Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Vayupurana Adhyaya 30 Lyrics in English

Shiva Sahasranama Stotram from Vayu Purana Adhyaya 30 in English:

॥ srisivasahasranamastotram vayupurane adhyaya 30 ॥

॥ daksa uvaca ॥

namaste devadevesa devaribalasudana ।
devendra hyamarasrestha devadanavapujita ॥ 30.180 ॥

sahasraksa virupaksa tryaksa yaksadhipapriya ।
sarvatah panipadastvam sarvato’ksisiromukhah ।
sarvatah srutiman loke sarvanavrtya tisthasi ॥ 30.181 ॥

sankukarna mahakarna kumbhakarnarnavalaya ।
gajendrakarna gokarna panikarna namo’stu te ॥ 30.182 ॥

satodara satavartta satajihva satanana ।
gayanti tvam gayatrino hyarccayanti tatharccinah ॥ 30.183 ॥

devadanavagopta ca brahma ca tvam satakratuh ।
murttisastvam mahamurte samudrambu dharaya ca ॥ 30.184 ॥

sarva hyasmin devataste gavo gostha ivasate ।
sarirante prapasyami somamagnim jalesvaram ॥ 30.185 ॥

adityamatha visnunca brahmanam sabrhaspatim ।
kriya karyyam karananca kartta karanameva ca ॥ 30.186 ॥

asacca sadasaccaiva tathaiva prabhavavyayam ।
namo bhavaya sarvaya rudraya varadaya ca ॥ 30.187 ॥

pasunam pataye caiva namastvandhakaghatine ।
trijataya trisirsaya trisulavaradharine ॥ 30.188 ॥

tryambakaya trinetraya tripuraghnaya vai namah ।
namascandaya mundaya pracandaya dharaya ca ॥ 30.189 ॥

dandi masaktakarnaya dandimundaya vai namah ।
namo’rddhadandakesaya niskaya vikrtaya ca ॥ 30.190 ॥

vilohitaya dhumraya nilagrivaya te namah ।
namastvapratirupaya sivaya ca namo’stu te ॥ 30.191 ॥

suryyaya suryyapataye suryyadhvajapatakine ।
namah pramathanathaya vrsaskandhaya dhanvine ॥ 30.192 ॥

namo hiranyagarbhaya hiranyakavacaya ca ।
hiranyakrtacudaya hiranyapataye namah ॥ 30.193 ॥

satraghataya dandaya varnapanaputaya ca ।
namah stutaya stutyaya stuyamanaya vai namah ॥ 30.194 ॥

sarvayabhaksyabhaksyaya sarvabhutanttaratmane ।
namo hotraya mantraya sukladhvajapatakine ॥ 30.195 ॥

namo namaya namyaya namah kilikilaya ca ।
namaste sayamanaya sayitayotthitaya ca ॥ 30.196 ॥

sthitaya calamanaya mudraya kutilaya ca ।
namo narttanasilaya mukhavaditrakarine ॥ 30.197 ॥

natyopaharalubdhaya gitavadyarataya ca ।
namo jyesthaya sresthaya balapramathanaya ca ॥ 30.198 ॥

kalanaya ca kalpaya ksayayopaksayaya ca ।
bhimadundubhihasaya bhimasenapriyaya ca ॥ 30.199 ॥

ugraya ca namo nityam namaste dasabahave ।
namah kapalahastaya citabhasmapriyaya ca ॥ 30.200 ॥

vibhisanaya bhismaya bhismavratadharaya ca ।
namo vikrtavaksaya khadgajihvagradamstrine ॥ 30.201 ॥

pakvamamamsalubdhaya tumbavinapriyaya ca ।
namo vrsaya vrsyaya vrsnaye vrsanaya ca ॥ 30.202 ॥

katankataya candaya namah savayavaya ca ।
namaste varakrsnaya varaya varadaya ca ॥ 30.203 ॥

varagandhamalyavastraya varativaraye namah ।
namo varsaya vataya chayayai atapaya ca ॥ 30.204 ॥

namo raktaviraktaya sobhanayaksamaline ।
sambhinnaya vibhinnaya viviktavikataya ca ॥ 30.205 ॥

aghoraruparupaya ghoraghorataraya ca ।
namah sivaya santaya namah santataraya ca ॥ 30.206 ॥

ekapadbahunetraya ekasirsannamo’stu te ।
namo vrddhaya lubdhaya samvibhagapriyaya ca ॥ 30.207 ॥

pancamalarcitangaya namah pasupataya ca ।
namascandaya ghantaya ghantaya jagdharandhrine ॥ 30.208 ॥

sahasrasataghantaya ghantamalapriyaya ca ।
pranadandaya tyagaya namo hilihilaya ca ॥ 30.209 ॥

humhunkaraya paraya humhunkarapriyaya ca ।
namasca sambhave nityam giri vrksakalaya ca ॥ 30.210 ॥

garbhamamsasrgalaya tarakaya taraya ca ।
namo yajnadhipataye drutayopadrutaya ca ॥ 30.211 ॥

yajnavahaya danaya tapyaya tapanaya ca ।
namastataya bhavyaya taditam pataye namah ॥ 30.212 ॥

annadayannapataye namo’stvannabhavaya ca ।
namah sahasrasirsne ca sahasracaranaya ca ॥ 30.213 ॥

sahasrodyatasulaya sahasranayanaya ca ।
namo’stu balarupaya balarupadharaya ca ॥ 30.214 ॥

balanancaiva goptre ca balakridanakaya ca ।
namah suddhaya buddhaya ksobhanayaksataya ca ॥ 30.215 ॥

tarangankitakesaya muktakesaya vai namah ।
namah satkarmanisthaya trikarmanirataya ca ॥ 30.216 ॥

varnasramanam vidhivat prthakkarmapravartine ।
namo ghosaya ghosyaya namah kalakalaya ca ॥ 30.217 ॥

svetapingalanetraya krsnaraktaksanaya ca ।
dharmartha kamamoksaya krathaya kathanaya ca ॥ 30.218 ॥

sankhyaya sankhyamukhyaya yogadhipataye namah ।
namo rathyavirathyaya catuspatharataya ca ॥ 30.219 ॥

krsna jinottariyaya vyalayajnopavitine ।
isanavajrasamhaya harikesa namo’stu te ।
avivekaikanathaya vyaktavyakta namo’stu te ॥ 30.220 ॥

kama kamada kamadhna dhrstodrptanisudana ।
sarva sarvada sarvajna sandhyaraga namo’stu te ॥ 30.221 ॥

mahabala mahabaho mahasattva mahadyute ।
mahameghavarapreksa mahakala namo’stu te ॥ 30.222 ॥

sthulajirnangajatine valkalajinadharine ।
diptasuryagnijatine valkalajinavasase ।
sahasrasuryapratima taponitya namo’stu te ॥ 30.223 ॥

unmadanasatavartta gangatoyarddhamurddhaja ।
candravartta yugavartta meghavartta namo’stu te ॥ 30.224 ॥

tvamannamannakartta ca annadasca tvameva hi ।
annasrasta ca pakta ca pakvabhuktapace namah ॥ 30.225 ॥

jarayujo’ndajascaiva svedajodbhijja eva ca ।
tvameva devadevaso bhutagramascaturvidhah ॥ 30.226 ।
caracarasya brahma tvam pratihartta tvameva ca ।
tvameva brahmavidusamapi brahmavidam varah ॥ 30.227 ॥

sattvasya parama yonirabvayujyotisam nidhih ।
rksamani tathonkaramahustvam brahmavadinah ॥ 30.228 ॥

havirhavi havo havi huvam vacahutih sada ।
gayanti tvam surasrestha samaga brahmavadinah ॥ 30.229 ॥

yajurmayo rnmayasca samatharvamayastatha ।
pathyase brahmavidbhistvam kalpopanisadam ganaih ॥ 30.230 ॥

brahmanah ksatriya vaisyah sudra varnavarasca ye ।
tvameva meghasanghasca visvasta nitagarjjitam ॥ 30.231 ॥

samvatsarastvamrtavo masa masarddhameva ca ।
kala kastha nimesasca naksatrani yuga grahah ॥ 30.232 ॥

vrsanam kakudam tvam hi girinam sikharani ca ।
simho mrganam patatam tarksyo’nantasca bhoginam ॥ 30.233 ॥

ksirodo hyudadhinanca yantranam dhanureva ca ।
vajrampraharanananca vratanam satyameva ca ॥ 30.234 ॥

iccha dvesasca ragasca mohah ksamo damah samah ।
vyavasayo dhrtirlobhah kamakrodhau jayajayau ॥ 30.235 ॥

tvam gadi tvam sari capi khatvangi jharjhari tatha ।
chetta bhetta prahartta ca tvam netapyantako matah ॥ 30.236 ॥

dasalaksanasamyukto dharmo’rthah kama eva ca ।
indrah samudrah saritah palvalani saramsi ca ॥ 30.237 ॥

latavalli trnausadhyah pasavo mrgapaksinah ।
dravyakarmagunarambhah kalapuspaphalapradah ॥ 30.238 ॥

adiscantasca madhyasca gayatryonkara eva ca ।
harito lohitah krsno nilah pitastatharunah ॥ 30.239 ॥

kadrusca kapilascaiva kapoto mecakastatha ।
suvarnareta vikhyatah suvarnascapyato matah ॥ 30.240 ॥

suvarnanama ca tatha suvarnapriya eva ca ।
tvamindro’tha yamascaiva varuno dhanado’nalah ॥ 30.241 ॥

utphullascitrabhanusca svarbhanurbhanureva ca ।
hotram hota ca homastvam hutanca prahutam prabhuh ॥ 30.242 ॥

suparnanca tatha brahma yajusam satarudriyam ।
pavitranam pavitram ca mangalananca mangalam ॥ 30.243 ॥

girih stokastatha vrkso jivah pudgala eva ca ।
sattvam tvanca rajastvanca tamasca prajanam tatha ॥ 30.244 ॥

prano’panah samanasca udano vyana eva ca ।
unmesascaiva mesasca tatha jrmbhitameva ca ॥ 30.245 ॥

lohitango gadi damstri mahavaktro mahodarah ।
suciroma haricchmasrururddhvakesastrilocanah ॥ 30.246 ॥

gitavaditranrtyango gitavadanakapriyah ।
matsyo jali jalo jalyo javah kalah kali kalah ॥ 30.247 ॥

vikalasca sukalasca duskalah kalanasanah ।
mrtyuscaiva ksayo’ntasca ksamapayakaro harah ॥ 30.248 ॥

samvarttako’ntakascaiva samvarttakabalahakau ।
ghato ghatiko ghantiko cudalolabalo balam ॥ 30.249 ॥

brahmakalo’gnivaktrasca dandi mundi ca dandadhrk ।
caturyugascaturvedascaturhotrascatuspathah ॥ 30.250 ॥

catura sramavetta ca caturvarnyakarasca ha ।
ksaraksarapriyo dhurtto’ganyo’ganyaganadhipah ॥ 30.251 ॥

rudraksamalyambaradharo giriko girikapriyah ।
silpisah silpinam sresthah sarvasilpapravarttakah ॥ 30.252 ॥

bhaganetrantakascandrah pusno dantavinasanah ।
gudhavarttasca gudhasca gudhapratinisevita ॥ 30.253 ॥

taranastarakascaiva sarvabhutasutaranah ।
dhata vidhata satvanam nidhata dharano dharah ॥ 30.254 ॥

tapo brahma ca satyanca brahmacaryamatharjavam ।
bhutatma bhutakrdbhuto bhutabhavyabhavodbhavah ॥ 30.255 ॥

bhurbhuvahsvaritascaiva tathotpattirmahesvarah ।
isano viksanah santo durdanto dantanasanah ॥ 30.256 ॥

brahmavartta suravartta kamavartta namo’stu te ।
kamabimbanihartta ca karnikararajahpriyah ॥ 30.257 ॥

mukhacandro bhimamukhah sumukho durmukho mukhah ।
caturmukho bahumukho rane hyabhimukhah sada ॥ 30.258 ॥

hiranyagarbhah sakunirmahodadhih paro virat ।
adharmaha mahadando dandadhari ranapriyah ॥ 30.259 ॥

gotamo gopratarasca govrsesvaravahanah ।
dharmakrddharmasrasta ca dharmo dharmaviduttamah ॥ 30.260 ॥

trailokyagopta govindo manado mana eva ca ।
tisthan sthirasca sthanusca niskampah kampa eva ca ॥ 30.261 ॥

durvarano durvisado duhsaho duratikramah ।
durddharo dusprakampasca durvido durjjayo jayah ॥ 30.262 ॥

sasah sasankah samanah sitosnam durjara’tha trt ।
adhayo vyadhayascaiva vyadhiha vyadhigasca ha ॥ 30.263 ॥

sahyo yajno mrga vyadha vyadhinamakaro’karah ।
sikhandi pundarikaksah pundarikavalokanah ॥ 30.264 ॥

dandadharah sadandasca dandamundavibhusitah ।
visapo’mrtapascaiva surapah ksirasomapah ॥ 30.265 ॥

madhupascajyapascaiva sarvapasca mahabalah ।
vrsasvavahyo vrsabhastatha vrsabhalocanah ॥ 30.266 ॥

vrsabhascaiva vikhyato lokanam lokasatkrtah ।
candradityau caksusi te hrdayanca pitamahah ।
agnirapastatha devo dharmakarmaprasadhitah ॥ 30.267 ॥

na brahma na ca govindah puranarsayo na ca ।
mahatmyam veditum sakta yathatathyena te siva ॥ 30.268 ॥

ya murttayah susuksmaste na mahyam yanti darsanam ।
tabhirmam satatam raksa pita putramivaurasam ॥ 30.269 ॥

raksa mam raksaniyo’ham tavanagha namo’stu te ॥

bhaktanukampi bhagavan bhaktascaham sada tvayi ॥ 30.270 ॥

yah sahasranyanekani pumsamahrtya durddasah ।
tisthatyekah samudrante sa me goptastu nityasah ॥ 30.271 ॥

yam vinidra jitasvasah sattvasthah samadarsinah ।
jyotih pasyanti yunjanastasmai yogatmane namah ॥ 30.272 ॥

sambhaksya sarva bhutani yugante samupasthite ।
yah sete jalamadhyasthastam prapadye’psusayinam ॥ 30.273 ॥

pravisya vadane rahoryah somam grasate nisi ।
grasatyarkanca svarbhanurbhutva somagnireva ca ॥ 30.274 ॥

ye’ngusthamatrah purusa dehasthah sarvadehinam ।
raksantu te hi mam nityam nityamapyayayantu mam ॥ 30.275 ॥

ye capyutpatita garbhadadhobhagagatasca ye ।
tesam svahah svadhascaiva apnuvantu svadantu ca ॥ 30.276 ॥

ye na rodanti dehasthah pranino rodayanti ca ।
harsayanti ca hrsyanti namastebhyo’stu nityasah ॥ 30.277 ॥

ye samudre nadidurge parvatesu guhasu ca ।
vrksamulesu gosthesu kantaragahanesu na ॥ 30.278 ॥

catuspathesu rathyasu catvaresu sabhasu ca ।
candrarkayormadhyagata ye ca candrarkarasmisu ॥ 30.279 ॥

rasatalagata ye ca ye ca tasmatparangatah ।
namastebhyo namastebhyo namastebhyasca nityasah ।
suksmah sthulah krsa hrasva namastebhyastu nityasah ॥ 30.280 ॥

sarvastvam sarvago deva sarvabhutapatirbhavan ।
sarvabhutantaratma ca tena tvam na nimantritah ॥ 30.281 ॥

tvameva cejyase yasmadyajnairvividhadaksinaih ।
tvameva kartta sarvasya tena tvam na nimantritah ॥ 30.282 ॥

atha va mayaya deva mohitah suksmaya tvaya ।
etasmat karanadvapi tena tvam na nimantritah ॥ 30.283 ॥

prasida mama devesa tvameva saranam mama ।
tvam gatistvam pratistha ca na canyasti na me gatih ॥ 30.284 ॥

stutvaivam sa mahadevam virarama prajapatih ।
bhagavanapi supritah punardaksamabhasata ॥ 30.285 ॥

paritusto’smi te daksa stavenanena suvrata ।
bahunatra kimuktena matsamipam gamisyasi ॥ 30.286 ॥

athainamabravidvakyam trailokyadhipatirbhavah ।
krtvasvasakaram vakyam vakyajno vakyamahatam ॥ 30.287 ॥

daksa daksa na karttavyo manyurvighnamimam prati ।
aham yajnaha na tvanyo drsyate tatpura tvaya ॥ 30.288 ॥

bhuyasca tam varamimam matto grhnisva suvrata ।
prasannavadano bhutva tvamekagramanah srnu ॥ 30.289 ॥

asvamedhasahasrasya vajapeyasatasya ca ।
prajapate matprasadat phalabhagi bhavisyasi ॥ 30.290 ॥

vedan sadanganuddhrtya sankhyanyogamsca krtsnasah ।
tapasca vipulam taptva duscaram devadanavaih ॥ 30.291 ॥

arthairddasarddhasamyuktairgudhamaprajnanirmmitam ।
varnasramakrtairdharmaimrviparitam kvacitsamam ॥ 30.292 ॥

srutyarthairadhyavasitam pasupasavimoksanam ।
sarvesamasramanantu maya pasupatam vratam ।
utpaditam subham daksa sarvapapavimoksanam ॥ 30.293 ॥

asya cirnasya yatsamyak phalam bhavati puskalam ।
tadastu te mahabhaga manasastyajyatam jvarah ॥ 30.294 ॥

evamuktva mahadevah sapatnikah sahanugah ।
adarsanamanuprapto daksasyamitavikramah ॥ 30.295 ॥

avapya ca tada bhagam yathoktam brahmana bhavah ।
jvaranca sarvadharmajno bahudha vyabhajattada ।
santyartham sarvabhutanam srnudhvam tatra vai dvijah ॥ 30.296 ॥

sirsabhitapo naganam parvatanam silarujah ।
apantu nalikam vidyannirmokambhujagesvapi ॥ 30.297 ॥

svaurakah saurabheyanamusarah prthivitale ।
ibha namapi dharmajna drstipratyavarodhanam ॥ 30.298 ॥

randhrodbhutam tathasvanam sikhodbhedasca barhinam ।
netrarogah kokilanam jvarah prokto mahatmabhih ॥ 30.299 ॥

ajanam pittabhedasca sarvesamiti nah srutam ।
sukanamapi sarvesam himika procyate jvarah ।
sardulesvapi vai viprah sramo jvara ihocyate ॥ 30.300 ॥

manusesu tu sarvajna jvaro namaisa kirtitah ।
marane janmani tatha madhye ca visate sada ॥ 30.301 ॥

etanmahesvaram tejo jvaro nama sudarunah ।
namasyascaiva manyasca sarvapranibhirisvarah ॥ 30.302 ॥

imam jvarotpattimadinamanasah pathetsada yah susamahito narah ।
vimuktarogah sa naro muda yuto labheta kaman sa yathamanisitan ॥ 30.303 ॥

daksaproktam stavancapi kirttayedyah srnoti va ।
nasubham prapnuyat kinciddirghancayuravapnuyat ॥ 30.304 ॥

yatha sarvesu devesu varistho yogavan harah ।
tatha stavo varistho’yam stavanam brahmanirmitah ॥ 30.305 ॥

yasorajyasukhaisvaryavittayurdhanakanksibhih ।
stotavyo bhaktimasthaya vidyakamaisca yatnatah ॥ 30.306 ॥

vyadhito duhkhito dinascauratrasto bhayarditah ।
rajakaryaniyukto va mucyate mahato bhayat ॥ 30.307 ॥

anena caiva dehena gananam sa ganadhipah ।
iha loke sukham prapya gana evopapadyate ॥ 30.308 ॥

na ca yaksah pisaca va na naga na vinayakah ।
kuryurvighnam grhe tasya yatra samstuyate bhavah ॥ 30.309 ॥

srnuyadva idam nari subhaktya brahmacarini ।
pitrbhirbhartrpaksabhyam pujya bhavati devavat ॥ 30.310 ॥

srnuyadva idam sarvam kirttayedvapyabhiksnasah ।
tasya sarvani karyani siddhim gacchantyavighnatah ॥ 30.311 ॥

manasa cintitam yacca yacca vacapyudahrtam ।
sarvam sampadyate tasya stavanasyanukirttanat ॥ 30.312 ॥

devasya saguhasyatha devya nandisvarasya tu ।
balim vibhavatah krtva damena niyamena ca ॥ 30.313 ॥

tatah sa yukto grhniyannamanyasu yathakramam ।
ipsitan labhate’tyartham kaman bhogamsca manavah ।
mrtasca svargamapnoti strisahasraparivrtah ॥ 30.314 ॥

sarva karmasu yukto va yukto va sarvapatakaih ।
pathan daksakrtam stotram sarvapapaih pramucyate ।
mrtasca ganasalokyam pujyamanah surasuraih ॥ 30.315 ॥

vrseva vidhiyuktena vimanena virajate ।
abhutasamplavasthayi rudrasyanucaro bhavet ॥ 30.316 ॥

ityaha bhagavan vyasah parasarasutah prabhuh ।
naitadvedayate kascinnedam sravyantu kasyacit ॥ 30.317 ॥

srutvaitatparamam guhyam ye’pi syuh papakarinah ।
vaisyah striyasca sudrasca rudralokamavapnuyuh ॥ 30.318 ॥

sravayedyastu viprebhyah sada parvasu parvasu ।
rudralokamavapnoti dvijo vai natra samsayah ॥ 30.319 ॥

iti srimahapurane vayuprokte daksasapavarnanam nama trimso’dhyayah ॥ 30 ॥

Also Read:

1000 Names of Sri Shiva | Sahasranama Stotram from Vayupurana Adhyaya 30 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Vayupurana Adhyaya 30 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top