Goddess Lalitha Ashtottarashata Namavali Lyrics in English:
॥ lalitastottarasatanamavali ॥
ōṁ-aiṁ-hrīṁ-śrīṁ |
rajatācalaśr̥ṅgāgramadhyasthāyai namō namaḥ |
himācalamahāvaṁśapāvanāyai namō namaḥ || 1 ||
śaṅkarārdhāṅgasaundaryaśarīrāyai namō namaḥ |
lasanmarakatasvacchavigrahāyai namō namaḥ || 2 ||
mahātiśayasaundaryalāvaṇyāyai namō namaḥ |
śaśāṅkaśēkharaprāṇavallabhāyai namō namaḥ || 3 ||
sadāpañcadaśātmaikyasvarūpāyai namō namaḥ |
vajramāṇikyakaṭakakirīṭāyai namō namaḥ || 4 ||
kastūrītilakōllāsaniṭilāyai namō namaḥ |
bhasmarēkhāṅkitalasanmastakāyai namō namaḥ || 5 ||
vikacāmbhōruhadalalōcanāyai namō namaḥ |
śaraccāmpēyapuṣpābhanāsikāyai namō namaḥ || 6 ||
lasatkāñcanatāṭaṅkayugalāyai namō namaḥ |
maṇidarpaṇasaṅkāśakapōlāyai namō namaḥ || 7 ||
tāmbūlapūritasmēravadanāyai namō namaḥ |
supakvadāḍimībījaradanāyai namō namaḥ || 8 ||
kambupūgasamacchāyakandharāyai namō namaḥ |
sthūlamuktāphalōdārasuhārāyai namō namaḥ || 9 ||
girīśabaddhamāṅgalyamaṅgalāyai namō namaḥ |
padmapāśāṅkuśalasatkarābjāyai namō namaḥ || 10 ||
padmakairavamandārasumālinyai namō namaḥ |
suvarṇakumbhayugmābhasukucāyai namō namaḥ || 11 ||
ramaṇīyacaturbāhusamyuktāyai namō namaḥ |
kanakāṅgadakēyūrabhūṣitāyai namō namaḥ || 12 ||
br̥hatsauvarṇasaundaryavasanāyai namō namaḥ |
br̥hannitambavilasajjaghanāyai namō namaḥ || 13 ||
saubhāgyajātaśr̥ṅgāramadhyamāyai namō namaḥ |
divyabhūṣaṇasandōharañjitāyai namō namaḥ || 14 ||
pārijātaguṇādhikyapadābjāyai namō namaḥ |
supadmarāgasaṅkāśacaraṇāyai namō namaḥ || 15 ||
kāmakōṭimahāpadmapīṭhasthāyai namō namaḥ |
śrīkaṇṭhanētrakumudacandrikāyai namō namaḥ || 16 ||
sacāmararamāvāṇīvījitāyai namō namaḥ |
bhaktarakṣaṇadākṣiṇyakaṭākṣāyai namō namaḥ || 17 ||
bhūtēśāliṅganōdbhūtapulakāṅgyai namō namaḥ |
anaṅgajanakāpāṅgavīkṣaṇāyai namō namaḥ || 18 ||
brahmōpēndraśirōratnarañjitāyai namō namaḥ |
śacīmukhyāmaravadhūsēvitāyai namō namaḥ || 19 ||
līlākalpitabrahmāṇḍamaṇḍalāyai namō namaḥ |
amr̥tādimahāśaktisaṁvr̥tāyai namō namaḥ || 20 ||
ēkātapatrasāmrājyadāyikāyai namō namaḥ |
sanakādisamārādhyapādukāyai namō namaḥ || 21 ||
dēvarṣibhisstūyamānavaibhavāyai namō namaḥ |
kalaśōdbhavadurvāsaḥpūjitāyai namō namaḥ || 22 ||
mattēbhavaktraṣaḍvaktravatsalāyai namō namaḥ |
cakrarājamahāyantramadhyavartyai namō namaḥ || 23 ||
cidagnikuṇḍasambhūtasudēhāyai namō namaḥ |
śaśāṅkakhaṇḍasamyuktamakuṭāyai namō namaḥ || 24 ||
mattahaṁsavadhūmandagamanāyai namō namaḥ |
vandārujanasandōhavanditāyai namō namaḥ || 25 ||
antarmukhajanānandaphaladāyai namō namaḥ |
pativratāṅganābhīṣṭaphaladāyai namō namaḥ || 26 ||
avyājakaruṇāpūrapūritāyai namō namaḥ |
nirañjanacidānandasamyuktāyai namō namaḥ || 27 ||
sahasrasūryasamyuktaprakāśāyai namō namaḥ |
ratnacintāmaṇigr̥hamadhyasthāyai namō namaḥ || 28 ||
hānivr̥ddhiguṇādhikyarahitāyai namō namaḥ |
mahāpadmāṭavīmadhyanivāsāyai namō namaḥ || 29 ||
jāgratsvapnasuṣuptīnāṁ sākṣibhūtyai namō namaḥ |
mahāpāpaughapāpānāṁ vināśinyai namō namaḥ || 30 ||
duṣṭabhītimahābhītibhañjanāyai namō namaḥ |
samastadēvadanujaprērikāyai namō namaḥ || 31 ||
samastahr̥dayāmbhōjanilayāyai namō namaḥ |
anāhatamahāpadmamandirāyai namō namaḥ || 32 ||
sahasrārasarōjātavāsitāyai namō namaḥ |
punarāvr̥ttirahitapurasthāyai namō namaḥ || 33 ||
vāṇīgāyatrīsāvitrīsannutāyai namō namaḥ |
nīlāramābhūsampūjyapadābjāyai namō namaḥ || 34 ||
lōpāmudrārcitaśrīmaccaraṇāyai namō namaḥ |
sahasraratisaundaryaśarīrāyai namō namaḥ || 35 ||
bhāvanāmātrasantuṣṭahr̥dayāyai namō namaḥ |
natasampūrṇavijñānasiddhidāyai namō namaḥ || 36 ||
trilōcanakr̥tōllāsaphaladāyai namō namaḥ |
śrīsudhābdhimaṇidvīpamadhyagāyai namō namaḥ || 37 ||
dakṣādhvaravinirbhēdasādhanāyai namō namaḥ |
śrīnāthasōdarībhūtaśōbhitāyai namō namaḥ || 38 ||
candraśēkharabhaktārtibhañjanāyai namō namaḥ |
sarvōpādhivinirmuktacaitanyāyai namō namaḥ || 39 ||
nāmapārayaṇābhīṣṭaphaladāyai namō namaḥ |
sr̥ṣṭisthititirōdhānasaṅkalpāyai namō namaḥ || 40 ||
śrīṣōḍaśākṣarīmantramadhyagāyai namō namaḥ |
anādyantasvayambhūtadivyamūrtyai namō namaḥ || 41 ||
bhaktahaṁsaparīmukhyaviyōgāyai namō namaḥ |
mātr̥maṇḍalasamyuktalalitāyai namō namaḥ || 42 ||
bhaṇḍadaityamahāsattvanāśanāyai namō namaḥ |
krūrabhaṇḍaśiracchēdanipuṇāyai namō namaḥ || 43 ||
dhātracyutasurādhīśasukhadāyai namō namaḥ |
caṇḍamuṇḍaniśumbhādikhaṇḍanāyai namō namaḥ || 44 ||
raktākṣaraktajihvādiśikṣaṇāyai namō namaḥ |
mahiṣāsuradōrvīryanigrahāyai namō namaḥ || 45 ||
abhrakēśamahōtsāhakāraṇāyai namō namaḥ |
mahēśayuktanaṭanatatparāyai namō namaḥ || 46 ||
nijabhartr̥mukhāmbhōjacintanāyai namō namaḥ |
vr̥ṣabhadhvajavijñānabhāvanāyai namō namaḥ || 47 ||
janmamr̥tyujarārōgabhañjanāyai namō namaḥ |
vidhēyamuktivijñanasiddhidāyai namō namaḥ || 48 ||
kāmakrōdhādiṣaḍvarganāśanāyai namō namaḥ |
rājarājārcitapadasarōjāyai namō namaḥ || 49 ||
sarvavēdāntasiddhāntasutattvāyai namō namaḥ |
śrīvīrabhaktavijñānanidhānāyai namō namaḥ || 50 ||
aśēṣaduṣṭadanujasūdanāyai namō namaḥ |
sākṣācchrīdakṣiṇāmūrtimanōjñāyai namō namaḥ || 51 ||
hayamēdhāgrasampūjyamahimāyai namō namaḥ |
dakṣaprajāpatisutāvēṣāḍhyāyai namō namaḥ || 52 ||
sumabāṇēkṣukōdaṇḍamaṇḍitāyai namō namaḥ |
nityayauvanamāṅgalyamaṅgalāyai namō namaḥ || 53 ||
mahādēvasamāyuktamahādēvyai namō namaḥ |
caturvimśatitattvaikasvarūpāyai namō namaḥ || 54 ||
Also Read 108 Names of Goddess Lalita:
108 Names of Goddess Lalita | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil