Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Tara Takaradi | Sahasranama Stotram Lyrics in Hindi

Shri Tara Takaradi Sahasranamastotram Lyrics in Hindi:

॥ श्रीतारातकारादिसहस्रनामस्तोत्रम् ॥

अथ श्रीतारातकारादिसहस्रनामस्तोत्रम् ।

वसिष्ठ उवाच –

नाम्नां सहस्रन्ताराया मुखाम्भोजाद्विनिर्गतम् ।
मन्त्रसिद्धिकरम्प्रोक्तन्तन्मे वद पितामह ॥ १ ॥

ब्रह्मोवाच –

श‍ृणु वत्स प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् ।
यस्योपदेशमात्रेण तव सिद्धिर्ब्भविष्यति ॥ २ ॥

महाप्रलयकालादौ नष्टे स्थावरजङ्गमे ।
महाकारं समाकर्ण्य कृपया संहृतन्तनौ ॥ ३ ॥

नाम्ना तेन महातारा ख्याता सा ब्रह्मरूपिणी ।
महाशूलत्रयङ्कृत्वा तत्र चैकाकिनी स्थिता ॥ ४ ॥

पुनः सृष्टेश्चिकीर्षाभूद्दिव्यसाम्राज्यसञ्ज्ञकम् ।
नाम्नां सहस्रमस्यास्तु तकाराद्यम्मया स्मृतम् ॥ ५ ॥

तत्प्रभावेण ब्रह्माण्डन्निर्म्मितं सुदृढम्महत् ।
आविर्भूता वयन्तत्र यन्त्रैस्तस्याः पुरा द्विज ॥ ६ ॥

स्वस्य कार्यार्त्थिनस्तत्र भ्रान्ता भूम्याय्यथा वयम् ।
तयोपदिष्टाः कृपया भवामस्सृष्टिकारकाः ॥ ७ ॥

तस्याः प्रसादाद्विप्रेन्द्र त्त्रयो ब्रह्माण्डनायकाः ।
अन्ये सुरगणास्सर्वे तस्याः पादप्रसेवकाः ॥ ८ ॥

पठनाद्धारणात्सृष्टेः कर्त्ताहम्पालको हरिः ।
तत्त्वाक्षरोपदेशेन संहर्त्ता शङ्करस्स्वयम् ॥ ९ ॥

ऋषिच्छन्दादिकध्यानम्मूलवत्परिकीर्त्तितम् ।
नियोगोमात्रसिद्धौ च पुरुषार्त्थचतुष्टये ॥ १० ॥

तारा तारादिपञ्चार्णा तारान्यावेदवीर्यजा ।
तारातारहितावर्णा ताराद्या ताररूपिणी ॥ ११ ॥

तारारात्रिसमुत्पन्ना तारारात्रिवरोद्यता ।
तारारात्रिजपासक्ता तारारात्रिस्वरूपिणी ॥ १२ ॥

ताराराज्ञीस्वसन्तुष्टा ताराराज्ञीवरप्रदा ।
ताराराज्ञीस्वरूपा च ताराराज्ञीप्रसिद्धिदा ॥ १३ ॥

ताराहृत्पङ्कजागारा ताराहृत्पङ्कजापरा ।
ताराहृत्पङ्कजाधारा ताराहृत्पङ्कजा तथा ॥ १४ ॥

तारेश्वरी च ताराभा तारागणस्वरूपिणी ।
तारागणसमाकीर्णा तारागणनिषेविता ॥ १५ ॥

तारा तारान्विता तारा रत्नान्वितविभूषणा ।
तारागणरणासन्ना ताराकृत्यप्रपूजिता ॥ १६ ॥

तारागणकृताहारा तारागणकृताश्रया ।
तारागणकृतागारा तारागणनतत्परा ॥ १७ ॥

तारागुणगणाकीर्णा तारागुणगणप्रदा ।
तारागुणगणासक्ता तारागुणगणालया ॥ १८ ॥

तारेश्वरी तारपूज्या ताराजप्या तु तारणा ।
तारमुख्या तु ताराख्या तारदक्षा तु तारिणी ॥ १९ ॥

तारागम्या तु तारस्था तारामृततरङ्गिणी ।
तारभव्या तु तारार्णा तारहव्या तु तारिणी ॥ २० ॥

तारका तारकान्तस्स्था तारकाराशिभूषणा ।
तारकाहारशोभाढ्या तारकावेष्टिताङ्गणा ॥ २१ ॥

तारकाहंसकाकीर्णा तारकाकृतभूषणा ।
तारकाङ्गदशोभाङ्गी तारकाश्रितकङ्कणा ॥ २२ ॥

तारकाञ्चितकाञ्ची च तारकान्वितभक्षणा ।
तारकाचित्रवसना तारकासनमण्डला ॥ २३ ॥

तारकाकीर्णमुकुटा तारकाश्रितकुण्डला ।
तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वला ॥ २४ ॥

तारकाश्रितपादाब्जा तारकावरदायिका ।
तारकादत्तहृदया तारकाञ्चितसायका ॥ २५ ॥

तारकान्यासकुशला तारकान्यासविग्रहा ।
तारकान्याससन्तुष्टा तारकान्याससिद्धिदा ॥ २६ ॥

तारकान्यासनिलया तारकान्यासपूजिता ।
तारकान्याससंहृष्टा तारकान्याससिद्धिदा ॥ २७ ॥

तारकान्याससम्म्मग्ना तारकान्यासवासिनी ।
तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिनी ॥ २८ ॥

तारकोपासकप्राणा तारकोपासकप्रिया ।
तारकोपासकासाध्या तारकोपासकेष्टदा ॥ २९ ॥

तारकोपासकासक्ता तारकोपासकार्त्थिनी ।
तारकोपासकाराध्या तारकोपासकाश्रया ॥ ३० ॥

तारकासुरसन्तुष्टा तारकासुरपूजिता ।
तारकासुरनिर्माणकर्त्री तारकवन्दिता ॥ ३१ ॥

तारकासुरसम्मान्या तारकासुरमानदा ।
तारकासुरसंसिद्धा तारकासुरदेवता ॥ ३२ ॥

तारकासुरदेहस्था तारकासुरस्वर्गदा ।
तारकासुरसंसृष्टा तारकासुरगर्वदा ॥ ३३ ॥

तारकासुरसंहन्त्री तारकासुरमर्द्दिनी ।
तारकासुरसङ्ग्रामनर्त्तकी तारकापहा ॥ ३४ ॥

तारकासुरसङ्ग्रामकारिणी तारकारिभृत् ।
तारकासुरसङ्ग्रामकबन्धवृन्दवन्दिता ॥ ३५ ॥

तारकारिप्रसूतारिकारिमाता तु कारिका ।
तारकारीमनोहारीवस्त्रभूषानुशासिका ॥ ३६ ॥

तारकारीविधात्री च तारकारिनिषेविता ।
तारकारीवचस्तुष्टा तारकारीसुशिक्षिता ॥ ३७ ॥

तारकारीसुसन्तुष्टा तारकारिविभूषिता ।
तारकारिकृतोत्सङ्गी तारकारिप्रहर्षदा ॥ ३८ ॥

तमः सम्पूर्णसर्वाङ्गी तमोलिप्तकलेबरा ।
तमोव्याप्तस्थलासङ्गा तमः पटलसन्निभा ॥ ३९ ॥

तमोहन्त्री तमः कर्त्री तमःसञ्चारकारिणी ।
तमोगात्री तमोदात्री तमः पात्री तमोपहा ॥ ४० ॥

तमोराशिपूर्णराशिस्तमोराशिविनाशिनी ।
तमोराशिकृतध्वंसी तमोराशिभयङ्करी ॥ ४१ ॥

तमोगुणप्रसन्नास्या तमोगुणसुसिद्धिदा ।
तमोगुणोक्तमार्गस्था तमोगुणविराजिता ॥ ४२ ॥

तमोगुणस्तुतिपरा तमोगुणविवर्धिनी ।
तमोगुणाश्रितपरा तमोगुणविनाशिनी ॥ ४३ ॥

तमोगुणाक्षयकरी तमोगुणकलेवरा ।
तमोगुणध्वंसतुष्टा तमः पारेप्रतिष्ठिता ॥ ४४ ॥

तमोभवभवप्रीता तमोभवभवप्रिया ।
तमोभवभवाश्रद्धा तमोभवभवाश्रया ॥ ४५ ॥

तमोभवभवप्राणा तमोभवभवार्चिता ।
तमोभवभवप्रीत्यालीढकुम्भस्थलस्थिता ॥ ४६ ॥

तपस्विवृन्दसन्तुष्टा तपस्विवृन्दपुष्टिदा ।
तपस्विवृन्दसंस्तुत्या तपस्विवृन्दवन्दिता ॥ ४७ ॥

तपस्विवृन्दसम्पन्ना तपस्विवृन्दहर्षदा ।
तपस्विवृन्दसम्पूज्या तपस्विवृन्दभूषिता ॥ ४८ ॥

तपस्विचित्ततल्पस्था तपस्विचित्तमध्यगा ।
तपस्विचित्तचित्तार्हा तपस्विचित्तहारिणी ॥ ४९ ॥

तपस्विकल्पवल्ल्याभा तपस्विकल्पपादपी ।
तपस्विकामधेनुश्च तपस्विकामपूर्त्तिदा ॥ ५० ॥

तपस्वित्राणनिरता तपस्विगृहसंस्थिता ।
तपस्विगृहराजश्रीस्तपस्विराज्यदायिका ॥ ५१ ॥

तपस्विमानसाराध्या तपस्विमानदायिका ।
तपस्वितापसंहर्त्त्री तपस्वितापशान्तिकृत् ॥ ५२ ॥

तपस्विसिद्धिविद्या च तपस्विमन्त्रसिद्धिकृत् ।
तपस्विमन्त्रतन्त्रेशी तपस्विमन्त्ररूपिणी ॥ ५३ ॥

तपस्विमन्त्रनिपुणा तपस्विकर्मकारिणी ।
तपस्विकर्मसम्भूता तपस्विकर्मसाक्षिणी ॥ ५४ ॥

तपस्सेव्या तपोभव्या तपोभाव्या तपस्विनी ।
तपोवश्या तपोगम्या तपोगेहनिवासिनी ॥ ५५ ॥

तपोधन्या तपोमान्या तपः कन्या तपोवृता ।
तपस्तथ्या तपोगोप्या तपोजप्या तपोनृता ॥ ५६ ॥

तपस्साध्या तपोराध्या तपोवन्द्या तपोमयी ।
तपस्सन्ध्या तपोवन्ध्या तपस्सान्निध्यकारिणी ॥ ५७ ॥

तपोध्येया तपोगेया तपस्तप्ता तपोबला ।
तपोलेया तपोदेया तपस्तत्त्वफलप्रदा ॥ ५८ ॥

तपोविघ्नवरघ्नी च तपोविघ्नविनाशिनी ।
तपोविघ्नचयध्वंसी तपोविघ्नभयङ्करी ॥ ५९ ॥

तपोभूमिवरप्राणा तपोभूमिपतिस्तुता ।
तपोभूमिपतिध्येया तपोभूमिपतीष्टदा ॥ ६० ॥

तपोवनकुरङ्गस्था तपोवनविनाशिनी ।
तपोवनगतिप्रीता तपोवनविहारिणी ॥ ६१ ॥

तपोवनफलासक्ता तपोवनफलप्रदा ।
तपोवनसुसाध्या च तपोवनसुसिद्धिदा ॥ ६२ ॥

तपोवनसुसेव्या च तपोवननिवासिनी ।
तपोधनसुसंसेव्या तपोधनसुसाधिता ॥ ६३ ॥

तपोधनसुसँल्लीना तपोधनमनोमयी ।
तपोधननमस्कारा तपोधनविमुक्तिदा ॥ ६४ ॥

तपोधनधनासाध्या तपोधनधनात्मिका ।
तपोधनधनाराध्या तपोधनफलप्रदा ॥ ६५ ॥

तपोधनधनाढ्या च तपोधनधनेश्वरी ।
तपोधनधनप्रीता तपोधनधनालया ॥ ६६ ॥

तपोधनजनाकीर्णा तपोधनजनाश्रया ।
तपोधनजनाराध्या तपोधनजनप्रसूः ॥ ६७ ॥

तपोधनजनप्राणा तपोधनजनेष्टदा ।
तपोधनजनासाध्या तपोधनजनेश्वरी ॥ ६८ ॥

तरुणासृक्प्रपानार्ता तरुणासृक्प्रतर्पिता ।
तरुणासृक्समुद्रस्था तरुणासृक्प्रहर्षदा ॥ ६९ ॥

तरुणासृक्सुसन्तुष्टा तरुणासृग्विलेपिता ।
तरुणासृङ्नदीप्राणा तरुणासृग्विभूषणा ॥ ७० ॥

तरुणैणबलिप्रीता तरुणैणबलिप्रिया ।
तरुणैणवलिप्राणा तरुणैणबलीष्टदा ॥ ७१ ॥

तरुणाजबलिप्रीता तरुणाजबलिप्रिया ।
तरुणाजबलिघ्राणा तरुणाजबलिप्रभुक् ॥ ७२ ॥

तरुणादित्यसङ्काशा तरुणादित्यविग्रहा ।
तरुणादित्यरुचिरा तरुणादित्यनिर्म्मला ॥ ७३ ॥

तरुणादित्यनिलया तरुणादित्यमण्डला ।
तरुणादित्यललिता तरुणादित्यकुण्डला ॥ ७४ ॥

तरुणार्कसमज्योत्स्ना तरुणार्कसमप्रभा ।
तरुणार्कप्रतीकारा तरुणार्कप्रवर्द्धिता ॥ ७५ ॥

तरुणा तरुणानेत्रा च तरुणा तरुणलोचना ।
तरुणा तरुणनेत्रा च तरुणा तरुणभूषणा ॥ ७६ ॥

तरुणीदत्तसङ्केता तरुणीदत्तभूषणा ।
तरुणीगणसन्तुष्टा तरुणीतरुणीमणिः ॥ ७७ ॥

तरुणीमणिसंसेव्या तरुणीमणिवन्दिता ।
तरुणीमणिसन्तुष्टा तरुणीमणिपूजिता ॥ ७८ ॥

तरुणीवृन्दसँवाद्या तरुणीवृन्दवन्दिता ।
तरुणीवृन्दसंस्तुत्या तरुणीवृन्दमानदा ॥ ७९ ॥

तरुणीवृन्दमध्यस्था तरुणीवृन्दवेष्टिता ।
तरुणीवृन्दसम्प्रीता तरुणीवृन्दभूषिता ॥ ८० ॥

तरुणीजपसंसिद्धा तरुणीजपमोक्षदा ।
तरुणीपूजकासक्ता तरुणीपूजकार्त्थिनी ॥ ८१ ॥

तरुणीपूजकश्रीदा तरुणीपूजकार्त्तिहा ।
तरुणीपूजकप्राणा तरुणीनिन्दकार्त्तिदा ॥ ८२ ॥

तरुणीकोटिनिलया तरुणीकोटिविग्रहा ।
तरुणीकोटिमध्यस्था तरुणीकोटिवेष्टिता ॥ ८३ ॥

तरुणीकोटिदुस्साध्या तरुणीकोटिविग्रहा ।
तरुणीकोटिरुचिरा तरुणीतरुणीश्वरी ॥ ८४ ॥

तरुणीमणिहाराढ्या तरुणीमणिकुण्डला ।
तरुणीमणिसन्तुष्टा तरुणीमणिमण्डिता ॥ ८५ ॥

तरुणीसरणीप्रीता तरुणीसरणीरता ।
तरुणीसरणीस्थाना तरुणीसरणीरता ॥ ८६ ॥

तरणीमण्डलश्रीदा तरणीमण्डलेश्वरी ।
तरणीमण्डलश्रद्धा तरणीमण्डलस्थिता ॥ ८७ ॥

तरणीमण्डलार्ग्घाढ्या तरणीमण्डलार्चिता ।
तरणीमण्डलध्येया तरणीभवसागरा ॥ ८८ ॥

तरणीकारणासक्ता तरणीतक्षकार्चिता ।
तरणीतक्षकश्रीदा तरणीतक्षकार्त्थिनी ॥ ८९ ॥

तरणीतरणशीला च तरीतरणतारिणी ।
तरीतरणस/व्वेद्या तरीतरणकारिणी ॥ ९० ॥

तरुरूपा तरूपस्था तरुस्तरुलतामयी ।
तरुरूपा तरुस्था च तरुमध्यनिवासिनी ॥ ९१ ॥

तप्तकाञ्चनगेहस्था तप्तकाञ्चनभूमिका ।
तप्तकाञ्चनप्राकारा तप्तकाञ्चनपादुका ॥ ९२ ॥

तप्तकाञ्चनदीप्ताङ्गी तप्तकाञ्चनसन्निभा ।
तप्तकाञ्चनगौराङ्गी तप्तकाञ्चनमञ्चगा ॥ ९३ ॥

तप्तकाञ्चनवस्त्राढ्या तप्तकाञ्चनरूपिणी ।
तप्तकाञ्चनमध्यस्था तप्तकाञ्चनकारिणी ॥ ९४ ॥

तप्तकाञ्चनमासार्च्च्या तप्तकाञ्चनपात्रभुक् ।
तप्तकाञ्चनशैलस्था तप्तकाञ्चनकुण्डला ॥ ९५ ॥

तप्तकाञ्चनक्षत्त्राढ्या तप्तकाञ्चनदण्डधृक् ।
तप्तकाञ्चनभूषाढ्या तप्तकाञ्चनदानदा ॥ ९६ ॥

तप्तकाञ्चनदेशेशी तप्तकाञ्चनचापधृक् ।
तप्तकाञ्चनतूणाढ्या तप्तकाञ्चनबाणभृत् ॥ ९७ ॥

तलातलविधात्री च तलातलविधायिनी ।
तलातलस्वरूपेशी तलातलविहारिणी ॥ ९८ ॥

तलातलजनासाध्या तलातलजनेश्वरी ।
तलातलजनाराध्या तलातलजनार्थदा ॥ ९९ ॥

तलातलजयाभाक्षी तलातलजचञ्चला ।
तलातलजरत्नाढ्या तलातलजदेवता ॥ १०० ॥

तटिनीस्थानरसिका तटिनी तटवासिनी ।
तटिनी तटिनीतीरगामिनी तटिनीप्रिया ॥ १०१ ॥

तटिनीप्लवनप्रीता तटिनीप्लवनोद्यता ।
तटिनीप्लवनश्लाघ्या तटिनीप्लवनार्त्थदा ॥ १०२ ॥

तटलास्था तटस्थाना तटेशी तटवासिनी ।
तटपूज्या तटाराध्या तटरोममुखार्त्थिनी ॥ १०३ ॥

तटजा तटरूपा च तटस्था तटचञ्चला ।
तटसन्निधिगेहस्थासहिता तटशायिनी ॥ १०४ ॥

तरङ्गिणी तरङ्गाभा तरङ्गायतलोचना ।
तरङ्गसमदुर्द्धर्षा तरङ्गसमचञ्चला ॥ १०५ ॥

तरङ्गसमदीर्घाङ्गी तरङ्गसमवर्द्धिता ।
तरङ्गसमसँव्वृद्धिस्तरङ्गसमनिर्मला ॥ १०६ ॥

तडागमध्यनिलया तडागमध्यासम्भवा ।
गडागरचनश्लाघ्या तडागरचनोद्यता ॥ १०७ ॥

तडागकुसुदामोदी तडागेशी तडागिनी ।
तडागनीरसंस्नाता तडागनीरनिर्मला ॥ १०८ ॥

तडागकमलागारा तडागकमलालया ।
तडागकमलान्तस्स्था तडागकमलोद्यता ॥ १०९ ॥

तडागकमलाङ्गी च तडागकमलानना ।
तडागकमलप्राणा तडागकमलेक्षणा ॥ ११० ॥

तडागरक्तपद्मस्था तडागश्वेतपद्मगा ।
तडागनीलपद्माभा तडागनीलपद्मभृत् ॥ १११ ॥

तनुस्तनुगता तन्वी तन्वङ्गी तनुधारिणी ।
तनुरूपा तनुगता तनुधृक् तनुरूपिणी ॥ ११२ ॥

तनुस्था तनुमध्याङ्गी तनुकृत्तनुमङ्गला ।
तनुसेव्या तु तनुजा तनुजातनुसम्भवा ॥ ११३ ॥

तनुभृत्तनुसम्भूता तनुदातनुकारिणी ।
तनुभृत्तनुसंहन्त्री तनुसञ्चारकारिणी ॥ ११४ ॥

तथ्यवाक् तथ्यवचना तथ्यकृत् तथ्यवादिनी ।
तथ्यभृत्तथ्यचरिता तथ्यधर्मानुवर्त्तिनी ॥ ११५ ॥

तथ्यभुक् तथ्यगमना तथ्यभक्तिवरप्रदा ।
तथ्यनीचेश्वरी तथ्यचित्ताचाराशुसिद्धिदा ॥ ११६ ॥

तर्क्यातर्क्यस्वभावा च तर्कदाया तु तर्ककृत् ।
तर्काध्यापनमध्यस्था तर्काध्यापनकारिणी ॥ ११७ ॥

तर्काध्यापनसन्तुष्टा तर्काध्यापनरूपिणी ।
तर्काध्यापनसंशीला तर्कार्त्थप्रतिपादिता ॥ ११८ ॥

तर्काध्यापनसन्तृप्ता तर्कार्त्थप्रतिपादिका ।
तर्कवादाश्रितपदा तर्कवादविवर्द्धिनी ॥ ११९ ॥

तर्कवादैकनिपुणा तर्कवादप्रचारिणी ।
तमालदलश्यामाङ्गी तमालदलमालिनी ॥ १२० ॥

तमालवनसङ्केता तमालपुष्पपूजिता ।
तगरी तगराराद्ध्या तगरार्चितपादुका ॥ १२१ ॥

तगरस्रक्सुसन्तुष्टा तगरस्रग्विराजिता ।
तगराहुतिसन्तुष्टा तगराहुतिकीर्तिदा ॥ १२२ ॥

तगराहुतिसंसिद्धा तगराहुतिमानदा ।
तडित्तडिल्लताकारा तडिच्चञ्चललोचना ॥ १२३ ॥

तडिल्लता तडित्तन्वी तडिद्दीप्ता तडित्प्रभा ।
तद्रूपा तत्स्वरूपेशी तन्मयी तत्त्वरूपिणी ॥ १२४ ॥

तत्स्थानदाननिरता तत्कर्मफलदायिनी ।
तत्त्वकृत् तत्त्वदा तत्त्वा तत्त्ववित् तत्त्वतर्पिता ॥ १२५ ॥

तत्त्वार्च्च्या तत्त्वपूजा च तत्त्वार्ग्घ्या तत्त्वरूपिणी ।
तत्त्वज्ञानप्रदानेशी तत्त्वज्ञानसुमोक्षदा ॥ १२६ ॥

त्वरिता त्वरितप्रीता त्वरितार्त्तिविनाशिनी ।
त्वरितासवसन्तुष्टा त्वरितासवतर्पिता ॥ १२७ ॥

त्वग्वस्त्रा त्वक्परीधाना तरला तरलेक्षणा ।
तरक्षुचर्मवसना तरक्षुत्वग्विभूषणा ॥ १२८ ॥

तरक्षुस्तरक्षुप्राणा तरक्षुपृष्ठगामिनी ।
तरक्षुपृष्ठसंस्थाना तरक्षुपृष्ठवासिनी ॥ १२९ ॥

तर्पितोदैस्तर्पणाशा तर्पणासक्तमानसा ।
तर्पणानन्दहृदया तर्पणाधिपतिस्ततिः ॥ १३० ॥

त्रयीमयी त्रयीसेव्या त्रयीपूज्या त्रयीकथा ।
त्रयीभव्या त्रयीभाव्या त्रयीभाव्या त्रयीयुता ॥ १३१ ॥

त्र्यक्षरी त्र्यक्षरेशानी त्र्यक्षरीशीघ्रसिद्धिदा ।
त्र्यक्षरेशी त्र्यक्षरीस्था त्र्यक्षरीपुरुषापदा ॥ १३२ ॥

तपना तपनेष्टा च तपस्तपनकन्यका ।
तपनांशुसमासह्या तपनकोटिकान्तिकृत् ॥ १३३ ॥

तपनीया तल्पतल्पगता तल्पविधायिनी ।
तल्पकृत्तल्पगा तल्पदात्री तल्पतलाश्रया ॥ १३४ ॥

तपनीयतलारात्री तपनीयांशुप्रार्त्थिनी ।
तपनीयप्रदातप्ता तपनीयाद्रिसंस्थिता ॥ १३५ ॥

तल्पेशी तल्पदा तल्पसंस्थिता तल्पवल्लभा ।
तल्पप्रिया तल्परता तल्पनिर्माणकारिणी ॥ १३६ ॥

तरसापूजनासक्ता तरसावरदायिनी ।
तरसासिद्धिसन्धात्री तरसामोक्षदायिनी ॥ १३७ ॥

तापसी तापसाराध्या तापसार्त्तिविनाशनी ।
तापसार्त्ता तापसश्रीस्तापसप्रियवादिनी ॥ १३८ ॥

तापसानन्दहृदया तापसानन्ददायिनी ।
तापसाश्रितपादाब्जा तापसक्तमानसा ॥ १३९ ॥

तामसी तामसीपूज्या तामसीप्रणयोत्सुका ।
तामसी तामसीसीता तामसीशीघ्रसिद्धिदा ॥ १४० ॥

तालेशी तालभुक्तालदात्री तालोपमस्तनी ।
तालवृक्षस्थिता तालवृक्षजा तालरूपिणी ॥ १४१ ॥

तार्क्क्षा तार्क्क्षसमारूढा तार्क्क्षेशी तार्क्क्षपूजिता ।
तार्क्क्षेश्वरी तार्क्क्षमाता तार्क्क्षेशीवरदायिनी ॥ १४२ ॥

तापी तु तपिनी तापसंहन्त्री तापनाशिनी ।
तापदात्री तापकर्त्री तापविध्वंसकारिणी ॥ १४३ ॥

त्रासकर्त्री त्रासदात्री त्रासहर्त्री च त्रासहा ।
त्रासिता त्रासरहिता त्रासनिर्म्मूलकारिणी ॥ १४४ ॥

त्राणकृत्त्राणसंशीला तानेशी तानदायिनी ।
तानगानरता तानकारिणी तानगायिनी ॥ १४५ ॥

तारुण्यामृतसम्पूर्णा तारुण्यामृतवारिधिः ।
तारुण्यामृतसन्तुष्टा तारुण्यामृततर्पिता ॥ १४६ ॥

तारुण्यामृतपूर्णाङ्गी तारुण्यामृतविग्रहा ।
तारुण्यगुणसम्पन्ना तारुण्योक्तिविशारदा ॥ १४७ ॥

ताम्बूली ताम्बुलेशानी ताम्बूलचर्वणोद्यता ।
ताम्बूलपूरितास्या च ताम्बूलारुणिताधरा ॥ १४८ ॥

ताटङ्करत्नविख्यातिस्ताटङ्करत्नभूषिणी ।
ताटङ्करत्नमध्यस्था ताटङ्कद्वयभूषिता ॥ १४९ ॥

तिथीशा तिथिसम्पूज्या तिथिस्था तिथिरूपिणी ।
त्रितिथिवासिनीसेव्या तिथीशवरदायिनी ॥ १५० ॥

तिलोत्तमादिकाराध्या तिलोत्तमादिकप्रभा ।
तिलोत्तमा तिलप्रक्षा तिलाराध्या तिलार्च्चिता ॥ १५१ ॥

प्। १४४) तिलभुक् तिलसन्दात्री तिलतुष्टा तिलालया ।
तलदा तिलसङ्काशा तिलतैलविधायिनी ॥ १५२ ॥

तिलतैलोपलिप्ताङ्गी तिलतैलसुगन्धिनी ।
तिलाज्यहोमसन्तुष्टा तिलाज्यहोमसिद्धिदा ॥ १५३ ॥

तिलपुष्पाञ्जलिप्रीता तिलपुष्पाञ्जलिप्रिया ।
तिलपुष्पाञ्जलिश्रेष्ठा तिलपुष्पाभनाशिनी ॥ १५४ ॥

तिलकाश्रितसिन्दूरा तिलकाङ्कितचन्दना ।
तिलकाहृतकस्तूरी तिलकामोदमोहिनी ॥ १५५ ॥

त्रिगुणा रिगुणाकारा त्रिगुणान्वितविग्रहा ।
त्रिगुणाकारविख्याता त्रिमूर्त्तिस्त्रिगुणात्मिका ॥ १५६ ॥

त्रिशिरा त्रिपुरेशानी त्रिपुरा त्रिपुरेश्वरी ।
त्रिपुरेशी त्रिलोकस्था त्रिपुरी त्रिपुराम्बिका ॥ १५७ ॥

त्रिपुरारिसमाराध्या त्रिपुरारिवरप्रदा ।
त्रिपुरारिशिरोभूषा त्रिपुरारिवरप्रदा ॥ १५८ ॥

त्रिपुरारीष्टसन्दात्री त्रिपुरारीष्टदेवता ।
त्रिपुरारिकृतार्द्धाङ्गी त्रिपुरारिविलासिनी ॥ १५९ ॥

त्रिपुरासुरसंहन्त्री त्रिपुरासुरमर्द्दिनी ।
त्रिपुरासुरसंसेव्या त्रिपुरासुरवर्यया ॥ १६० ॥

त्रिकुटा त्रिकुटाराध्या त्रिकूटार्च्चितविग्रहा ।
त्रिकूटाचलमध्यथा त्रिकूटाचलवासिनी ॥ १६१ ॥

त्रिकूटाचलसञ्जाता त्रिकूटाचलनिर्ग्गता ।
त्रिजटा त्रिजटेशानी त्रिजटावरदायिनी ॥ १६२ ॥

त्रिनेत्रेशी त्रिनेत्रा च त्रिनेत्रवरवर्णिनी ।
त्रिवली त्रिवलीयुक्ता त्रिशूलवरधारिणी ॥ १६३ ॥

त्रिशूलेशी त्रिशूलीशी त्रिशूलभृत् त्रिशूलिनी ।
त्रिमनुस्त्रिमनूपास्या त्रिमनूपासकेश्वरी ॥ १६४ ॥

त्रिमनुजपसन्तुष्टा त्रिमनुस्तूर्णसिद्धिदा ।
त्रिमनुपूजनप्रीता त्रिमनुध्यानमोक्षदा ॥ १६५ ॥

त्रिविधा त्रिविधाभक्तिस्त्रिमता त्रिमतेश्वरी ।
त्रिभावस्था त्रिभावेशी त्रिभावपरिपूरिता ॥ १६६ ॥

त्रितत्त्वात्मा त्रितत्त्वेशी त्रितत्त्वज्ञा त्रितत्त्वधृक् ।
त्रितत्त्वाचमनप्रीता त्रितत्त्वाचमनेष्टदा ॥ १६७ ॥

त्रिकोणस्था त्रिकोणेशी त्रिकोणचक्रवासिनी ।
त्रिकोणचक्रमध्यस्था त्रिकोणबिन्दुरूपिणी ॥ १६८ ॥

त्रिकोणयन्त्रसंस्थाना त्रिकोणयन्त्ररूपिणी ।
त्रिकोणयन्त्रसम्पूज्या त्रिकोणयन्त्रसिद्धिदा ॥ १६९ ॥

त्रिवर्णाढ्या त्रिवर्णेशी त्रिवर्णोपासिरूपिणी ।
त्रिवर्णस्था त्रिवर्णाढ्या त्रिवर्णवरदायिनी ॥ १७० ॥

त्रिवर्णाद्या त्रिवर्णार्च्च्या त्रिवर्गफलदायिनी ।
त्रिवर्गाढ्या त्रिवर्गेशी त्रिवर्गाद्यफलप्रदा ॥ १७१ ॥

त्रिसन्ध्यार्च्च्या त्रिसन्ध्येशी त्रिसन्ध्याराधनेष्टदा ।
त्रिसन्ध्यार्च्चनसन्तुष्टा त्रिसन्ध्याजपमोक्षदा ॥ १७२ ॥

त्रिपदाराधितपदा त्रिपदा त्रिपदेश्वरी ।
त्रिपदाप्रतिपाद्येशी त्रिपदा प्रतिपादिका ॥ १७३ ॥

त्रिशक्तिश्च त्रिशक्तेशी त्रिशक्तेष्टफलप्रदा ।
त्रिशक्तेष्टा त्रिशक्तीष्टा त्रिशक्तिपरिवेष्टिता ॥ १७४ ॥

त्रिवेणी च त्रिवेणीस्त्री त्रिवेणीमाधवार्च्चिता ।
त्रिवेणीजलसन्तुष्टा त्रिवेणीस्नानपुण्यदा ॥ १७५ ॥

त्रिवेणीजलसंस्नाता त्रिवेणीजलरूपिणी ।
त्रिवेणीजलपूताङ्गी त्रिवेणीजलपूजिता ॥ १७६ ॥

त्रिनाडीस्था त्रिनाडीशी त्रिनाडीमध्यगामिनी ।
त्रिनाडीसन्ध्यसञ्छ्रेया त्रिनाडी च त्रिकोटिनी ॥ १७७ ॥

त्रिपञ्चाशत्त्रिरेखा च त्रिशक्तिपथगामिनी ।
त्रिपथस्था त्रिलोकेशी त्रिकोटिकुलमोक्षदा ॥ १७८ ॥

त्रिरामेशी त्रिरामार्च्च्या त्रिरामवरदायिनी ।
त्रिदशाश्रितपादाब्जा त्रिदशालयचञ्चला ॥ १७९ ॥

त्रिदशा त्रिदशप्रार्त्थ्या त्रिदशाशुवरप्रदा ।
त्रिदशैश्वर्यसम्पन्ना त्रिदशेश्वरसेविता ॥ १८० ॥

त्रियामार्च्च्या त्रियामेशी त्रियामानन्तसिद्धिदा ।
त्रियामेशाधिकज्योत्स्ना त्रियामेशाधिकानना ॥ १८१ ॥

त्रियामानाथवत्सौम्या त्रियामानाथभूषणा ।
त्रियामानाथलावण्या-रत्नकोटियुतानना ॥ १८२ ॥

त्रिकालस्था त्रिकालज्ञा त्रिकालज्ञत्वकारिणी ।
त्रिकालेशी त्रिकालार्च्च्या त्रिकालज्ञत्वदायिनी ॥ १८३ ॥

तीरभुक् तीरगा तीरसरिता तीरवासिनी ।
तीरभुग्देशसञ्जाता तीरभुग्देशसंस्थिता ॥ १८४ ॥

तिग्मातिग्मांशुसङ्काशा तिग्मांशुक्रोडसंस्थिता ।
तिग्मांशुकोटिदीप्ताङ्गी तिग्मांशुकोटिविग्रहा ॥ १८५ ॥

तीक्ष्णा तीक्ष्णतरा तीक्ष्णमहिषासुरमर्द्दिनी ।
तीक्ष्णकर्त्रिलसत्पाणिस्तीक्ष्णासिवरधारिणी ॥ १८६ ॥

तीव्रा तीव्रगतिस्तीव्रासुरसङ्घविनाशिनी ।
तीव्राष्टनागाभरणा तीव्रमुण्डविभूषणा ॥ १८७ ॥

तीर्त्थात्मिका तीर्त्थमयी तीर्त्थेशी तीर्त्थपूजिता ।
तीर्त्थराजेश्वरी तीर्त्थफलदा तीर्त्थदानदा ॥ १८८ ॥

तुमुली तुमुलप्राज्ञी तुमुलासुरघातिनी ।
तुमुलक्षतजप्रीता तुमुलाङ्गणवर्त्तकी ॥ १८९ ॥

तुरगी तुरगारूढा तुरङ्गपृष्ठगामिनी ।
तुरङ्गगमनाह्लादा तुरङ्गवेगगामिनी ॥ १९० ॥

तुरीया तुलना तुल्या तुल्यवृत्तिस्तु तुल्यकृत् ।
तुलनेशी तुलाराशिस्तुलाराशी त्वसूक्ष्मवित् ॥ १९१ ॥

तुम्बिका तुम्बिकापात्रभोजना तुम्बिकार्थिनी ।
तुलसी तुलसीवर्या तुलजा तुलजेश्वरी ॥ १९२ ॥

तुषाग्निव्रतसन्तुष्टा तुषाग्निस्तुषराशिकृत् ।
तुषारकरशीताङ्गी तुषारकरपूर्त्तिकृत् ॥ १९३ ॥

तुषाराद्रिस्तुषाराद्रिसुता तुहिनदीधितिः ।
तुहिनाचलकन्या च तुहिनाचलवासिनी ॥ १९४ ॥

तूर्यवर्गेश्वरी तूर्यवर्गदा तूर्यवेददा ।
तूर्यवर्यात्मिका तूर्यतूर्येश्वरस्वरूपिणी ॥ १९५ ॥

तुष्टिदा तुष्टिकृत् तुष्टिस्तूणीरद्वयपृष्ठधृक् ।
तुम्बुराज्ञानसन्तुष्टा तुष्टसंसिद्धिदायिनी ॥ १९६ ॥

तूर्णराज्यप्रदा तूर्णगद्गदा तूर्णपद्यदा ।
तूर्णपाण्डित्यसन्दात्री तूर्णापूर्णबलप्रदा ॥ १९७ ॥

तृतीया च तृतीयेशी तृतीयातिथिपूजिता ।
तृतीयाचन्द्रचूडेशी तृतीयाचन्द्रभूषणा ॥ १९८ ॥

तृप्तिस्तृप्तिकरी तृप्ता तृष्णा तृष्णाविवर्द्धिनी ।
तृष्णापूर्णकरी तृष्णानाशिनी तृषिता तृषा ॥ १९९ ॥

त्रेतासंसाधिता त्रेता त्रेतायुगफलप्रदा ।
त्रैलोक्यपूजा त्रैलोक्यदात्री त्रैलोक्यसिद्धिदा ॥ २०० ॥

त्रैलोक्येश्वरतादात्री त्रैलोक्यपरमेश्वरी ।
त्रैलोक्यमोहनेशानी त्रैलोक्यराज्यदायिनी ॥ २०१ ॥

तैत्रिशाखेश्वरी त्रैत्रीशाखा तैत्रविवेकदा ।
तोरणान्वितगेहस्था तोरणासक्तमानसा ॥ २०२ ॥

तोलकास्वर्णसन्दात्री तौलकास्वर्णकङ्कणा ।
तोमरायुधरूपा च तोमरायुधधारिणी ॥ २०३ ॥

तौर्यत्रिकेश्वरी तौर्यन्त्रिकी तौर्यन्त्रिकोत्सुकी ।
तन्त्रकृत्तन्त्रवत्सूक्ष्मा तन्त्रमन्त्रस्वरूपिणी ॥ २०४ ॥

तन्त्रकृत्तन्त्रसम्पूज्या तन्त्रेशी तन्त्रसम्मता ।
तन्त्रज्ञा तन्त्रवित्तन्त्रसाध्या तन्त्रस्वरूपिणी ॥ २०५ ॥

तन्त्रस्था तन्त्रजा तन्त्री तन्त्रभृत्तन्त्रमन्त्रदा ।
तन्त्राद्या तन्त्रगा तन्त्रा तन्त्रार्च्च्या तत्रसिद्धिदा ॥ २०६ ॥

इति ते कथितन्दिव्यङ्क्रतुकोटिफलप्रदम् ।
नाम्नां सहस्रन्तारायास्तकाराद्यं सुगोपितम् ॥ २०७ ॥

दानय्यज्ञस्तपस्तीर्त्थव्रतञ्चानशनादिकम् ।
एकैकनामजम्पुण्यं सन्ध्यातुर्गदितम्मया ॥ २०८ ॥

गुरौ देवे तथा मन्त्रे यस्य स्यान्निश्चला मतिः ।
तस्यैव स्तोत्रपाठेऽस्मिन्सम्भवेदधिकारिता ॥ २०९ ॥

महाचीनक्रमाभिन्नषोढान्यस्तकलेवरः ।
क्रमदीक्षान्वितो मन्त्री पठेदेतन्न चान्यथा ॥ २१० ॥

गन्धपुष्पादिभिर्द्द्रव्यैर्मकारैः पञ्चकैर्द्द्विजः ।
सम्पूज्य ताराव्विधिवत्पठेदेतदनन्यधीः ॥ २११ ॥

अष्टम्याञ्च चतुर्द्दश्या सङ्क्रान्तौ रविवासरे ।
शनिभौमदिने रात्रौ ग्रहणे चन्द्रसूर्ययोः ॥ २१२ ॥

तारारात्रौ कालरात्रौ मोहरात्रौ विशेषतः ।
पठनान्मन्त्रसिद्धिः स्यात्सर्वज्ञत्वम्प्रजायते ॥ २१३ ॥

श्मशाने प्रान्तरे रम्ये शून्यागारे विशेषतः ।
देवागारे गिरौ वापि स्तवपारायणञ्चरेत् ॥ २१४ ॥

ब्रह्महत्या सुरापानं स्तेयं स्त्रीगमनादिकम् ।
गुरुतल्पे तथा चान्यत्पातकन्नश्यति ध्रुवम् ॥ २१५ ॥

लतामध्यगतो मन्त्री श्रद्धया चार्च्चयेद्यदि ।
आकर्षयेत्तदा रम्भाम्मेनामपि तथोर्वशीम् ॥ २१६ ॥

सङ्ग्रामसमये वीरस्तारासाम्राज्यकीर्त्तनात् ।
चतुरङ्गचयञ्जित्वा सर्वसाम्राज्यभाग्भवेत् ॥ २१७ ॥

निशार्द्धे पूजनान्ते च प्रतिनाम्ना प्रपूजयेत् ।
एकैककरवीराद्यैर्मन्दौर्नीलवारिजैः ॥ २१८ ॥

गद्यपद्यमयीवाणी भूभोज्या च प्रवर्त्तते ।
पाण्डित्यं सर्वशास्त्रेषु वादी त्रस्यति दर्शनात् ॥ २१९ ॥

वह्निजायान्तकैरेतैस्ताराद्यैः प्रतिनामभिः ।
राजन्यं सर्वराजेषु परकायप्रवेशनम् ॥ २२० ॥

अन्तर्द्धानङ्खेचरत्वम्बहुकायप्रकाशनम् ।
गुटिका पादुका पद्मावती मधुमती तथा ॥ २२१ ॥

रसं रसायनाः सर्वाः सिद्धयः समुपस्थिताः ।
कर्पूरागरुकस्तूरीचन्दनैः स/य्युतैर्ज्जलैः ॥ २२२ ॥

मूलं सम्पुटितेनैव प्रतिनाम्ना प्रपूजयेत् ।
यक्षराक्षसगन्धर्वा विद्याधरमहोरगाः ॥ २२३ ॥

भूतप्रेतपिशाचाद्या डाकिनीशाकिनीगणाः ।
दुष्टा भैरववेतालाः कूष्माण्डाः किन्नरीगणाः ॥ २२४ ॥

भयभीताः पलायन्ते तेजसा साधकस्य च ।
मन्त्रज्ञाने समुत्पन्ने प्रतिनाम्ना विचारयेत् ॥ २२५ ॥

मन्त्रसम्पुटितेनैव तस्य शान्तिर्ब्भवेद्ध्रुवम् ।
ललिता वशमायाति दास्यताय्यान्ति पार्त्थिवाः ॥ २२६ ॥

अग्नयः शीतताय्यान्ति जपाकस्य च भाषणात् ।
एकावर्त्तनमात्रेण राजभीतिनिवारणम् ॥ २२७ ॥

वेलावर्तनमात्रेण पशुवृद्धिः प्रजायते ।
दशावृत्या धनप्राप्तिर्विशत्या राज्यमाप्नुयात् ॥ २२८ ॥

शतावृत्या गृहे तस्य चञ्चला निश्चला भवेत् ।
गङ्गाप्रवाहवद्वाणी प्रलापादपि जायते ॥ २२९ ॥

पुत्रपौत्रान्वितो मन्त्री चिरञ्जीवी तु देववत् ।
शतद्वयावर्त्तनेन देववत्पूज्यते जनैः ॥ १३० ॥

शतपञ्चकमावर्त्त्य स भवेद्भैरवोपमः ।
सहस्रावर्त्तनेनैव मन्त्रस्तस्य स्वसिद्धिदः ॥ १३१ ॥

तस्मिन्प्रवर्त्तते सर्वसिद्धिः सर्वार्थसाधिनी ।
पादुकाञ्चनवेतालापातालगगनादिकम् ॥ २३२ ॥

विविधा यक्षिणीसिद्धिर्व्वाक्सिद्धिस्तस्य जायते ।
शोषणं सागराणाञ्च धाराया भ्रमणन्तथा ॥ २३३ ॥

नवीनसृष्टिनिर्माणं सर्वङ्कर्त्तुङ्क्षमो भवेत् ।
आयुतावर्त्तनेनैव ताराम्पश्यति चक्षुषा ॥ २३४ ॥

लक्षावर्त्तनमात्रेण तारापतिसमो भवेत् ।
न किञ्चिद्दुर्ल्लभन्तस्य जीवन्मुक्तो हि भूतले ॥ २३५ ॥

कल्पान्तेन तु तत्पश्चात्तारासायुज्यमाप्नुयात् ।
यद्धि तारासमा विद्या नास्ति तारुण्यरूपिणी ॥ २३६ ॥

न चैतत्सदृशं स्तोत्रम्भवेद्ब्रह्माण्डमण्डले ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ २३७ ॥

न शक्यते फलव्वक्तुम्मया कल्पशतैरपि ।
चुम्बके निन्दके दुष्टे पिशुने जीवहिंसके ॥ २३८ ॥

सङ्गोप्यं स्तोत्रमेतत्तद्दर्शनेनैव कुत्रचित् ।
राज्यन्देयन्धनन्देयं शिरो देयमथापि वा ॥ २३९ ॥

न देयं स्तोत्रवर्यन्तु मन्त्रादपि महोद्यतम् ।
अनुलोमविलोमाभ्याम्मूलसम्पुटितन्त्विदम् ॥ २४० ॥

लिखित्वा भूर्ज्जपत्रादौ गन्धाष्टकपुरस्सरैः ।
धारयेद्दक्षिणे बाहौ कण्ठे वामभुजे तथा ॥ २४१ ॥

तस्य सर्वार्त्थसिद्धिस्स्याद्वह्निना नैव दह्यते ।
तद्गात्रं शस्त्रसङ्घैश्च भिद्यते न कदाचन ॥ २४२ ॥

स भूमिवलये पुत्र विचरेद्भैरवोपमः ।
वन्ध्यापि लभते पुत्रन्निर्द्धनो धनमाप्नुयात् ॥

निर्विघ्नो लभते विद्यान्तर्कव्याकरणादिकाम् ॥ २४३ ॥

इति निगदितमस्यास्तादिनाम्नां सहस्रं-
व्वरदमनुनिदानन्दिव्यसाम्राज्यसञ्ज्ञम् ।
विधिहरिगिरिशादौ शक्तिदानैकदक्षं
समविधिपठनीयङ्कालितारासमज्ञैः ॥ २४४ ॥

इतिश्रीब्रह्मयामले तारायास्तकारादिसहस्रनामस्तोत्र सम्पूर्णम् ॥

Also Read 1000 Names of Sri Tara Takaradi :

1000 Names of Sri Tara Takaradi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Tara Takaradi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top