Templesinindiainfo

Best Spiritual Website

108 Names of Shri Mahashastrri | Ashtottara Shatanamavali Lyrics in Hindi

Shri Maha Shastri Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः ॥

ॐ अस्य श्रीहरिहरपुत्राष्टोत्तरशतनामार्चनमहामन्त्रस्य,
ब्रह्मा ऋषिः गायत्री छन्दः, श्रीहरिहरात्मजो महाशास्ता देवता ।
अं बीजं, ऐं शक्तिः, श्रीं कीलकं,
श्रीहरिहरात्मज महाशास्तुः प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ॐ अं रेवन्ताय अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ॐ अं ऐं महाशास्त्रे तर्जनीभ्यां नमः । शिरसे स्वाहा ।
ॐ श्रीं गोप्त्रे मध्यमाभ्यां नमः । शिखायै वषट् ।
ॐ रुं प्रभवे अनामिकाभ्यां नमः । कवचाय हुम् ।
ॐ ह्रीं दीप्त्रे कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
ॐ भ्रं प्रशास्त्रे करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् ।
ॐ ह्रीं जलक्रीणि हुं फट् ॐ (भूर्भुवस्सुवः) इति दिग्बन्धः ॥

ध्यानम्-
विप्रारोपितधेनुघातकलुषच्छेदाय पूर्वं महान्
सोमारण्यजयन्तिमध्यमगतो ग्रामे मुनिर्गौतमः ।
चक्रे यज्ञवरं कृपाजलनिधिस्तत्राविरासीत्प्रभुः
तस्मै श्रीगुरुमूर्तये नम इदं यो विष्णुशम्भ्वो सुतः ॥

पञ्चपूजा ।

ॐ रैवताचलश‍ृङ्गाग्रमध्यस्थाय नमो नमः ।
चन्द्रसूर्यशिखावाहत्रिणेत्राय नमो नमः ।
पाशाङ्कुशगदाशूलाभरणाय नमो नमः ।
मदघूर्णितपूर्णाम्बामानसाय नमो नमः ।
पुष्कलाहृदयाम्भोजनिवासाय नमो नमः ।
श्वेतमातङ्गनीलाश्ववाहनाय नमो नमः ।
रक्तमालाधरस्कन्धप्रदेशाय नमो नमः ।
वैकुण्ठनाथशम्भ्वोश्च सुसुताय नमो नमः ।
त्रिकालं वर्त्तमानानां भाषणाय नमो नमः ॥ १० ॥

महासुरदशकरच्छेदनाय नमो नमः ।
देवराजसुवाक्तुष्टमानसाय नमो नमः ।
अभयङ्करमन्त्रार्थस्वरूपाय नमो नमः ।
जयशब्दमुनिस्तोत्रश्रोत्रियाय नमो नमः ।
सूर्यकोटिप्रतीकाशसुदेहाय नमो नमः ।
दण्डनाराचविलसत्कराब्जाय नमो नमः ।
मन्दाकिनीनदीतीरनिवासाय नमो नमः ।
मतङ्गोद्यानसञ्चारवैभवाय नमो नमः ।
सदा सद्भक्तिसन्धातृचरणाय नमो नमः ।
कृशानुकोणमध्यस्थकृपाङ्गाय नमो नमः ॥ २० ॥

पार्वतीहृदयानन्दभरिताय नमो नमः ।
शाण्डिल्यमुनिसंस्तुत्यश्यामलाय नमो नमः ।
विश्वावसुसदासेव्यविभवाय नमो नमः ।
पञ्चाक्षरीमहामन्त्रपारगाय नमो नमः ।
प्रभा सत्याभिसम्पूज्यपदाब्जाय नमो नमः ।
खड्गखेटोरगाम्भोजसुभुजाय नमो नमः ।
मदत्रयद्रवगजारोहणाय नमो नमः ।
शिखिपिञ्छजटाबद्धजघानाय नमो नमः ।
पीताम्बराबद्धकटिप्रदेशाय नमो नमः ॥ ३० ॥

विप्राराधनसन्तुष्टविश्रान्ताय नमो नमः ।
व्योमाग्निमायामूर्धेन्दुसुबीजाय नमो नमः ।
पुरा कुम्भोद्भवमुनिघोषिताय नमो नमः ।
वर्गारिषट्कुलामूलविनाशाय नमो नमः ।
धर्मार्थकाममोक्षश्रीफलदाय नमो नमः ।
भक्तिप्रदानन्दगुरुपादुकाय नमो नमः ।
मुक्तिप्रदातृपरमदेशिकाय नमो नमः ।
परमेष्ठिस्वरूपेण पालकाय नमो नमः ।
परापरेण पद्मादिदायकाय नमो नमः ।
परापरेण पद्मादिदायकाय नमो नमः ।
मनुलोकैस्सदावन्द्यमङ्गलाय नमो नमः ॥ ४० ॥

कृते प्रत्यक्षरं लक्षात्कीर्तिदाय नमो नमः ।
त्रेतायां द्व्यष्टलक्षेण सिद्धिदाय नमो नमः ।
द्वापरे चाष्टलक्षेण वरदाय नमो नमः ।
कलौ लक्षचतुष्केन प्रसन्नाय नमो नमः ।
सहस्रसङ्ख्याजापेन सन्तुष्टाय नमो नमः ।
यदुद्दिश्य जपस्सद्यस्तत्प्रदात्रे नमो नमः ।
शौनकस्तोत्रसम्प्रीतसुगुणाय नमो नमः ।
शरणागतभक्तानां सुमित्राय नमो नमः ।
पाण्योर्गजध्वजं घण्टां बिभ्रते ते नमो नमः ।
आजानुद्वयसन्दीर्घबाहुकाय नमो नमः ॥ ५० ॥

रक्तचन्दनलिप्ताङ्गशोभनाय नमो नमः ।
कमलासुरजीवापहरणाय नमो नमः ।
शुद्धचित्तसुभक्तानां रक्षकाय नमो नमः ।
मार्यादिदुष्टरोगाणां नाशकाय नमो नमः ।
दुष्टमानुषगर्वापहरणाय नमो नमः ।
नीलमेघनिभाकारसुदेहाय नमो नमः ।
नीलमेघनिभाकारसुदेहाय नमो नमः ।
पिपीलिकादिब्रह्माण्डवश्यदाय नमो नमः ।
भूतनाथसदासेव्यपदाब्जाय नमो नमः ।
महाकालादिसम्पूज्यवरिष्ठाय नमो नमः ।
व्याघ्रशार्दूलपञ्चास्य वश्यदाय नमो नमः ॥ ६० ॥

मधुरानृपसम्मोहसुवेषाय नमो नमः ।
पाण्ड्यभूपसभारत्नपङ्कजाय नमो नमः ।
पम्पानदीसमीपस्थसदनाय नमो नमः ।
पन्तलाधिपवन्द्यश्रीपदाब्जाय नमो नमः ।
भूतभेतालकूश्माण्डोच्चाटनाय नमो नमः ।
भूपाग्रे वनशादूलाकर्षणाय नमो नमः ।
पाण्ड्येशवंशतिलकस्वरूपाय नमो नमः ।
पत्रवाणीजरारोगध्वंसनाय नमो नमः ।
वाण्यै चोदितशार्दूल शिशुदाय नमो नमः ॥ ७०

केरलेषु सदा केलिविग्रहाय नमो नमः ।
छागास्यराक्षसीपाणिखण्डनाय नमो नमः ।
सदाज्वलद्घृणीन्यस्तशरणाय नमो नमः ।
दीप्त्यादिशक्तिनवकैस्सेविताय नमो नमः ।
प्रभूतनाम पञ्चास्यपीठस्थाय नमो नमः ।
प्रमथाकर्षसामर्थ्यदायकाय नमो नमः ।
षट्पञ्चाशजद्देशपतिवश्यदाय नमो नमः ।
दुर्मुखीनामदैत्यशिरश्च्छेदाय नमो नमः ।
टादिभान्तदलैःक्लृप्तपद्मस्थाय नमो नमः ॥ ८० ॥

शरच्चन्द्रप्रतीकाशवक्त्राब्जाय नमो नमः ।
वश्याद्यष्टक्रियाकर्मफलदाय नमो नमः ।
पुरा शचीभयभ्रान्तिप्रणाशाय नमो नमः ।
सुरेन्द्रप्राथिताभीष्टफलदाय नमो नमः ।
शम्भोर्जटासमुत्पन्नसेविताय नमो नमः ।
विप्रपूज्यसभामध्यनर्त्तकाय नमो नमः ।
जपापुष्पप्रभावोर्ध्वाधरोष्ठाय नमो नमः ।
साधुसज्जनसन्मार्गरक्षकाय नमो नमः ।
मध्वाज्यकुलवत्स्वादुवचनाय नमो नमः ॥ ९० ॥

रक्तसैकतशैलाघक्षेत्रस्थाय नमो नमः ।
केतकीवनमध्यस्थकुमाराय नमो नमः ।
गोहत्तिपापशमनचतुराय नमो नमः ।
स्वपूजनात् पापमुक्तगौतमाय नमो नमः ।
उदीच्याचलवारीशग्रामरक्षाय ते नमः ।
गौतमीसलिलस्नानसन्तुष्टाय नमो नमः ।
सोमारण्यजयन्ताख्यक्षेत्रमध्याय ते नमः ।
गौतमाख्यमुनिश्रेष्ठयागप्रार्च्याय ते नमः ।
कृत्तिकर्क्षोद्भवग्रामप्रवेशाय नमो नमः ।
कृत्तिकर्क्षोद्भवग्रामपालनाय नमो नमः ।
सदाध्यायिभरद्वाजपूजिताय नमो नमः ।
कश्यपादिमुनीन्द्राणां तपोदेशाय ते नमः ।
जन्ममृत्युजरातप्तजनशान्तिकृते नमः ।
भक्तजनमनः क्लेशमर्दनाय नमो नमः ।
आयुर्यशः श्रियं प्रज्ञां पुत्रान् देहि नमो नमः ।
रेवन्तजृम्भिन् एह्येहि प्रसादं कुरु मे नमः ।
ब्रह्मविष्णुशिवात्मैक्यस्वरूपाय नमो नमः ॥ १०८ ॥

इति श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Shri Maha Shastri:

108 Names of Shri Mahashastrri | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Mahashastrri | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top