Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Shivarahasya 2 Lyrics in English

Shiva Sahasranama Stotram from Shivarahasya 2 in English:

॥ srisivasahasranamastotram sivarahasye navamamse adhyaya 2 ॥

sriganesaya namah ॥

॥ atha navamamse dvitiyo’dhyayah ॥

skanda uvaca –
sesasesamukhodgitam namasaravalimimam ।
hatakesorukatakabhutenakahina(ndra)kena tu ॥ 1 ॥

sahasranama yatproktam tatte vaksyamyaham srnu ।
dhanyam manyam mahamanyupritidayakamuttamam ॥ 2 ॥

nanyesu dapaniyam te na deyam vedamidrsam ।
pancasya hrdayasasyamanusasyami te hrdi ॥ 3 ॥

rsirasyadiseso vai devo devomahesvarah ।
sarvatra viniyogo’sya karmasvapi sada dvija ।
dhyanam tasyanuvaksyami tvamekagramanah srnu ॥ 4 ॥

skandah uvaca –
dhyayedindukaladharam giridhanu somagniphalojjvalam
vaikunthoruvipathabanasukaram devam rathe’dhisthitam ।
vedasvam vidhisarathim girijaya citte’nusandadhmahe
nanakarakalavilasajagadandadisampurtaye ॥

evam dhyatva mahadevam namna sahasramuttamam ।
prajapenniyato mantri bhasmarudraksabhusanah ॥ 1 ॥

lingamabhyarcayanvapi bilvakomalapallavaih ।
pankajairutpalairvapi prasadaya mahesituh ॥ 2 ॥

astamyam va caturdasyam parvasvapi visesatah ।
yam yam kamam sadacitte bhavayettam tamapnuyat ॥ 3 ॥

atha sahasranama stotram ।

Om gangadharo’ndhakaripuh pinaki pramathadhipan ।
bhava isana ataryo’nekadhanyo mahesvarah ॥ 1 ॥

mahadevah pasupatih sthanuh sarvajna isvarah ।
visvadhikah sivah santo visvatma gaganantarah ॥ 2 ॥

paravaro’mbikanathah saradindukaladharah ।
ganesatato deveso bhavavaidyah pitamahah ॥ 3 ॥

taranastarakastamro prapancarahito harah ।
vinayakastutapadah ksmaratho nandivahanah ॥ 4 ॥

gajantako dhanurdhari viraghosah stutipriyah ।
prajasaho ranoccandatandavo manmathantakah ॥ 5 ॥

sipivistah sasvatatma meghavaho durasadah ।
anandapurna varsatma rudrah samharakarakah ॥ 6 ॥

bhaganetrapramathano nityajeta’parajitah ।
mahakarunikah svabhruh prasannasyo makhantakah ॥ 7 ॥

ghanabhakantho garabhuk babluso viryavardhanah ।
prakatastavano mani manasvi jnanadayakah ॥ 8 ॥

kandarpasarpadarpaghno visadi nilalohitah ।
kalantako yugavartah sankrandanasunandanah ॥ 9 ॥

dinaposah pasahanta santatma krodhavardhanah ।
kandarpo visalajjandro lingadhyakso gajantakah ॥ 10 ॥

vaikundapujyo visvatma trinetro vrsabhadhvajah ।
jahnujapatirisanah smasananilayo yuva ॥ 11 ॥

parvatijaniruhyadhyo nadyavidyaparayanah ।
samavedapriyo vaidyo vidyadhipatirisvarah ॥ 12 ॥

kumarajanako maramarako virasattamah ।
lambalasvatarodgarisuphanotkrstakundalah ॥ 13 ॥

anandavanavaso’tha avimuktamahesvarah ।
ankaranilayo dhanvi kadareso’mitaprabhah ॥ 14 ॥

narmadalinganilayo nispapajanavatsalah ।
mahakailasalingatma virabhadraprasadakrt ॥ 15 ॥

kalagnirudro’nantatma bhasmango gopatipriyah ।
vedasvah kanjajajaninetrapujitapadukah ॥ 16 ॥

jalanadharavadhodyuktadivyacakrapradayakah ।
vamano vikato mundastuhundakrtasamstutih ॥ 17 ॥

phanisvaramahaharo rudraksakrtakankanah ।
vinapanirganarato dhakkavadyapriyo vasi ॥ 18 ॥

visalavaksah sailendrajamata’marasattamah ।
hrttamonasako buddho jagatkandardano bali ॥ 19 ॥

palasapuspapujyanghrih palasanavarapradah ।
sagarantargato ghorah sadyojato’mbikasakhah ॥ 20 ॥

vamadevah samagitah somah somakaladharah ।
nihsima mahimodaro du(da)ritakhilapatakah ॥ 21 ॥

tapanantargato dhata dhenuputravarapradah ।
banahastaprado neta namucerviryavardhanah ॥ 22 ॥

nagajinango nageso nagesavarabhusanah ।
agesasayi bhuteso ganakolahalapriyah ॥ 23 ॥

prasannasyo’nekabahuh suladhrk kalatapanah
kolapramathanah kurmamahakharpatadharakah ॥ 24 ॥

marasihmajinadharo mahalangaladhrgbali ।
kakudunmathano heturahetuh sarvakaranah ॥ 25 ॥

krsanuretah sotphullaphalanetro’marariha ।
mrgabaladharo dhanvi sakrabahuvibhanjakah ॥ 26 ॥

daksayajnapramathanah pramathadhipatih sivah ।
satavarto yugavarto meghavarto durasadah ॥ 27 ॥

manojavo jatajano vedadharah sanatanah ।
pandaragoh(ngo)go’jinangah karmandijanavatsalah ॥ 28 ॥

caturhotro virahota satarudriyamadhyagah ।
bhimo rudra udavarto visamakso’runesvarah ॥ 29 ॥

yaksarajanuto natho nitisastrapravartakah ।
kapalapanirbhagavanvaiyaghratvagalankrtah ॥ 30 ॥

moksasaro’dhvaradhyaksa dhvajajivo marutsakhah ।
arunoyastvagadhyakso kamanarahitastaruh ॥ 31 ॥

bilvapujyo bilvaniso haridasvo’parajitah ।
brhadrathantarastutyo vamadevyastavapriyah ॥ 32 ॥

aghoratara rocisnurgambhiro manyurisvarah ।
kalipravartako yogi sankhyamayavisaradah ॥ 33 ॥

vidharako dhairyadhuryah somadhamantarasthitah ।
sipivisto gahvaresto jyestho devah kanisthakah ॥ 34 ॥

pinakahasto’varajo varsaharisvarah ।
kavaci ca nisangi ca rathaghoso’mitaprabhah ॥ 35 ॥

kalanjaro dandasuko vidarbheso ganatigah ।
gabhastiso munisrestho maharsih samsitavratah ॥ 36 ॥

karnikaravanavasi karavirasumapriyah ।
nilotpalamahasragvi karahatapuresvarah ॥ 37 ॥

satarcanah paranando brahmanarcyopavitavan ।
bali balapriya dharmo hiranyapatirappatih ॥ 38 ॥

yamapramathanosnisi cakrahastah purantakah ।
vasuseno’nganadehah kaulacarapravartakah ॥ 39 ॥

tantradhyakso mantramayo gayatrimadhyakah sucih ।
vedatma yajnasamprito garisthah paradah kali ॥ 40 ॥

rgyajuhsamarupatma sarvatma kraturisvarah ।
hiranyagarbhajanako hiranyaksavarapradah ॥ 41 ॥

damitasesapasando dandahasto durasadah ।
durvarcanapriyakaro rantidevo’maresvarah ॥ 42 ॥

amrtatma mahadevo harah samharakarakah ।
triguno vikhana vagmi tvanmamsarudhiramsakah ॥ 43 ॥

vatsapriyo’tha sanustho visnu raktapriyo guruh ।
kiratavesah sonatma ratnagarbho’runeksanah ॥ 44 ॥

surasavabalipritastatpurso’gandhadehavan ।
vyomakesah kosahinah kalpanarahito’ksami ॥ 45 ॥

sahamanasca vivyadhi sphatikopalanirmalah ।
mrtyunjayo duradhyakso bhaktiprito bhayapahah ॥ 46 ॥

gandharvaganasuprito visnugarbho’mitadyutih ।
brahmastutah suryanetro vitihotro’rjunantakah ॥ 47 ॥

garvapaharako vagmi kumbhasambhavapujitah ।
malayo vindhyanilaya mahendro merunayakah ॥ 48 ॥

parvatinayako’jayyo jangamajangamasrayah ।
kuruvindo’runo dhanvi asthibhuso nisakarah ॥ 49 ॥

samudramathanodbhutakalakutavisadanah ।
surasurendravarado dayamurtih sahasrapat ॥ 50 ॥

karano viranah putri jantugarbho garadanah ।
srisailamulanilayah srimadabhrasabhapatih ॥ 51 ॥

daksinamurtiranagho jalandharanipatanah ।
daksino yajamanatma diksito daityanasanah ॥ 52 ॥

kalmasapadapujyanghriratido turagapriyah ।
umadhavo dinadayo data danto dayaparah ॥ 53 ॥

srimaddaksinakailasanivaso janavatsalah ।
darbharoma balonneta tamaso’nnavivardhanah ॥ 54 ॥

namaskarapriyo natha anandatma sanatanah ।
tamalanilasugalah kutarkavinivarakah ॥ 55 ॥

kamarupah prasantatma karananam ca karanah ।
trnapanih kantiparo manipanih kulacalah ॥ 56 ॥

kasturitilakakrantaphalo bhasmatripundravan ।
varanangalankrtango mahapapanivaranah ॥ 57 ॥

prakasarupo guhyatma balarupo bilesayah ।
bhiksupriyo bhaksyabhokta bharadvajapriyo vasi ॥ 58 ॥

karmanyastarakobhuta karano yanaharsadah ।
vrsagami dharmagopta kami kamanga nasanah ॥ 59 ॥

karunyo vajarupatma nirdharmo gramanih prabhuh
aranyah pasuharsasca sauniko meghavahanah ॥ 60 ॥

kumaragururanando vamano vagbhavo yuva ।
svardhunidhanyamaulisca tarurajo mahamanah ॥ 61 ॥

kanasanastamraghano mayaprito’jaramarah ।
kaunaparih phalanetro varnasramaparayanah ॥ 62 ॥

puranabrndasamprita itihasavisaradah ।
samartho namitasesadevo dyotakarah phani ॥ 63 ॥

karsako langalesasca merudhanva prajapatih ।
ugrah pasupatirgopta pavamano vibhavasuh ॥ 64 ॥

udavasurvitaraga urviso viravardhanah ।
jvalamalo’jitangasca vaidyudagnipravartakah ॥ 65 ॥

kamaniyakrtih pata asadho(dhah)sandhavarjitah ।
pulindarupah punyatma punyapapaphalapradah ॥ 66 ॥

garhapatyo daksinagnih sabhyo vasathabhrtkavih ।
druma ahavaniyasca taskaro’tha mayaskarah ॥ 67 ॥

sankaro varido’varyo vatacakrapravartakah ।
kulisayudhahastasca vikrto jatilah sikhi ॥ 68 ॥

saurastravasi devedyah sahyajatirasamsthitah ।
mahakayo vitabhayo ganagito visaradah ॥ 69 ॥

tapasvi tapasacaryo drumahastojjvalatprabhuh ।
kindamo mankanah prito jatukarnistutipriyah ॥ 70 ॥

veno vainyo visakhasca’kampanah somadharakah ।
upayado daritango nanagamavisaradah ॥ 71 ॥

kavyalapaikakusalo mimamsavallabho dhruvah ।
talamulanikentasca bilvamulaprapujitah ॥ 72 ॥

vedango gamano’gamyo gavyah pratah phaladanah ।
gangatirasthito lingi alingo rupasamsrayah ॥ 73 ॥

srantiha punyanilayah palalaso’rkapujitah ।
mahendravisnujanako brahmatatastuto’vyayah ॥ 74 ॥

kardameso matangeso visveso gandhadharakah ।
visalo vimalo jisnurjayasilo jayapradah ॥ 75 ॥

daridryamathano mantri sambhuh sasikaladharah ।
simsumarah saunakejyah svanapah svetajivadah ॥ 76 ॥

munibalapriyo’gotro milindo mantrasamsthitah ।
kasisah kamitangasca vallakivadanapriyah ॥ 77 ॥

hallisalasyanipunah sallilo vallaripriyah ।
mahaparadasamviryo vahninetro jatadharah ॥ 78 ॥

alapo’nekarupatma purusah prakrteh parah ।
sthanurvenuvanaprito ranajitpakasasanah ॥ 79 ॥

nagno nirakrto dhumro vaidyuto visvanayakah ।
visvadhikah santaravah sasvatah sumukho mahan ॥ 80 ॥

anoranuh svabhragatah [tohya] avateso natesvarah ।
citradhama citramanurvicitrakrtirisvarah ॥ 81 ॥

indro’jo’murtirupatma[hya]amurto vahnidharakah ।
apasmaraharo gupto yogidhyeyo’khiladanah ॥ 82 ॥

naksatrarupah ksatratma ksutrsnasramavarjitah ।
asango bhutahrdayo valakhilyo maricipah ॥ 83 ॥

pancapretasanasino yoginikanasevitah ।
nanabhasanucato [nuvacano] nanadesasamasrayah ॥ 84 ॥

vrndarakaganastutyah purandaranatipriyah ।
praghaso vighasasi ca [capya] atradhipatirannadah ॥ 85 ॥

pannagabharano yogi gururlaukikanayakah ।
virajo visvatodharmi babhluso bahukapriyah ॥ 86 ॥

pradhananipuno mitro hyurdhvareta mahatapah ।
kurujadagalavasi ca nityatrpto niranjanah ॥ 87 ॥

hiranyagarbho bhutadisvarat samradviradvaduh ।
patahadhvanisamprito natamuktipradayakah ॥ 88 ॥

phalapradah phalanetrah phanisvaramahangadhrk ।
vastupo vasavo vatya varmabhidvasanojjvalah ॥ 89 ॥

midhustamah sivatamo vasuh sivataro bali ।
nidhaneso nidhanesah purajidrastravardhanah ॥ 90 ॥

ayutayuh satayusca pramitayuh satadhvarah ।
sahasrasrngo vrsabha urugayorumidhukah ॥ 91 ॥

ganta gamayita gata garutman gitavardhanah ।
ragaraginikapratistalapanirgadapahah ॥ 92 ॥

devesah khandaparasuh pracandataravikramah ।
urukramo mahabahurhetidhrkpavakadanah ॥ 93 ॥

ganikanatyanirato vimarso vavadukakah ।
kalipramathano dhiro dhirodatto mahahanuh ॥ 94 ॥

ksayadviromunci(manju)kesa kalmalikah (ki) surottamah ।
vajrango vayujanako hyastamurtih krpakarah ॥ 95 ॥

prahutah paramodarah pancaksaraparayanah ।
karkandhuh kamadahano malinakso jadajadah ॥ 96 ॥

kuberapujitapado mahataksakakankanah ।
sankhano madhuraravo mrdah saspinjaro’jarah ॥ 97 ॥

margo margaprado mukto vijitarih paro’varah ।
pranavartho vedamayo vedantambuja bhaskarah ॥ 98 ॥

sarvavidyadhipah saumyo yajnesah ksetranayakah ।
papanasakaro divyo gobhilo goparo ganah ॥ 99 ॥

ganesapujitapado lalitambamanoharah ।
kaksavaso mahoksanko nistamastomavarjih ॥ 100 ॥

nihsimamahimodarah prabhamurtih prasanna(dr)k ।
stobha prito bharabhuto bhubharaharanah sthirah ॥ 101 ॥

ksaraksarodharo dharta sagarantargato vasi ।
ramyo rasyo rajasyo’tha pravahyo vaidyuto’nalah ॥ 102 ॥

sikatyo vadya urvaryo medhya idhriya vakpatuh ।
prapancamayarahitah kirtido viryavardhanah ॥ 103 ॥

kalacakrantarahito nityanityo’tha cetanah ।
garvonnato bhatakaro mrgayurbhavaha bhavah ॥ 104 ॥

sangah satangah sitango nagango bhasmabhusanah ।
triyambako’mbikabharta nandikesah prasadakrt ॥ 105 ॥

candisavarado divyo mayavidyavisaradah ।
mrgankasekharo bhavyo gauripujyo dayamayah ॥ 106 ॥

pramathano’vikathano gargo vinapriyah patuh ।
varni vanastho yatirat gudhagarbho virocanah ॥ 107 ॥

sabaro barbaro dhaumyo viradrupah sthitipradah ।
mahakaruniko bhrantinasakah sokaha prabhuh ॥ 108 ॥

asokapuspapujyanghrirmanibhadro dhanesvarah ।
amrtesodrutagati stagaro’rjunamadhyagah ॥ 109 ॥

damo virodhahrtkanto nitijno visnupujitah ।
sumapriyo vatamayo variyankarmatho yamah ॥ 110 ॥

digambaro(rah) samamayo dhumapah sukragarbhakah ।
attahaso’talpasaya asino dhavamanakah ॥ 111 ॥

turasanmeghamadhyastho vipasatirasamsthitah ।
kulonnatah kulinasca vyavaharapravartakah ॥ 112 ॥

ketumalo haridrango dravi(vi) puspamayo bhrguh ।
visosakorviniratastvagjato rudhika(ra)priyah ॥ 113 ॥

akaitaka(va)hrdavasah ksapanathakaladharah ।
naktancarodivacari divyadeho vinasakah ॥ 114 ॥

kadambavanamadhyastho haridrangormimadhyagah ।
yamunajalamadhyastho jalako’jamakho vasuh ॥ 115 ॥

vasuprada viravaryah sulahastah pratapavan ।
khadgahasto mandalatma mrtyurmrtyujidisvarah ॥ 116 ॥

lankavaso meghamali gandhamadanasamsthitah ।
bhairavo bharano bharta bhratrvyo namarupagah ॥ 117 ॥

avyakrtatma bhutatma pancabhutantaro’smayah ।
ahananyah sabdamaya kaladharah kaladharah ॥ 118 ॥

bhrgutungasciravasi(sah) kaivarto’nayako’rdhakah ।
karenupo gandhamadascampeyakusumapriyah ॥ 119 ॥

bhadradascarmavasano vairajastotrakarakah ।
sumapritah samagiti urjo varcah kulesvarah ॥ 120 ॥

kakudman pitavasano vadhyeso naradah pita ।
kravyadano nitimayo dharmacakrapravartakah ॥ 121 ॥

saspyah phenyo vinirneta kankano’nasiko’calah ।
enankah salabhakara h saluro gramasamsthitah ॥ 122 ॥

mahavisesakathano varitirasthito’calah ।
krpitayonih santatma gunavan jnanavanchucih ॥ 123 ॥

sarvapapaharo’lingo bhagamalo’prataranah ।
anandadhana atarya irinyo’thaprapathyakah ॥ 124 ॥

gangatirasthito devo hyavimuktasamasrayah ।
mahasmasananilayo’valayo valipujitah ॥ 125 ॥

karandhamo vratyavaryo manavo jivako’sathah ।
karmadevamayo brahma rtam satyam mahesvarah ॥ 126 ॥

sumangalah sukhamayo jnananando’mitasanah ।
manomayah pranamayo vijnanatma prasadanah ॥ 127 ॥

anandamayakosatma dharmasimatha bhumakah ।
sadasivo visistatma vasistharcitapadukah ॥ 128 ॥

nilagrivah sainyapalo disanatho natipriyah ।
kesavonmathano mauni madhusudanasudanah ॥ 129 ॥

udumbarakaro dimbho bambharah pinchilatalah ।
mulastalakaro varnyo’parnadah pranamasa(sa)kah ॥ 130 ॥

aparnapatirisasyo’sampurnah purnarupavan ।
dipamalo jangaliko vaitundastundakah priyah ॥ 131 ॥

ulukah kalavinko’tha sukanadaprasadakrt ।
jaigisavyatapahprito ravanendrabalardanah ॥ 132 ॥

markandeyamahamrtyunasako jnanadharakah ।
aharganakriyatitah sarpaprito’nilasanah ॥ 133 ॥

vegadharo dhairyadhano dhanadhanyapradayakah ।
nadyo vaidyo vadyarato gadyapadyastuto dyukah ॥ 134 ॥

bheribhankaranirato mrgacarmavidhayakah ।
punyakirtih punyalabhyo mohanastro(stra)visaradah ॥ 135 ॥

kailalasikharavasah parijatavanasrayah ।
ila(da)diravasamprito mahendrastutiharsitah ॥ 136 ॥

yupavato bhara vahah komalango janasrayah ।
visvamitrapriyo balah pakayajnaratah sukhi ॥ 137 ॥

vamacarapriyonneta saktihasto durasadah ।
sarvakarah sasvatatma vanmanodurago harah ॥ 138 ॥

skanda uvaca –
ityetannamasahasram sesasesamukhodgatam ।
sambhordivyam munisrestha sravanatpapanasanam ॥ 139 ॥

sarvankamanavapnoti sivarcanaparayanah ।
tvamebhirmunimukhyaisca srnvanbhaktimavapnuyah ॥ 140 ॥

kumari patimapnoti nirdhano dhanavanbhavet ।
jayarthi jayamapnoti ksayadviraprasadatah ॥ 141 ॥

skanda uvaca –
iti tava gaditam me namasahasrametat
haravaracaranabjaradhane sadhanam te ।
(muniganavarabanadyai)
munijanaganavaryairdharyametatsuradyaih
paramapadamavaptuh (ptum) sankarajnavasenah ॥ 142 ॥

॥ iti srisivarahasye navamamse sahasranamakathanam nama dvitiyo’dhyayah ॥

Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com and DPD

Also Read:

1000 Names of Sri Shiva | Sahasranama 2 from Shivarahasya Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Shivarahasya 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top