Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Shivarahasya 2 Lyrics in Hindi

Shiva Sahasranama Stotram from Shivarahasya 2 in Hindi:

॥ श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २ ॥

श्रीगणेशाय नमः ॥

॥ अथ नवमांशे द्वितीयोऽध्यायः ॥

स्कन्द उवाच –
शेषाशेषमुखोद्गीतां नामसारावलीमिमाम् ।
हाटकेशोरुकटकभूतेनकहीन(न्द्र)केण तु ॥ १ ॥

सहस्रनाम यत्प्रोक्तं तत्ते वक्ष्याम्यहं श‍ृणु ।
धन्यं मान्यं महामन्युप्रीतिदायकमुत्तमम् ॥ २ ॥

नान्येषु दापनीयं ते न देयं वेदमीदृशम् ।
पञ्चास्य हृदयाशास्यमनुशास्यामि ते हृदि ॥ ३ ॥

ऋषिरस्यादिशेषो वै देवो देवोमहेश्वरः ।
सर्वत्र विनियोगोऽस्य कर्मस्वपि सदा द्विज ।
ध्यानं तस्यानुवक्ष्यामि त्वमेकाग्रमनाः श‍ृणु ॥ ४ ॥

स्कन्दः उवाच –
ध्यायेदिन्दुकलाधरं गिरिधनु सोमाग्निफालोज्ज्वलं
वैकुण्ठोरुविपाठबाणसुकरं देवं रथेऽधिष्ठितम् ।
वेदाश्वं विधिसारथिं गिरिजया चित्तेऽनुसन्दध्महे
नानाकारकलाविलासजगदान्ददिसम्पूर्तये ॥

एवं ध्यात्वा महादेवं नाम्ना साहस्रमुत्तमम् ।
प्रजपेन्नियतो मन्त्री भस्मरुद्राक्षभूषणः ॥ १ ॥

लिङ्गमभ्यर्चयन्वापि बिल्वकोमलपल्लवैः ।
पङ्कजैरुत्पलैर्वापि प्रसादाय महेशितुः ॥ २ ॥

अष्टम्यां वा चतुर्दश्यां पर्वस्वपि विशेषतः ।
यं यं कामं सदाचित्ते भावयेत्तं तमाप्नुयात् ॥ ३ ॥

अथ सहस्रनाम स्तोत्रम् ।

ॐ गङ्गाधरोऽन्धकरिपुः पिनाकी प्रमथाधिपन् ।
भव ईशान आतार्योऽनेकधन्यो महेश्वरः ॥ १ ॥

महादेवः पशुपतिः स्थाणुः सर्वज्ञ ईश्वरः ।
विश्वाधिकः शिवः शान्तो विश्वात्मा गगनान्तरः ॥ २ ॥

परावरोऽम्बिकानाथः शरदिन्दुकलाधरः ।
गणेशतातो देवेशो भववैद्यः पितामहः ॥ ३ ॥

तरणस्तारकस्ताम्रो प्रपञ्चरहितो हरः ।
विनायकस्तुतपदः क्ष्मारथो नन्दिवाहनः ॥ ४ ॥

गजान्तको धनुर्धारी वीरघोषः स्तुतिप्रियः ।
प्रजासहो रणोच्चण्डताण्डवो मन्मथान्तकः ॥ ५ ॥

शिपिविष्टः शाश्वतात्मा मेघवाहो दुरासदः ।
आनन्दपूर्णा वर्षात्मा रुद्रः संहारकारकः ॥ ६ ॥

भगनेत्रप्रमथनो नित्यजेताऽपराजितः ।
महाकारुणिकः श्वभ्रुः प्रसन्नास्यो मखान्तकः ॥ ७ ॥

घनाभकण्ठो गरभुक् बब्लुशो वीर्यवर्धनः ।
प्रकटस्तवनो मानी मनस्वी ज्ञानदायकः ॥ ८ ॥

कन्दर्पसर्पदर्पघ्नो विषादी नीललोहितः ।
कालान्तको युगावर्तः सङ्क्रन्दनसुनन्दनः ॥ ९ ॥

दीनपोषः पाशहन्ता शान्तात्मा क्रोधवर्धनः ।
कन्दर्पो विसलज्जन्द्रो लिङ्गाध्यक्षो गजान्तकः ॥ १० ॥

वैकुण्डपूज्यो विश्वात्मा त्रिणेत्रो वृषभध्वजः ।
जह्नुजापतिरीशानः स्मशाननिलयो युवा ॥ ११ ॥

पार्वतीजानिरुह्याढ्यो नाद्यविद्यापरायणः ।
सामवेदप्रियो वैद्यो विद्याधिपतिरीश्वरः ॥ १२ ॥

कुमारजनको मारमारको वीरसत्तमः ।
लम्बलाश्वतरोद्गारिसुफणोत्कृष्टकुण्डलः ॥ १३ ॥

आनन्दवनवासोऽथ अविमुक्तमहेश्वरः ।
आङ्कारनिलयो धन्वी कदारेशोऽमितप्रभः ॥ १४ ॥

नर्मदालिङ्गनिलयो निष्पापजनवत्सलः ।
महाकैलासलिङ्गात्मा वीरभद्रप्रसादकृत् ॥ १५ ॥

कालाग्निरुद्रोऽनन्तात्मा भस्माङ्गो गोपतिप्रियः ।
वेदाश्वः कञ्जजाजानिनेत्रपूजितपादुकः ॥ १६ ॥

जलनधरवधोद्युक्तदिव्यचक्रप्रदायकः ।
वामनो विकटो मुण्डस्तुहुण्डकृतसंस्तुतिः ॥ १७ ॥

फणीश्वरमहाहारो रुद्राक्षकृतकङ्कणः ।
वीणापाणिर्गानरतो ढक्कावाद्यप्रियो वशी ॥ १८ ॥

विशालवक्षाः शैलेन्द्रजामाताऽमरसत्तमः ।
हृत्तमोनाशको बुद्धो जगत्कन्दार्दनो बली ॥ १९ ॥

पलाशपुष्पपूज्याङ्घ्रिः पलाशनवरप्रदः ।
सागरान्तर्गतो घोरः सद्योजातोऽम्बिकासखः ॥ २० ॥

वामदेवः सामगीतः सोमः सोमकलाधरः ।
निःसीम महिमोदारो दू(दा)रिताखिलपातकः ॥ २१ ॥

तपनान्तर्गतो धाता धेनुपुत्रवरप्रदः ।
बाणहस्तप्रदो नेता नमुचेर्वीर्यवर्धनः ॥ २२ ॥

नागाजिनाङ्गो नागेशो नागेशवरभुषणः ।
अगेशशायी भूतेशो गणकोलाहलप्रियः ॥ २३ ॥

प्रसन्नास्योऽनेकबाहुः शूलधृक् कालतापनः
कोलप्रमथनः कूर्ममहाखर्पटधारकः ॥ २४ ॥

मारसिह्माजिनधरो महालाङ्गलधृग्बली ।
ककुदुन्मथनो हेतुरहेतुः सर्वकारणः ॥ २५ ॥

कृशानुरेताः सोत्फुल्लफालनेत्रोऽमरारिहा ।
मृगबालधरो धन्वी शक्रबाहुविभञ्जकः ॥ २६ ॥

दक्षयज्ञप्रमथनः प्रमथाधिपतिः शिवः ।
शतावर्तो युगावर्तो मेघावर्तो दुरासदः ॥ २७ ॥

मनोजवो जातजनो वेदाधारः सनातनः ।
पाण्डरागोः(ङ्गो)गोऽजिनाङ्गः कर्मन्दिजनवत्सलः ॥ २८ ॥

चातुर्होत्रो वीरहोता शतरुद्रीयमध्यगः ।
भीमो रुद्र उदावर्तो विषमाक्षोऽरुणेश्वरः ॥ २९ ॥

यक्षराजनुतो नाथो नीतिशास्त्रप्रवर्तकः ।
कपालपाणिर्भगवान्वैयाघ्रत्वगलङ्कृतः ॥ ३० ॥

मोक्षसारोऽध्वराध्यक्ष ध्वजजीवो मरुत्सखः ।
आरुणोयस्त्वगध्यक्षो कामनारहितस्तरुः ॥ ३१ ॥

बिल्वपूज्यो बिल्वनीशो हरिदश्वोऽपराजितः ।
बृहद्रथन्तरस्तुत्यो वामदेव्यस्तवप्रियः ॥ ३२ ॥

अघोरतर रोचिष्णुर्गम्भीरो मन्युरीश्वरः ।
कलिप्रवर्तको योगी साङ्ख्यमायाविशारदः ॥ ३३ ॥

विधारको धैर्यधुर्यः सोमधामान्तरस्थितः ।
शिपिविष्टो गह्वरेष्टो ज्येष्ठो देवः कनिष्ठकः ॥ ३४ ॥

पिनाकहस्तोऽवरजो वर्षहरीश्वरः ।
कवची च निषङ्गी च रथघोषोऽमितप्रभः ॥ ३५ ॥

कालञ्जरो दन्दशूको विदर्भेशो गणातिगः ।
गभस्तीशो मुनिश्रेष्ठो महर्षिः संशितव्रतः ॥ ३६ ॥

कर्णिकारवनावासी करवीरसुमप्रियः ।
नीलोत्पलमहास्रग्वी करहाटपुरेश्वरः ॥ ३७ ॥

शतर्चनः परानन्दो ब्राह्मणार्च्योपवीतवान् ।
बली बालप्रिया धर्मो हिरण्यपतिरप्पतिः ॥ ३८ ॥

यमप्रमथनोष्णीषी चक्रहस्तः पुरान्तकः ।
वसुषेणोऽङ्गनादेहः कौलाचारप्रवर्तकः ॥ ३९ ॥

तन्त्राध्यक्षो मन्त्रमयो गायत्रीमध्यकः शुचिः ।
वेदात्मा यज्ञसम्प्रीतो गरिष्ठः पारदः कली ॥ ४० ॥

ऋग्यजुःसामरूपात्मा सर्वात्मा क्रतुरीश्वरः ।
हिरण्यगर्भजनको हिरण्याक्षवरप्रदः ॥ ४१ ॥

दमिताशेषपाषण्डो दण्डहस्तो दुरासदः ।
दूर्वार्चनप्रियकरो रन्तिदेवोऽमरेश्वरः ॥ ४२ ॥

अमृतात्मा महादेवो हरः संहारकारकः ।
त्रिगुणो विखना वाग्मी त्वङ्मांसरुधिरांशकः ॥ ४३ ॥

वत्सप्रियोऽथ सानुस्थो विष्णू रक्तप्रियो गुरुः ।
किरातवेषः शोणात्मा रत्नगर्भोऽरुणेक्षणः ॥ ४४ ॥

सुरासवबलिप्रीतस्तत्पूर्षोऽगन्धदेहवान् ।
व्योमकेशः कोशहीनः कल्पनारहितोऽक्षमी ॥ ४५ ॥

सहमानश्च विव्याधी स्फटिकोपलनिर्मलः ।
मृत्युञ्जयो दुराध्यक्षो भक्तिप्रीतो भयापहः ॥ ४६ ॥

गन्धर्वगानसुप्रीतो विष्णुगर्भोऽमितद्युतिः ।
ब्रह्मस्तुतः सूर्यनेत्रो वीतिहोत्रोऽर्जुनान्तकः ॥ ४७ ॥

गर्वापहारको वाग्मी कुम्भसम्भवपूजितः ।
मलयो विन्ध्यनिलया महेन्द्रो मेरुनायकः ॥ ४८ ॥

पार्वतीनायकोऽजय्यो जङ्गमाजङ्गमाश्रयः ।
कुरुविन्दोऽरुणो धन्वी अस्थिभूषो निशाकरः ॥ ४९ ॥

समुद्रमथनोद्भूतकालकूटविषादनः ।
सुरासुरेन्द्रवरदो दयामूर्तिः सहस्रपात् ॥ ५० ॥

कारणो वीरणः पुत्री जन्तुगर्भो गरादनः ।
श्रीशैलमूलनिलयः श्रीमदभ्रसभापतिः ॥ ५१ ॥

दक्षिणमूर्तिरनघो जलन्धरनिपातनः ।
दक्षिणो यजमानात्मा दीक्षितो दैत्यनाशनः ॥ ५२ ॥

कल्माषपादपूज्याङ्घ्रिरतिदो तुरगप्रियः ।
उमाधवो दीनदयो दाता दान्तो दयापरः ॥ ५३ ॥

श्रीमद्दक्षिणकैलासनिवासो जनवत्सलः ।
दर्भरोमा बलोन्नेता तामसोऽन्नविवर्धनः ॥ ५४ ॥

नमस्कारप्रियो नाथ आनन्दात्मा सनातनः ।
तमालनीलसुगलः कुतर्कविनिवारकः ॥ ५५ ॥

कामरूपः प्रशान्तात्मा कारणानां च कारणः ।
तृणपाणिः कान्तिपरो मणिपाणिः कुलाचलः ॥ ५६ ॥

कस्तूरीतिलकाक्रान्तफालो भस्मत्रिपुण्ड्रवान् ।
वारणाङ्गालङ्कृताङ्गो महापापनिवारणः ॥ ५७ ॥

प्रकाशरूपो गुह्यात्मा बालरूपो बिलेशयः ।
भिक्षुप्रियो भक्ष्यभोक्ता भरद्वाजप्रियो वशी ॥ ५८ ॥

कर्मण्यस्तारकोभूत कारणो यानहर्षदः ।
वृषगामी धर्मगोप्ता कामी कामाङ्ग नाशनः ॥ ५९ ॥

कारुण्यो वाजरूपात्मा निर्धर्मो ग्रामणीः प्रभुः
अरण्यः पशुहर्षश्च सौनिको मेघवाहनः ॥ ६० ॥

कुमारगुरुरानन्दो वामनो वाग्भवो युवा ।
स्वर्धुनीधन्यमौलिश्च तरुराजो महामनाः ॥ ६१ ॥

कणाशनस्ताम्रघनो मयप्रीतोऽजरामरः ।
कौणपारिः फालनेत्रो वर्णश्रमपरायणः ॥ ६२ ॥

पुराणबृन्दसम्प्रीत इतिहासविशारदः ।
समर्थो नमिताशेषदेवो द्योतकरः फणी ॥ ६३ ॥

कर्षको लाङ्गलेशश्च मेरुधन्वा प्रजापतिः ।
उग्रः पशुपतिर्गोप्ता पवमानो विभावसुः ॥ ६४ ॥

उदावसुर्वीतराग उर्वीशो वीरवर्धनः ।
ज्वालमालोऽजिताङ्गश्च वैद्युदग्निप्रवर्तकः ॥ ६५ ॥

कमनीयाकृतिः पाता आषाढो(ढः)षण्ढवर्जितः ।
पुलिन्दरूपः पुण्यात्मा पुण्यपापफलप्रदः ॥ ६६ ॥

गार्हपत्यो दक्षिणाग्निः सभ्यो वसथभृत्कविः ।
द्रुम आहवनीयश्च तस्करोऽथ मयस्करः ॥ ६७ ॥

शाङ्करो वारिदोऽवार्यो वातचक्रप्रवर्तकः ।
कुलिशायुधहस्तश्च विकृतो जटिलः शिखी ॥ ६८ ॥

सौराष्ट्रवासी देवेड्यः सह्यजातीरसंस्थितः ।
महाकायो वीतभयो गणगीतो विशारदः ॥ ६९ ॥

तपस्वी तापसाचार्यो द्रुमहस्तोज्ज्वलत्प्रभुः ।
किन्दमो मङ्कणः प्रीतो जातुकर्णिस्तुतिप्रियः ॥ ७० ॥

वेनो वैन्यो विशाखश्चाऽकम्पनः सोमधारकः ।
उपायदो दारिताङ्गो नानागमविशारदः ॥ ७१ ॥

काव्यालापैककुशलो मीमांसावल्लभो ध्रुवः ।
तालमूलनिकेन्तश्च बिल्वमूलप्रपूजितः ॥ ७२ ॥

वेदाङ्गो गमनोऽगम्यो गव्यः प्रातः फलादनः ।
गङ्गातीरस्थितो लिङ्गी अलिङ्गो रूपसंश्रयः ॥ ७३ ॥

श्रान्तिहा पुण्यनिलयः पललाशोऽर्कपूजितः ।
महेन्द्रविष्णुजनको ब्रह्मतातस्तुतोऽव्ययः ॥ ७४ ॥

कर्दमेशो मतङ्गेशो विश्वेशो गन्धधारकः ।
विशालो विमलो जिष्णुर्जयशीलो जयप्रदः ॥ ७५ ॥

दारिद्र्यमथनो मन्त्री शम्भुः शशिकलाधरः ।
शिंशुमारः शौनकेज्यः श्वानपः श्वेतजीवदः ॥ ७६ ॥

मुनिबालप्रियोऽगोत्रो मिलिन्दो मन्त्रसंस्थितः ।
काशीशः कामिताङ्गश्च वल्लकीवादनप्रियः ॥ ७७ ॥

हल्लीसलास्यनिपुणः सल्लीलो वल्लरीप्रियः ।
महापारदसंवीर्यो वह्निनेत्रो जटाधरः ॥ ७८ ॥

आलापोऽनेकरूपात्मा पुरूषः प्रकृतेः परः ।
स्थाणुर्वेणुवनप्रीतो रणजित्पाकशासनः ॥ ७९ ॥

नग्नो निराकृतो धूम्रो वैद्युतो विश्वनायकः ।
विश्वाधिकः शान्तरवः शाश्वतः सुमुखो महान् ॥ ८० ॥

अणोरणुः श्वभ्रगतः [तोह्य] अवटेशो नटेश्वरः ।
चित्रधामा चित्रमानुर्विचित्राकृतिरीश्वरः ॥ ८१ ॥

इन्द्रोऽजोऽमूर्तिरूपात्मा[ह्य]अमूर्तो वह्निधारकः ।
अपस्मारहरो गुप्तो योगिध्येयोऽखिलादनः ॥ ८२ ॥

नक्षत्ररूपः क्षत्रात्मा क्षुतृष्णाश्रमवर्जितः ।
असङ्गो भूतहृदयो वालखिल्यो मरीचिपः ॥ ८३ ॥

पञ्चप्रेतासनासीनो योगिनीकणसेवितः ।
नानाभाषानुचतो [नुवचनो] नानादेशसमाश्रयः ॥ ८४ ॥

वृन्दारकगणस्तुत्यः पुरन्दरनतिप्रियः ।
प्रघसो विघसाशी च [चाप्य] अत्राधिपतिरन्नदः ॥ ८५ ॥

पन्नगाभरणो योगी गुरुर्लौकिकनायकः ।
विराजो विश्वतोधर्मी बभ्लुशो बाहुकप्रियः ॥ ८६ ॥

प्रधाननिपुणो मित्रो ह्यूर्ध्वरेता महातपाः ।
कुरुजाडागलवासी च नित्यतृप्तो निरञ्जनः ॥ ८७ ॥

हिरण्यगर्भो भूतादिस्वराट् सम्राड्विराड्वदुः ।
पटहध्वनिसम्प्रीतो नतमुक्तिप्रदायकः ॥ ८८ ॥

फलप्रदः फालनेत्रः फणीश्वरमहाङ्गधृक् ।
वास्तुपो वासवो वात्या वर्मभिद्वसनोज्ज्वलः ॥ ८९ ॥

मीढुष्टमः शिवतमो वसुः शिवतरो बली ।
निधनेशो निधानेशः पुराजिद्राष्ट्रवर्धनः ॥ ९० ॥

अयुतायुः शतायुश्च प्रमितायुः शताध्वरः ।
सहस्रश‍ृङ्गो वृषभ उरुगायोरुमीढुकः ॥ ९१ ॥

गन्ता गमयिता गाता गरुत्मान् गीतवर्धनः ।
रागरागिणिकाप्रतिस्तालपाणिर्गदापहः ॥ ९२ ॥

देवेशः खण्डपरशुः प्रचण्डतरविक्रमः ।
उरुक्रमो महाबाहुर्हेतिधृक्पावकादनः ॥ ९३ ॥

गणिकानाट्यनिरतो विमर्शो वावदूककः ।
कलिप्रमथनो धीरो धीरोदात्तो महाहनुः ॥ ९४ ॥

क्षयद्वीरोमुञ्चि(मञ्जु)केश कल्मलीकः (की) सुरोत्तमः ।
वज्राङ्गो वायुजनको ह्यष्टमूर्तिः कृपाकरः ॥ ९५ ॥

प्रहूतः परमोदारः पञ्चाक्षरपरायणः ।
कर्कन्धुः कामदहनो मलिनाक्षो जडाजडः ॥ ९६ ॥

कुबेरपूजितपदो महातक्षककङ्कणः ।
शङ्खणो मधुरारावो मृडः सस्पिञ्जरोऽजरः ॥ ९७ ॥

मार्गो मार्गप्रदो मुक्तो विजितारिः परोऽवरः ।
प्रणवार्थो वेदमयो वेदान्ताम्बुज भास्करः ॥ ९८ ॥

सर्वविद्याधिपः सौम्यो यज्ञेशः क्षेत्रनायकः ।
पापनाशकरो दिव्यो गोभिलो गोपरो गणः ॥ ९९ ॥

गणेशपूजितपदो ललिताम्बामनोहरः ।
कक्षवासो महोक्षाङ्को निस्तमस्तोमवर्जिः ॥ १०० ॥

निःसीममहिमोदारः प्रभामूर्तिः प्रसन्न(दृ)क् ।
स्तोभ प्रीतो भारभूतो भूभारहरणः स्थिरः ॥ १०१ ॥

क्षराक्षरोधरो धर्ता सागरान्तर्गतो वशी ।
रम्यो रस्यो रजस्योऽथ प्रवाह्यो वैद्युतोऽनलः ॥ १०२ ॥

सिकत्यो वाद्य उर्वर्यो मेध्य ईध्रिय वाक्पटुः ।
प्रपञ्चमायारहितः कीर्तिदो वीर्यवर्धनः ॥ १०३ ॥

कालचक्रान्तरहितो नित्यानित्योऽथ चेतनः ।
गर्वोन्नतो भटाकारो मृगयुर्भवहा भवः ॥ १०४ ॥

शङ्गः शताङ्गः शीताङ्गो नागाङ्गो भस्मभूषणः ।
त्रियम्बकोऽम्बिकाभर्ता नन्दिकेशः प्रसादकृत् ॥ १०५ ॥

चण्डीशवरदो दिव्यो मायाविद्याविशारदः ।
मृगाङ्कशेखरो भव्यो गौरीपूज्यो दयामयः ॥ १०६ ॥

प्रमाथनोऽविकथनो गर्गो वीणाप्रियः पटुः ।
वर्णी वनस्थो यतिराट् गूढगर्भो विरोचनः ॥ १०७ ॥

शबरो बर्बरो धौम्यो विराड्रूपः स्थितिप्रदः ।
महाकारुणिको भ्रान्तिनाशकः शोकहा प्रभुः ॥ १०८ ॥

अशोकपुष्पपूज्याङ्घ्रिर्मणिभद्रो धनेश्वरः ।
अमृतेशोद्रुतगति स्तगरोऽर्जुनमध्यगः ॥ १०९ ॥

दमो विरोधहृत्कान्तो नीतिज्ञो विष्णुपूजितः ।
सुमप्रियो वातमयो वरीयान्कर्मठो यमः ॥ ११० ॥

दिगम्बरो(रः) शममयो धूमपः शुक्रगर्भकः ।
अट्टहासोऽतल्पशय आसीनो धावमानकः ॥ १११ ॥

तुराषाण्मेघमध्यस्थो विपाशातीरसंस्थितः ।
कुलोन्नतः कुलीनश्च व्यवहारप्रवर्तकः ॥ ११२ ॥

केतुमालो हरिद्राङ्गो द्रावि(वी) पुष्पमयो भृगुः ।
विशोषकोर्वीनिरतस्त्वग्जातो रुधिक(र)प्रियः ॥ ११३ ॥

अकैतक(व)हृदावासः क्षपानाथकलाधरः ।
नक्तञ्चरोदिवाचारी दिव्यदेहो विनाशकः ॥ ११४ ॥

कदम्बवनमध्यस्थो हरिद्राङ्गोर्मिमध्यगः ।
यमुनाजलमध्यस्थो जालकोऽजमखो वसुः ॥ ११५ ॥

वसुप्रद वीरवर्यः शूलहस्तः प्रतापवान् ।
खड्गहस्तो मण्डलात्मा मृत्युर्मृत्युजिदीश्वरः ॥ ११६ ॥

लङ्कावासो मेघमाली गन्धमादनसंस्थितः ।
भैरवो भरणो भर्ता भ्रातृव्यो नामरूपगः ॥ ११७ ॥

अव्याकृतात्मा भूतात्मा पञ्चभूतान्तरोऽस्मयः ।
अहनन्यः शब्दमय कालाधरः कलाधरः ॥ ११८ ॥

भृगुतुङ्गश्चीरवासी(साः) कैवर्तोऽनायकोऽर्धकः ।
करेणुपो गन्धमदश्चाम्पेयकुसुमप्रियः ॥ ११९ ॥

भद्रदश्चर्मवसनो वैराजस्तोत्रकारकः ।
सुमप्रीतः सामगीती उर्जो वर्चः कुलेश्वरः ॥ १२० ॥

ककुद्मान् पीतवसनो वध्येशो नारदः पिता ।
क्रव्यादनो नीतिमयो धर्मचक्रप्रवर्तकः ॥ १२१ ॥

शष्प्यः फेन्यो विनीर्णेता कङ्कणोऽनासिकोऽचलः ।
एणाङ्कः शलभाकार ः शालुरो ग्रामसंस्थितः ॥ १२२ ॥

महाविशेषकथनो वारितीरास्थितोऽचलः ।
कृपीटयोनिः शान्तात्मा गुणवान् ज्ञानवाञ्छुचिः ॥ १२३ ॥

सर्वपापहरोऽलिङ्गो भगमालोऽप्रतारणः ।
आनन्दधन आतार्य इरिण्योऽथप्रपथ्यकः ॥ १२४ ॥

गङ्गातीरस्थितो देवो ह्यविमुक्तसमाश्रयः ।
महास्मशाननिलयोऽवलयो वालिपूजितः ॥ १२५ ॥

करन्धमो व्रात्यवर्यो मानवो जीवकोऽशठः ।
कर्मदेवमयो ब्रह्मा ऋतं सत्यं महेश्वरः ॥ १२६ ॥

सुमङ्गलः सुखमयो ज्ञानानन्दोऽमिताशनः ।
मनोमयः प्राणमयो विज्ञानात्मा प्रसादनः ॥ १२७ ॥

आनन्दमयकोशात्मा धर्मसीमाथ भूमकः ।
सदाशिवो विशिष्टात्मा वसिष्ठार्चितपादुकः ॥ १२८ ॥

नीलग्रीवः सैन्यपालो दिशानाथो नतिप्रियः ।
केशवोन्मथनो मौनी मधुसूदनसूदनः ॥ १२९ ॥

उदुम्बरकरो डिम्भो बम्भरः पिञ्छिलातलः ।
मूलस्तालकरो वर्ण्योऽपर्णादः प्राणमाश(ष)कः ॥ १३० ॥

अपर्णापतिरीशास्योऽसम्पूर्णः पूर्णरूपवान् ।
दीपमालो जाङ्गलिको वैतुण्डस्तुण्डकः प्रियः ॥ १३१ ॥

ऊलुकः कलविङ्कोऽथ शुकनादप्रसादकृत् ।
जैगीषव्यतपःप्रीतो रावणेन्द्रबलार्दनः ॥ १३२ ॥

मार्कण्डेयमहामृत्युनाशको ज्ञानधारकः ।
अहर्गणक्रियातीतः सर्पप्रीतोऽनिलाशनः ॥ १३३ ॥

वेगाधारो धैर्यधनो धनधान्यप्रदायकः ।
नाद्यो वैद्यो वाद्यरतो गद्यपद्यस्तुतो द्युकः ॥ १३४ ॥

भेरीभाङ्कारनिरतो मृगचर्मविधायकः ।
पुण्यकीर्तिः पुण्यलभ्यो मोहनास्त्रो(स्त्र)विशारदः ॥ १३५ ॥

कैलालशिखरावासः पारिजातवनाश्रयः ।
ईला(डा)दिरवसम्प्रीतो माहेन्द्रस्तुतिहर्षितः ॥ १३६ ॥

यूपवाटो भार वहः कोमलाङ्गो जनाश्रयः ।
विश्वामित्रप्रियो बालः पाकयज्ञरतः सुखी ॥ १३७ ॥

वामाचारप्रियोन्नेता शक्तिहस्तो दुरासदः ।
सर्वाकारः शाश्वतत्मा वाङ्मनोदूरगो हरः ॥ १३८ ॥

स्कन्द उवाच –
इत्येतन्नामसाहस्रं शेषाशेषमुखोद्गतम् ।
शम्भोर्दिव्यं मुनिश्रेष्ठ श्रवणात्पापनाशनम् ॥ १३९ ॥

सर्वान्कामानवाप्नोति शिवार्चनपरायणः ।
त्वमेभिर्मुनिमुख्यैश्च श‍ृण्वन्भक्तिमवाप्नुयाः ॥ १४० ॥

कुमारी पतिमाप्नोति निर्धनो धनवान्भवेत् ।
जयार्थी जयमाप्नोति क्षयद्वीरप्रसादतः ॥ १४१ ॥

स्कन्द उवाच –
इति तव गदितं मे नामसाहस्रमेतत्
हरवरचरणाब्जाराधने साधनं ते ।
(मुनिगणवरबाणाद्यै)
मुनिजनगणवर्यैर्धार्यमेतत्सुराद्यैः
परमपदमवाप्तुः (प्तुं) शङ्कराज्ञावशेनः ॥ १४२ ॥

॥ इति श्रीशिवरहस्ये नवमांशे सहस्रनामकथनं नाम द्वितीयोऽध्यायः ॥

Also Read:

1000 Names of Sri Shiva | Sahasranama 2 from Shivarahasya Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Shivarahasya 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top