namah ।
Om hrim klim sirase svaha ।
Om hrum klum sikhayai vasat ।
Om hraim klaim kavacaya hum ।
Om hraum klaum netratrayaya vausat ।
Om hrah klah astraya phata ।
Om bhurbhuvassuvaromiti digbandhah ॥

॥ dhyanam ॥

sakticapasaraghantikasudhapatraratnakalasollasatkaram ।
purnacandravadanam trilocanam saradam namata sarvasiddhidam ॥

sri srisailasthita ya prahasitavadana parvati sulahasta
vahnyarkendutrinetra tribhuvanajanani saḍbhuja sarvasaktih ।
sanḍilyenopanita jayati bhagavati bhaktigamya natanam
sa nah simhasanastha hyabhimataphalada sarada sam karotu ॥

॥ pancapuja ॥

lam prthivyatmikayai srisaradadevyai gandham samarpayami ।
ham akasatmikayai srisaradadevyai puspaih pujayami ।
yam vayvatmikayai srisaradadevyai dhupamaghrapayami ।
ram vahnyatmikayai srisaradadevyai dipam darsayami ।
vam amrtatmikayai srisaradadevyai amrtammahanaivedyam nivedayami ।
sam sarvatmikayai srisaradadevyai sarvopacarapujam samarpayami ॥

yonimudram darsayet ॥

॥ srisarada gayatri ॥

Om saradayai vidmahe । varadayai dhimahi।
tanno moksadayini pracodayat ॥

srisaradasahasranamastotram ॥

sri ganesaya namah ।

sribhairavi uvaca
bhagavan sarvadharmajna sarvalokanamaskrta ।
sarvagamaikatattvajna tattvasagaraparaga ॥ 1 ॥

krpaparo’si devesa saranagatavatsala ।
pura dattam varam mahyam devadanavasaṅgare ॥ 2 ॥

tamadya bhagavamstvatto yace’ham paramesvara ।
prayaccha tvaritam sambho yadyaham preyasi tava ॥ 3 ॥

sribhairava uvaca
devadevi pura satyam surasuraranajire ।
varo datto maya te’dya varam yacasva vanchitam ॥ 4 ॥

sribhairavi uvaca
bhagavan ya mahadevi sarada”khya sarasvati ।
kasmire sa svatapasa sanḍilyenavatarita ॥ 5 ॥

tasya namasahasram me bhogamoksaikasadhanam ।
sadhakanam hitarthaya vada tvam paramesvara ॥ 6 ॥

sribhairava uvaca
rahasyametadakhilam devanam paramesvari ।
parapararahasyam ca jagatam bhuvanesvari ॥ 7 ॥

ya devi saradakhyeti jaganmata sarasvati ।
pancaksari ca satkutatrailokyaprathita sada ॥ 8 ॥

taya tatamidam visvam taya sampalyate jagat ।
saiva samharate cante saiva muktipradayini ॥ 9 ॥

devadevi mahavidya paratattvaikarupini ।
tasya namasahasram te vaksye’ham bhaktisadhanam ॥ 10 ॥

॥ viniyogah ॥

Om asya srisaradabhagavatisahasranamastotramahamantrasya
sribhagavan bhairava rsih । tristup chandah।pancaksarasarada devata।
klim bijam । hrim saktih। nama iti kilakam।
trivargaphalasiddhyarthe sahasranamapathe viniyogah ॥

॥ karanyasah ॥

Om hram klam aṅgusthabhyam namah ।Om hrim klim tarjanibhyam namah।
Om hrum klum madhyamabhyam namah ।Om hraim klaim anamikabhyam namah।
Om hraum klaum kanisthikabhyam namah ।Om hrah klah karatalakaraprsthabhyam namah ॥

॥ hrdayadi nyasah ॥

Om hram klam hrdayaya namah । Om hrim klim sirase svaha।
Om hrum klum sikhayai vasat । Om hraim klaim kavacaya hum।
Om hraum klaum netratrayaya vausat । Om hrah klah astraya phata।
Om bhurbhuvassuvaromiti digbandhah ॥

॥ dhyanam ॥

sakticapasaraghantikasudhapatraratnakalasollasatkaram ।
purnacandravadanam trilocanam saradam namata sarvasiddhidam ॥

sri srisailasthita ya prahasitavadana parvati sulahasta
vahnyarkendutrinetra tribhuvanajanani saḍbhuja sarvasaktih ।
sanḍilyenopanita jayati bhagavati bhaktigamya natanam
sa nah simhasanastha hyabhimataphalada sarada sam karotu ॥

॥ pancapuja ॥

lam prthivyatmikayai srisaradadevyai gandham samarpayami ।
ham akasatmikayai srisaradadevyai puspaih pujayami ।
yam vayvatmikayai srisaradadevyai dhupamaghrapayami ।
ram vahnyatmikayai srisaradadevyai dipam darsayami ।
vam amrtatmikayai srisaradadevyai amrtammahanaivedyam nivedayami ।
sam sarvatmikayai srisaradadevyai sarvopacarapujam samarpayami ॥

yonimudram darsayet ॥

॥ srisarada gayatri ॥

Om saradayai vidmahe । varadayai dhimahi।
tanno moksadayini pracodayat ॥

॥ srisarada mantrah ॥

Om hrim klim saradayai namah ॥

॥ atha srisaradasahasranamastotram ॥

Om hrim klim sarada santa srimati srisubhaṅkari ।
subha santa saradbija syamika syamakuntala ॥ 1 ॥

sobhavati sasaṅkesi satakumbhaprakasini ।
pratapya tapini tapya sitala sesasayini ॥ 2 ॥

syama santikari santih srikari virasudini ।
vesya vesyakari vaisya vanari vesabhanvita ॥ 3 ॥

vacali subhaga sobhya sobhana ca sucismita ।
jaganmata jagaddhatri jagatpalanakarini ॥ 4 ॥

harini gadini godha gomati jagadasraya ।
saumya yamya tatha kamya vamya vacamagocara ॥ 5 ॥

aindri candri kala kanta sasimanḍalamadhyaga ।
agneyi varuni vani karuna karunasraya ॥ 6 ॥

nairrti rtarupa ca vayavi vagbhavodbhava ।
kauberi kubara kola kamesi kamasundari ॥ 7 ॥

khesani kesanikara mocani dhenukamada ।
kamadhenuh kapalesi kapalakarasamyuta ॥ 8 ॥

camunḍa mulyada murtirmunḍamalavibhusana ।
sumerutanaya vandya canḍika canḍasudini ॥ 9 ॥

canḍamsutejasammurtiscanḍesi canḍavikrama ।
catuka cataki carca caruhamsa camatkrtih ॥ 10 ॥

lalajjihva sarojaksi munḍasrṅmunḍadharini ।
sarvanandamayi stutya sakalanandavardhini ॥ 11 ॥

dhrtih krtih sthitirmurtih dyauvasa caruhasini ।
rukmaṅgada rukmavarna rukmini rukmabhusana ॥ 12 ॥

kamada moksadananda narasimhi nrpatmaja ।
narayani narottuṅganagini naganandini ॥ 13 ॥

nagasrirgirija guhya guhyakesi gariyasi ।
gunasraya gunatita gajarajoparisthita ॥ 14 ॥

gajakara ganesani gandharvaganasevita ।
dirghakesi sukesi ca piṅgala piṅgalalaka ॥ 15 ॥

bhayada bhavamanya ca bhavani bhavatosita ।
bhavalasya bhadradhatri bhirunḍa bhagamalini ॥ 16 ॥

paurandari paranjyotih purandarasamarcita ।
pina kirtikari kirtih keyuraḍhya mahakaca ॥ 17 ॥

ghorarupa mahesani komala komalalaka ।
kalyani kamana kubja kanakaṅgadabhusita ॥ 18 ॥

kenasi varada kali mahamedha mahotsava ।
virupa visvarupa ca visvadhatri pilampila ॥ 19 ॥

padmavati mahapunya punya punyajanesvari ।
jahnukanya manojna ca manasi manupujita ॥ 20 ॥

kamarupa kamakala kamaniya kalavati ।
vaikunthapatni kamala sivapatni ca parvati ॥ 21 ॥

kamyasri rgaruḍividya visvasurvirasurditih ।
mahesvari vaisnavi ca brahmi brahmanapujita ॥ 22 ॥

manya manavati dhanya dhanada dhanadesvari ।
aparna parnasithila parnasalaparampara ॥ 23 ॥

padmaksi nilavastra ca nimna nilapatakini ।
dayavati dayadhira dhairyabhusanabhusita ॥ 24 ॥

jalesvari mallahantri bhallahasta malapaha ।
kaumudi caiva kaumari kumari kumudakara ॥ 25 ॥

padmini padmanayana kulaja kulakaulini ।
karala vikaralaksi visrambha dardurakrtih ॥ 26 ॥

vanadurga sadacara sadasanta sadasiva ।
srstih srstikari sadhvi manusi devaki dyutih ॥ 27 ॥

vasudha vasavi venuh varahi caparajita ।
rohini ramana rama mohini madhurakrtih ॥ 28 ॥

sivasaktih parasaktih saṅkari taṅkadharini ।
krurakaṅkalamalaḍhya laṅkakaṅkanabhusita ॥ 29 ॥

daityapahara dipta dasojjvalakucagranih ।
ksantih ksaumaṅkari buddhirbodhacaraparayana ॥ 30 ॥

srividya bhairavividya bharati bhayaghatini ।
bhima bhimarava bhaimi bhaṅgura ksanabhaṅgura ॥ 31 ॥

jitya pinakabhrt sainya saṅkhini saṅkharupini ।
devaṅgana devamanya daityasurdaityamardini ॥ 32 ॥

devakanya ca paulomi ratih sundaradostati ।
sukhini saukini saukli sarvasaukhyavivardhini ॥ 33 ॥

lola lilavati suksma suksma’suksmagatirmatih ।
varenya varada veni saranya saracapini ॥ 34 ॥

ugrakali mahakali mahakalasamarcita ।
jnanada yogidhyeya ca govalli yogavardhini ॥ 35 ॥

pesala madhura maya visnumaya mahojjvala ।
varanasi tatha’vanti kanci kukkuraksetrasuh ॥ 36 ॥

ayodhya yogasutradya yadavesi yadupriya ।
yamahantri ca yamada yamini yogavartini ॥ 37 ॥

bhasmojjvala bhasmasayya bhasmakalisamarcita ।
candrika sulini silya prasini candravasini ॥ 38 ॥

padmahasta ca pina ca pasini pasamocani ।
sudhakalasahasta ca sudhamurtih sudhamayi ॥ 39 ॥

vyuhayudha vararoha varadhatri varottama ।
papasana mahamurta mohada madhurasvara ॥ 40 ॥

madhupa madhavi malya mallika kalika mrgi ।
mrgaksi mrgarajastha kesikinasaghatini ॥ 41 ॥

raktambaradhara ratrih sukesi suranayika ।
saurabhi surabhih suksma svayambhukusumarcita ॥ 42 ॥

amba jrmbha jatabhusa jutini jatini nati ।
marmanandada jyestha srestha kamestavarddhini ॥ 43 ॥

raudri rudrastana rudra satarudra ca sambhavi ।
sravistha sitikanthesi vimalanandavardhini ॥ 44 ॥

kapardini kalpalata mahapralayakarini ।
mahakalpantasamhrstha mahakalpaksayaṅkari ॥ 45 ॥

samvartagniprabha sevya sananda”nandavardhini ।
surasena ca maresi suraksi vivarotsuka ॥ 46 ॥

pranesvari pavitra ca pavani lokapavani ।
lokadhatri mahasukla sisiracalakanyaka ॥ 47 ॥

tamoghni dhvantasamhartri yasoda ca yasasvini ।
pradyotini ca dyumati dhimati lokacarcita ॥ 48 ॥

pranavesi paragatih paravarasuta sama ।
ḍakini sakini ruddha nila nagaṅgana nutih ॥ 49 ॥

kundadyutisca kurata kantida bhrantida bhrama ।
carvitacarvita gosthi gajananasamarcita ॥ 50 ॥

khagesvari khanila ca nagini khagavahini ।
candranana maharunḍa mahogra minakanyaka ॥ 51 ॥

manaprada maharupa mahamahesvaripriya ।
marudgana mahadvaktra mahoraga bhayanaka ॥ 52 ॥

mahaghona karesani marjari manmathojjvala ।
kartri hantri palayitri canḍamunḍanisudini ॥ 53 ॥

nirmala bhasvati bhima bhadrika bhimavikrama ।
gaṅga candravati divya gomati yamuna nadi ॥ 54 ॥

vipasa sarayustapi vitasta kuṅkumarcita ।
ganḍaki narmada gauri candrabhaga sarasvati ॥ 55 ॥

airavati ca kaveri satahrava ca satahrada ।
svetavahanasevya ca svetasya smitabhavini ॥ 56 ॥

kausambi kosada kosya kasmirakanakelini ।
komala ca videha ca puh puri purasudini ॥ 57 ॥

paururava palapali pivaraṅgi gurupriya ।
purarigrhini purna purnarupa rajasvala ॥ 58 ॥

sampurnacandravadana balacandrasamadyutih ।
revati preyasi reva citra citrambara camuh ॥ 59 ॥

navapuspasamudbhuta navapuspaikaharini ।
navapuspasubhamala navapuspakulanana ॥ 60 ॥

navapuspodbhavaprita navapuspasamasraya ।
navapuspalalatkesa navapuspalalanmukha ॥ 61 ॥

navapuspalalatkarna navapuspalalatkatih ।
navapuspalalannetra navapuspalalannasa ॥ 62 ॥

navapuspasamakara navapuspalaladbhuja ।
navapuspalalatkantha navapusparcitastani ॥ 63 ॥

navapuspalalanmadhya navapuspakulalaka ।
navapuspalalannabhih navapuspalalatbhaga ॥ 64 ॥

navapuspalalatpada navapuspakulaṅgani ।
navapuspagunotpitha navapuspopasobhita ॥ 65 ॥

navapuspapriyopeta pretamanḍalamadhyaga ।
pretasana pretagatih pretakunḍalabhusita ॥ 66 ॥

pretabahukara pretasayya sayanasayini ।
kulacara kulesani kulaka kulakaulini ॥ 67 ॥

smasanabhairavi kalabhairavi sivabhairavi ।
svayambhubhairavi visnubhairavi surabhairavi ॥ 68 ॥

kumarabhairavi balabhairavi rurubhairavi ।
sasaṅkabhairavi suryabhairavi vahnibhairavi ॥ 69 ॥

sobhadibhairavi mayabhairavi lokabhairavi ।
mahograbhairavi sadhvibhairavi mrtabhairavi ॥ 70 ॥

sammohabhairavi sabdabhairavi rasabhairavi ।
samastabhairavi devi bhairavi mantrabhairavi ॥ 71 ॥

sundaraṅgi manohantri mahasmasanasundari ।
suresasundari devasundari lokasundari ॥ 72 ॥

trailokyasundari brahmasundari visnusundari ।
girisasundari kamasundari gunasundari ॥ 73 ॥

anandasundari vaktrasundari candrasundari ।
adityasundari virasundari vahnisundari ॥ 74 ॥

padmaksasundari padmasundari puspasundari ।
gunadasundari devi sundari purasundari ॥ 75 ॥

mahesasundari devi mahatripurasundari ।
svayambhusundari devi svayambhupuspasundari ॥ 76 ॥

sukraikasundari liṅgasundari bhagasundari ।
visvesasundari vidyasundari kalasundari ॥ 77 ॥

sukresvari mahasukra sukratarpanatarpita ।
sukrodbhava sukrarasa sukrapujanatosita ॥ 78 ॥

sukratmika sukrakari sukrasneha ca sukrini ।
sukrasevya sukrasura sukralipta manonmana ॥ 79 ॥

sukrahara sadasukra sukrarupa ca sukraja ।
sukrasuh sukraramyaṅgi sukramsukavivardhini ॥ 80 ॥

sukrottama sukrapuja sukresi sukravallabha ।
jnanesvari bhagottuṅga bhagamalaviharini ॥ 81 ॥

bhagaliṅgaikarasika liṅgini bhagamalini ।
baindavesi bhagakara bhagaliṅgadisukrasuh ॥ 82 ॥

vatyali vanita vatyarupini meghamalini ।
gunasraya gunavati gunagauravasundari ॥ 83 ॥

puspatara mahapuspa pustih paramalaghavi ।
svayambhupuspasaṅkasa svayambhupuspapujita ॥ 84 ॥

svayambhukusumanyasa svayambhukusumarcita ।
svayambhupuspasarasi svayambhupuspapuspini ॥ 85 ॥

sukrapriya sukrarata sukramajjanatatpara ।
apanapranarupa ca vyanodanasvarupini ॥ 86 ॥

pranada madira moda madhumatta madoddhata ।
sarvasraya sarvaguna’vyastha sarvatomukhi ॥ 87 ॥

naripuspasamaprana naripuspasamutsuka ।
naripuspalata nari naripuspasrajarcita ॥ 88 ॥

saḍguna saḍgunatita sasinahsoḍasikala ।
caturbhuja dasabhuja astadasabhuja tatha ॥ 89 ॥

dvibhuja caika satkona trikonanilayasraya ।
srotasvati mahadevi maharaudri durantaka ॥ 90 ॥

dirghanasa sunasa ca dirghajihva ca maulini ।
sarvadhara sarvamayi sarasi saralasraya ॥ 91 ॥

sahasranayanaprana sahasraksasamarcita ।
sahasrasirsa subhata subhaksi daksaputrini ॥ 92 ॥

sastika sasticakrastha saḍvargaphaladayini ।
aditirditiratma sriradya caṅkabhacakrini ॥ 93 ॥

bharani bhagabimbaksi krttika ceksvasadita ।
inasri rohini cestih cesta mrgasirodhara ॥ 94 ॥

isvari vagbhavi candri paulomi munisevita ।
uma punarjaya jara cosmarundha punarvasuh ॥ 95 ॥

carustutya timisthanti jaḍini liptadehini ।
liḍhya slesmataraslista maghavarcitapaduki ॥ 96 ॥

maghamogha tathainaksi aisvaryapadadayini ।
aiṅkari candramukuta purvaphalgunikisvari ॥ 97 ॥

uttaraphalguhasta ca hastisevya sameksana ।
ojasvini tathotsaha citrini citrabhusana ॥ 98 ॥

ambhojanayana svatih visakha janani sikha ।
akaranilayadhara narasevya ca jyestada ॥ 99 ॥

mula purvasaḍhesi cottarasaḍhyavani tu sa ।
sravana dharmini dharmya dhanistha ca satabhisak ॥ 100 ॥

purvabhadrapadasthana’pyatura bhadrapadini ।
revatiramanastutya naksatresasamarcita ॥ 101 ॥

kandarpadarpini durga kurukullakapolini ।
ketakikusumasnigdha ketakikrtabhusana ॥ 102 ॥

kalika kalaratrisca kutumbajanatarpita ।
kanjapatraksini kalyaropini kalatosita ॥ 103 ॥

karpurapurnavadana kacabharanatanana ।
kalanathakalamaulih kala kalimalapaha ॥ 104 ॥

kadambini karigatih karicakrasamarcita ।
kanjesvari krparupa karunamrtavarsini ॥ 105 ॥

kharba khadyotarupa ca khetesi khaḍgadharini ।
khadyotacancala kesi khecari khecararcita ॥ 106 ॥

gadadhari mahagurvi guruputra gurupriya ।
gitavadyapriya gatha gajavaktraprasugatih ॥ 107 ॥

garisthaganapujya ca guḍhagulpha gajesvari ।
ganamanya ganesani ganapatyaphalaprada ॥ 108 ॥

gharmamsunayana gharmya ghora ghurghuranadini ।
ghatastani ghatakara ghusrnollasitastani ॥ 109 ॥

ghorarava ghoramukhi ghoradaityanibarhini ।
ghanacchaya ghanadyutih ghanavahanapujita ॥ 110 ॥

tavakotesarupa ca catura caturastani ।
caturananapujya ca caturbhujasamarcita ॥ 111 ॥

carmambara caragatih caturvedamayi cala ।
catuhsamudrasayana caturdasasurarcita ॥ 112 ॥

cakoranayana campa campabakulakuntala ।
cyutacirambara carumurtiscampakamalini ॥ 113 ॥

chaya chadmakari chilli chotika chinnamastaka ।
chinnasirsa chinnanasa chinnavastravaruthini ॥ 114 ॥

chandipatra channachalka chatramantranugrahini ।
chadmini chadmanirata chadmasadmanivasini ॥ 115 ॥

chayasutahara havya chalarupa samujjvala ।
jaya ca vijaya jeya jayamanḍalamanḍita ॥ 116 ॥

jayanathapriya japya jayada jayavardhini ।
jvalamukhi mahajvala jagattranaparayana ॥ 117 ॥

jagaddhatri jagaddharttri jagatamupakarini ।
jalandhari jayanti ca jambharativaraprada ॥ 118 ॥

jhilli jhaṅkaramukhara jhari jhaṅkarita tatha ।
nanarupa mahanami nahasta nivalocana ॥ 119 ॥

taṅkarakarini tika tika taṅkayudhapriya ।
thukuraṅgi thalasraya thakaratrayabhusana ॥ 120 ॥

ḍamari ḍamarupranta ḍamaruprahitonmukhi ।
ḍhili ḍhakarava cata ḍhabhusa bhusitanana ॥ 121 ॥

nanta navarnasamyukta neya’neyavinasini ।
tula tryaksa trinayana trinetravaradayini ॥ 122 ॥

tara taravaya tulya taravarnasamanvita ।
ugratara mahatara totula’tulavikrama ॥ 123 ॥

tripura tripuresani tripurantakarohini ।
tantraikanilaya tryasra tusaramsukaladhara ॥ 124 ॥

tapah prabhavada trsna tapasa tapaharini ।
tusaraparipurnasya tuhinadrisuta tu sa ॥ 125 ॥

talayudha tarksyavega trikuta tripuresvari ।
thakarakanthanilaya thalli thalli thavarnaja ॥ 126 ॥

dayatmika dinarava duhkhadaridrayanasini ।
devesi devajanani dasavidya dayasraya ॥ 127 ॥

dyunadi daityasamhartri daurbhagyapadanasini ।
daksina kalika daksa daksayajnavinasini ॥ 128 ॥

danava danavendrani danta dambhavivarjita ।
dadhicivarada dustadaityadarpapaharini ॥ 129 ॥

dirghanetra dirghakaca dustarapadasamsthita ।
dharmadhvaja dharmamayi dharmarajavaraprada ॥ 130 ॥

dhanesvari dhanistutya dhanadhyaksa dhanatmika ।
dhirdhvanirdhavalakara dhavalambhojadharini ॥ 131 ॥

dhirasurdharini dhatri puh puni ca punistu sa ।
navina nutana navya nalinayatalocana ॥ 132 ॥

naranarayanastutya nagaharavibhusana ।
navendusannibha namna nagakesaramalini ॥ 133 ॥

nrvandya nagaresani nayika nayakesvari ।
niraksara niralamba nirlobha nirayonija ॥ 134 ॥

nandaja’naṅgadarpaḍhya nikanda naramunḍini ।
ninda”nindaphala nistha nandakarmaparayana ॥ 135 ॥

naranarigunaprita naramalavibhusana ।
puspayudha puspamala puspabana priyamvada ॥ 136 ॥

puspabanapriyaṅkari puspadhamavibhusita ।
punyada purnima puta punyakotiphalaprada ॥ 137 ॥

puranagamamantraḍhya puranapurusakrtih ।
puranagocara purva parabrahmasvarupini ॥ 138 ॥

parapararahasyaṅga prahladaparamesvari ।
phalguni phalgunaprita phanirajasamarcita ॥ 139 ॥

phanaprada phanesi ca phanakara phalottama ।
phanihara phanigatih phanikanci phalasana ॥ 140 ॥

balada balyarupa ca balaraksaramantrita ।
brahmajnanamayi brahmavancha brahmapadaprada ॥ 141 ॥

brahmani brhatirvriḍa brahmavartapravartani ।
brahmarupa paravrajya brahmamunḍaikamalini ॥ 142 ॥

bindubhusa bindumata bimbosthi bagulamukhi ।
brahmastravidya brahmani brahma’cyutanamaskrta ॥ 143 ॥

bhadrakali sadabhadri bhimesi bhuvanesvari ।
bhairavakarakallola bhairavi bhairavarcita ॥ 144 ॥

bhanavi bhasudambhoja bhasudasyabhayartiha ।
bhiḍa bhagirathi bhadra subhadra bhadravardhini ॥ 145 ॥

mahamaya mahasanta mataṅgi minatarpita ।
modakaharasantusta malini manavardhini ॥ 146 ॥

manojna saskulikarna mayini madhuraksara ।
mayabijavati mani maribhayanisudini ॥ 147 ॥

madhavi mandaga madhvi madirarunalocana ।
mahotsaha ganopeta mananiya maharsibhih ॥ 148 ॥

mattamataṅga gomatta manmatharivaraprada ।
mayuraketujanani mantrarajavibhusita ॥ 149 ॥

yaksini yogini yogya yajniki yogavallabha ।
yasovati yasodhatri yaksabhutadayapara ॥ 150 ॥

yamasvasa yamajni ca yajamanavaraprada ।
ratri ratrincarajni ca raksasi rasika rasa ॥ 151 ॥

rajovati ratih santi rajamataṅgini para ।
rajarajesvari rajni rasasvadavicaksana ॥ 152 ॥

lalana nutanakara laksminathasamarcita ।
laksmisca siddhalaksmisca mahalaksmi laladrasa ॥ 153 ॥

lavaṅgakusumaprita lavaṅgaphalatosita ।
laksaruna lalatya ca laṅguli varadayini ॥ 154 ॥

vatatmajapriya virya varada vanaresvari ।
vijnanakarini venya varada varadesvari ॥ 155 ॥

vidyavati vaidyamata vidyaharavibhusana ।
visnuvaksasthalastha ca vamadevaṅgavasini ॥ 156 ॥

vamacarapriya valli vivasvatsomadayini ।
sarada saradambhojavarini suladharini ॥ 157 ॥

sasaṅkamukuta saspa sesasayinamaskrta ।
syama syamambara syamamukhi sripatisevita ॥ 158 ॥

soḍasi saḍrasa saḍja saḍananapriyaṅkari ।
saḍaṅghrikujita sastih soḍasambarapujita ॥ 159 ॥

soḍasarabjanilaya soḍasi soḍasaksari ।
saumbijamanḍita sarva sarvaga sarvarupini ॥ 160 ॥

samastanarakatrata samastaduritapaha ।
sampatkari mahasampat sarvada sarvatomukhi ॥ 161 ॥

suksmakari sati sita samastabhuvanasraya ।
sarvasamskarasampattih sarvasamskaravasana ॥ 162 ॥

haripriya haristutya harivaha harisvari ।
halapriya halimukhi hatakesi hrdesvari ॥ 163 ॥

hrimbijavarnamukuta hrim harapriyakarini ।
ksama ksanta ca ksoni ca ksatriyi mantrarupini ॥ 164 ॥

pancatmika pancavarna pancatigmasubhedini ।
muktida munivrndesi sanḍilyavaradayini ॥ 165 ॥

Om hrim aim hrim ca pancarnadevata srisarasvati ।
Om saum hrim srim saradbijasirsa nilasarasvati ॥ 166 ॥

Om hrim klim sah namo hrim hrim svaha bija ca sarada ॥ 167 ॥

॥ phalasrutih ॥

saradanamasahasramantram sribhairavoditam ।
guhyam mantratmakam punyam sarvasvam tridivaukasam ॥ 1 ॥

yah pathetpathayedvapi sa‍rnuyacchravayedapi ।
diva ratrau ca sandhyayam prabhate ca sada puman ॥ 2 ॥

gogajasvarathaih purnam geham tasya bhavisyati ।
dasi dasajanaih purnam putrapautrasamakulam ॥ 3 ॥

sreyaskaram sada devi sadhakanam yasaskaram ।
pathennamasahasram tu nisithe sadhakottamah ॥ 4 ॥

sarvarogaprasamanam sarvaduhkhanivaranam ।
paparogadidustanam sanjivaniphalapradam ॥ 5 ॥

yah pathedbhaktiyuktastu muktakeso digambarah ।
sarvagame sah pujyah syatsavisnuh samahesvarah ॥ 6 ॥

brhaspatisamo vaci nitya saṅkarasannibhah ।
gatya pavanasaṅkaso matya sukrasamo’pi ca ।
tejasa divyasaṅkaso rupena makaradhvajah ॥ 7 ॥

jnanena ca suko devi cayusa bhrgunandanah ।
saksat sa paramesani prabhutvena suradhipah ॥ 8 ॥

vidyadhisanaya kirtya ramo ramo balena ca ।
sa dirghayuh sukhi putri vijayi vibhavi vibhuh ॥ 9 ॥

nanyacinta prakartavya nanyacinta kadacana ॥ 10 ॥

vatastambham jalastambham caurastambham mahesvari ।
vahnisaityam karotyeva pathanam casya sundari ॥ 11 ॥

stambhayedapi brahmanam mohayadapi saṅkaram ।
vasyayedapi rajanam samayeddhavyavahanam ॥ 12 ॥

akarsayeddevakanyam uccatayati vairinam ।
marayedapakirtim ca samvasyecca caturbhujam ॥ 13 ॥

kim kim na sadhayedevam mantranamasahasrakam ।
saratkale nisithe ca bhaume saktisamanvitah ॥ 14 ॥

pathennamasahasram ca sadhakah kim na sadhayet ।
astamyamasvamase tu madhyahne murtisannidhau ॥ 15 ॥

pathennamasahasram tu muktakeso digambarah ।
sudarsano bhavedasu sadhakahparvatatmaje ॥ 16 ॥

astamyam sarvaratram tu kuṅkumena ca candanaih ।
raktacandanayuktena kasturya capi pavakaih ॥ 17 ॥

mrganabhirmanahsilakalkayuktenavarina ।
likhedbhurje japenmantram sadhako bhaktipurvakam ॥ 18 ॥

dharayenmurdhni va bahau yosidvamakare sive ।
rane ripunvijityasu mataṅganiva kesari ॥ 19 ॥

svagrham ksanamayati kalyani sadhakottamah ।
vandhya vamabhuje dhrtva caturthe’hani parvati ॥ 20 ॥

amayam ravivare yah pathetpretalaye tatha ।
trivaram sadhako devi bhavet sa tu kavisvarah ॥ 21 ॥

saṅkrantau grahane vapi pathenmantram naditate ।
sa bhavetsarvasastrajno vedavedaṅgatattvavit ॥ 22 ॥

saradaya idam namnam sahasram mantragarbhakam ।
gopyam guhyam sada gopyam sarvadharmaikasadhanam ॥ 23 ॥

mantrakotimayam divyam tejorupam paratparam ।
astamyam ca navamyam ca caturdasyam dine dine ॥ 24 ॥

saṅkrante maṅgalau ratryam yo’rcayeccharadam sudhih ।
trayastrimsatsukotinam devanam tu mahesvari ॥ 25 ॥

isvari sarada tasya mateva hitakarini ।
yo japetpathate namnam sahasram manasa sive ॥ 26 ॥

sa bhaveccharadaputrah saksadbhairavasannibhah ।
idam namnam sahasram tu kathitam hitakamyaya ॥ 27 ॥

asya prabhavamatulam janmajanmantaresvapi ।
na sakyate maya”khyatum kotiso vadanairapi ॥ 28 ॥

adatavyamidam devi dustanamatibhasinam ।
akulinaya dustaya diksahinaya sundari ॥ 29 ॥

avaktavyamasrotavyamidam namasahasrakam ।
abhaktebhyo’pi putrebhyo na datavyam kadacana ॥ 30 ॥

santaya gurubhaktaya kulinaya mahesvari ।
svasisyaya pradatavyam ityajna paramesvari ॥ 31 ॥

idam rahasyam paramam devi bhaktya mayoditam ।
gopyam rahasyam ca goptavyam gopaniyam svayonivat ॥ 32 ॥

॥ iti srirudrayamalatantre parvatiparamesvarasamvade
srisaradasahasranamastavarajah sampurnah ॥

Also Read 1000 Names of Shri Sharada:

1000 Names of Shakini SadaShiva Stavana Mangala | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharada | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top