Templesinindiainfo

Best Spiritual Website

300 Names of Sri Lalita Trishati Lyrics in English

Shri Lalita Trishati Lyrics in English:

॥ lalita trisati ॥
lalitatrisatistotram
॥ srilalitatrisati purvapithika ॥
agastya uvaca —
hayagriva dayasindho bhagavansisyavatsala ।
tvattah srutamasesena srotavyam yadyadastitat ॥ 1 ॥

rahasya nama sahasramapi tvattah srutam maya ।
itah param me nastyeva srotavyamiti niscayah ॥ 2 ॥

tathapi mama cittasya paryaptirnaiva jayate।
kartsnyarthah prapya ityeva socayisyamyaham prabho ॥ 3 ॥

kimidam karanam bruhi jnatavyamso’sti va punah ।
asti cenmama tadbruhi bruhityukta pranamya tam ॥ 4 ॥

suta uvaca –
samalalambe tatpada yugaḷam kalasodbhavah ।
hayanano bhitabhitah kimidam kimidam tviti ॥ 5 ॥

muncamunceti tam cokka cintakranto babhuva sah ।
ciram vicarya niscinvan vaktavyam na mayetyasau ॥ 6 ॥

tasni sthitah smarannajnam lalitambakrtam pura ।
pranamya vipram samunistatpadavatyajansthitah ॥ 7 ॥

varsatrayavadhi tatha gurusisyau tatha sthitau।
tachrmvantasca pasyantah sarve lokah suvismitah ॥ 8 ॥

tatra srilalitadevi kamesvarasamanvita ।
pradurbhuta hayagrivam rahasyevamacodayat ॥ 9 ॥

sridevi uvaca –
asvananavayoh pritih sastravisvasini tvayi ।
rajyam deyam siro deyam na deya sodasaksari ॥ 10 ॥

svamatr jaravat gopya vidyaisatyagama jaguh ।
tato ‘tigopaniya me sarvapurtikari stutih ॥ 11 ॥

maya kamesvarenapi krta sangopita bhrsam ।
madajnaya vacodevyascatrararnamasahasrakam ॥ 12 ॥

avabhyam kathita mukhya sarvapurtikari stutih ।
sarvakriyanam vaikalyapurtiryajjapato bhavet ॥ 13 ॥

sarva purtikaram tasmadidam nama krtam maya ।
tadbruhi tvamagastyaya patrameva na samsayah ॥ 14 ॥

patnyasya lopamudrakhya mamupaste’tibhaktitah ।
ayanca nitaram bhaktastasmadasya vadasva tat ॥ 15 ॥

amuncamanastvadvadau varsatrayamasau sthitah ।
etajjnatumato bhaktaya hitameva nidarsanam ॥ 16 ॥

cittaparyaptiretasya nanyatha sambhavisyati ।
sarvapurtikaram tasmadanujnato maya vada ॥ 17 ॥

suta uvaca –
ityuktantaradhadamba kamesvarasamanvita ।
athotthapya hayagrivah panibhyam kumbhasambhavam ॥ 18 ॥

samsthapya nikatevaca uvaca bhrsa vismitah ।
hayagriva uvaca —
krtartho’si krtartho’si krtartho’si ghatodbhava ॥ 19 ॥

tvatsamo lalitabhakto nasti nasti jagatraye ।
enagastya svayam devi tavavaktavyamanvasat ॥ 20 ॥

sacchisyena tvaya caham drstvanasmi tam sivam ।
yatante darsanarthaya brahmavisnvisapurvakah ॥ 21 ॥

atah param te vaksyami sarvapurtikaram sthavam ।
yasya smarana matrena paryaptiste bhaveddhrdi ॥ 22 ॥

rahasyanama sahsradapi guhyatamam mune ।
avasyakam tato’pyetallalitam samupasitum ॥ 23 ॥

tadaham sampravaksyami lalitambanusasanat ।
srimatpancadasaksaryah kadivarnankraman mune ॥ 24 ॥

prthagvimsati namani kathitani ghatodbhava ।
ahatya namnam trisati sarvasampurtikarani ॥ 25 ॥

rahasyadirahasyaisa gopaniya prayatnatah ।
tam srnusva mahabhaga savadhanena cetasa ॥ 26 ॥

kevalam namabuddhiste na karya tesu kumbhaja।
mantratmakam etesam namnam namatmatapi ca ॥ 27 ॥

tasmadekagramanasa srotavyam ca tvaya sada ।
suta uvaca –
iti yukta tam hayagrivah proce namasatatrayam ॥ 28 ॥

॥ iti srilalitatrisatistotrasya purvapithika sampurnam ।

॥ nyasam ॥
asya srilalitatrisati stotranamavalih mahamantrasya bhagavan hayagriva rsih,
anustupchandah, srilalitamahatripurasundari devata,
aim bijam, sauh saktih, klom kilakam,
mama caturvidhaphalapurusarthe jape (va) parayane viniyogah ॥

aim angusthabhyam namah ।
klim tarjanibhyam namah ।
sauh madhyamabhyam namah ।
aim anamikabhyam namah ।
klom kanisthikabhyam namah ।
sauh karatalakaraprsthabhyam namah ॥

aim hrdayaya namah ।
klom sirase svaha ।
sauh sikhayai vasat ।
aim kavacaya hum ।
klom netratrayaya vausat ।
sauh astraya phat ।
bhurbhuvassuvaromiti digbandhah ॥

॥ dhyanam ॥
atimadhuracapahastamaparimitamodasaubhagyam ।
arunamatisayakarunamabhinavakulasundarim vande ॥

॥ lam ityadi pancapuja ॥
lam prthivyatmikayai srilalitambikayai gandham samarpayami ।
ham akasatmikayai srilalitambikayai puspaih pujayami ।
yam vayvatmikayai srilalitambikayai kunkumam avahayami ।
ram vahyatmikayai srilalitambikayai dipam darsayami ।
vam amrtatmikayai srilalitambikayai amrtam mahanaivedyam nivedayami ।
sam sarvatmikayai srilalitambikayai sarvopacarapujam samarpayami ॥

॥ atha srilalitatrisati stotram ॥
kakararupa kalyani kalyanagunasalini ।
kalyanasailanilaya kamaniya kalavati ॥ 1 ॥

kamalaksi kalmasaghni karunamrtasagara ।
kadambakananavasa kadambakusumapriya ॥ 2 ॥

kandarpavidya kandarpajanakapangaviksana ।
karpuravitisaurabhyakallolitakakuptata ॥ 3 ॥

kalidosahara kanjalocana kamravigraha ।
karmadisaksini karayitri karmaphalaprada ॥ 4 ॥

ekararupa caikaksaryekanekaksarakrtih ।
etattadityanirdesya caikanandacidakrtih ॥ 5 ॥

evamityagamabodhya caikabhaktimadarcita ।
ekagracittanirdhyata caisana rahitaddrta ॥ 6 ॥

elasugandhicikura cainah kutavinasini ।
ekabhoga caikarasa caikaisvaryapradayini ॥ 7 ॥

ekatapatrasamrajyaprada caikantapujita ।
edhamanaprabha caijadanekajagadisvari ॥ 8 ॥

ekaviradisamsevya caikaprabhavasalini ।
ikararupa cesitri cepsitarthapradayini ॥ 9 ॥

iddrgityavinirdesya cesvaratvavidhayini ।
isanadibrahmamayi cesitvadyastasiddhida ॥ 10 ॥

iksitriksanasrstandakotirisvaravallabha ।
idita cesvarardhangasariresadhidevata ॥ 11 ॥

isvarapreranakari cesatandavasaksini ।
isvarotsanganilaya cetibadhavinasini ॥ 12 ॥

ihavirahita cesasaktirisatsmitanana ।
lakararupa lalita laksmivaninisevita ॥ 13 ॥

lakini lalanarupa lasaddadimapatala ।
lalantikalasatphala lalatanayanarcita ॥ 14 ॥

laksanojjvaladivyangi laksakotyandanayika ।
laksyartha laksanagamya labdhakama latatanuh ॥ 15 ॥

lalamarajadalika lambimuktalatancita ।
lambodaraprasurlabhya lajjadhya layavarjita ॥ 16 ॥

hrimkararupa hrimkaranilaya hrimpadapriya ।
hrimkarabija hrimkaramantra hrimkaralaksana ॥ 17 ॥

hrimkarajapasuprita hrimmati hrimvibhusana ।
hrimsila hrimpadaradhya hrimgarbha hrimpadabhidha ॥ 18 ॥

hrimkaravacya hrimkarapujya hrimkarapithika ।
hrimkaravedya hrimkaracintya hrim hrimsaririni ॥ 19 ॥

hakararupa haladhrtpujita harineksana ।
harapriya hararadhya haribrahmendravandita ॥ 20 ॥

hayarudha sevitamghrirhayamedhasamarcita ।
haryaksavahana hamsavahana hatadanava ॥ 21 ॥

hatyadipapasamani haridasvadisevita ।
hastikumbhottunkakuca hastikrttipriyangana ॥ 22 ॥

haridrakunkuma digdha haryasvadyamararcita ।
harikesasakhi hadividya halamadollasa ॥ 23 ॥

sakararupa sarvajna sarvesi sarvamangala ।
sarvakartri sarvabhartri sarvahantri sanatana ॥ 24 ॥

sarvanavadya sarvangasundari sarvasaksini ।
sarvatmika sarvasaukhyadatri sarvavimohini ॥ 25 ॥

sarvadhara sarvagata sarvavagunavarjita ।
sarvaruna sarvamata sarvabhusanabhusita ॥ 26 ॥

kakarartha kalahantri kamesi kamitarthada ।
kamasanjivini kalya kathinastanamandala ॥ 27 ॥

karabhoruh kalanathamukhi kacajitambhuda ।
kataksasyandikaruna kapaliprananayika ॥ 28 ॥

karunyavigraha kanta kantidhutajapavalih ।
kalalapa kambukanthi karanirjitapallava ॥ 29 ॥

kalpavalli samabhuja kasturi tilakancita ।
hakarartha hamsagatirhatakabharanojjvala ॥ 30 ॥

haraharikucabhoga hakini halyavarjita ।
haritpatisamaradhya hathatkarahatasura ॥ 31 ॥

harsaprada havirbhoktri hardasantamasapaha ।
hallisalasyasantusta hamsamantrartharupini ॥ 32 ॥

hanopadananirmukta harsini harisodari ।
hahahuhumukhastutya hanivrddhivivarjita ॥ 33 ॥

hayyangavinahrdaya harikoparunamsuka ।
lakarakhya latapujya layasthityudbhavesvari ॥ 34 ॥

lasyadarsanasantusta labhalabhavivarjita ।
langhyetarajna lavanyasalini laghusiddhida ॥ 35 ॥

laksarasasavarnabha laksmanagrajapujita ।
labhyatara labdhabhaktisulabha langalayudha ॥ 36 ॥

lagnacamarahasta srisarada parivijita ।
lajjapadasamaradhya lampata lakulesvari ॥ 37 ॥

labdhamana labdharasa labdhasampatsamunnatih ।
hrimkarini ca hrimkari hrimmadhya hrimsikhamanih ॥ 38 ॥

hrimkarakundagnisikha hrimkarasasicandrika ।
hrimkarabhaskararucirhrimkarambhodacancala ॥ 39 ॥

hrimkarakandankurika hrimkaraikaparayanam ।
hrimkaradirghikahamsi hrimkarodyanakekini ॥ 40 ॥

hrimkararanyaharini hrimkaravalavallari ।
hrimkarapanjarasuki hrimkaranganadipika ॥ 41 ॥

hrimkarakandara simhi hrimkarambhojabhrngika ।
hrimkarasumano madhvi hrimkaratarumanjari ॥ 42 ॥

sakarakhya samarasa sakalagamasamstuta ।
sarvavedanta tatparyabhumih sadasadasraya ॥ 43 ॥

sakala saccidananda sadhya sadgatidayini ।
sanakadimunidhyeya sadasivakutumbini ॥ 44 ॥

sakaladhisthanarupa satyarupa samakrtih ।
sarvaprapancanirmatri samanadhikavarjita ॥ 45 ॥

sarvottunga sangahina saguna sakalestada । var sakalesvari
kakarini kavyalola kamesvaramanohara ॥ 46 ॥

kamesvaraprananadi kamesotsangavasini ।
kamesvaralingitangi kamesvarasukhaprada ॥ 47 ॥

kamesvarapranayini kamesvaravilasini ।
kamesvaratapah siddhih kamesvaramanahpriya ॥ 48 ॥

kamesvaraprananatha kamesvaravimohini ।
kamesvarabrahmavidya kamesvaragrhesvari ॥ 49 ॥

kamesvarahladakari kamesvaramahesvari ।
kamesvari kamakotinilaya kanksitarthada ॥ 50 ॥

lakarini labdharupa labdhadhirlabdhavancita ।
labdhapapamanodura labdhahankaradurgama ॥ 51 ॥

labdhasaktirlabdhadeha labdhaisvaryasamunnatih ।
labdhavrddhirlabdhalila labdhayauvanasalini ॥ 52 ॥ var labdhabudhih

labdhatisayasarvangasaundarya labdhavibhrama ।
labdharaga labdhapatirlabdhananagamasthitih ॥ 53 ॥ var labdhagati

labdhabhoga labdhasukha labdhaharsabhipurita । pujita
hrimkaramurtirhrinkarasaudhasrngakapotika ॥ 54 ॥

hrimkaradugdhabdhisudha hrimkarakamalendira ।
hrimkaramanidiparcirhrimkaratarusarika ॥ 55 ॥

hrimkarapetakamanirhrimkaradarsabimbita ।
hrimkarakosasilata hrimkarasthananartaki ॥ 56 ॥

hrimkarasuktika muktamanirhrimkarabodhita ।
hrimkaramayasauvarnastambhavidrumaputrika ॥ 57 ॥

hrimkaravedopanisad hrimkaradhvaradaksina ।
hrimkaranandanaramanavakalpaka vallari ॥ 58 ॥

hrimkarahimavadganga hrimkararnavakaustubha ।
hrimkaramantrasarvasva hrimkaraparasaukhyada ॥ 59 ॥

॥ iti srilalitatrisatistotram sampurnam ॥

॥ srilalita trisati uttarapithika ॥

hayagriva uvaca –

ityevam te mayakhyatam devya namasatatrayam ।
rahasyatirahasyatvadgopaniyam tvaya mune ॥ 1 ॥

sivavarnani namani sridevya kathitani hi ।
saktayaksarani namani kamesakathitani ca ॥ 2 ॥

ubhayaksaranamani hyubhabhyam kathitani vai ।
tadanyairgrathitam stotrametasya sadrsam kimu ॥ 3 ॥

nanena sadrsam stotram sridevi pritidayakam ।
lokatraye’pi kalyanam sambhavennatra samsayah ॥ 4 ॥

suta uvaca –

iti hayamukhagitam stotrarajam nisamya
pragalita kaluso’bhrccittaparyaptimetya ।

nijagurumatha natva kumbhajanma taduktam
punaradhikarahasyam jnatumevam jagada ॥ 5 ॥

agastya uvaca —
asvanana mahabhaga rahasyamapi me vada ।
sivavarnani kanyatra saktivarnani kani hi ॥ 6 ॥

ubhayorapi varnani kani va vada desika।
iti prstah kumbhajena hayagrivo’vadatyunah ॥ 7 ॥

hayagriva uvaca –

tava gopyam kimastiha saksadambanusasanat ।
idam tvatirahasyam te vaksyami kumbhaja ॥ 8 ॥

etadvijnanamatrena srividya siddhida bhavet ।
katrayam hadbayam caiva saivo bhagah prakirtitah ॥ 9 ॥

saktayaksarani sesanihrinkara ubhayatmakah ।
evam vibhagamajnatva ye vidyajapasalinah ॥ 10 ॥

na tesam siddhida vidya kalpakotisatairapi ।
caturbhih sivacakraisca sakticakraisca pancabhih ॥ 11 ॥

nava cakraisla samsiddham sricakram sivayorvapuh ।
trikonamastakonam ca dasakonadbayam tatha ॥ 12 ॥

caturdasaram caitani sakticakrani panca ca ।
binduscastadalam padmam padmam sodasapatrakam ॥ 13 ॥

caturasram ca catvari sivacakranyanukramat ।
trikone baindavam slistam astarestadalambujam ॥ 14 ॥

dasarayoh sodasaram bhugrham bhuvanasrake ।
saivanamapi saktanam cakranam ca parasparam ॥ 15 ॥

avinabhavasambandham yo janati sa cakravit ।
trikonarupini saktirbindurupaparah sivah ॥ 16 ॥

avinabhavasambandham tasmadvindutrikonayoh ।
evam vibhagamajnatva sricakram yah samarcayet ॥ 17 ॥

na tatphalamavapnoti lalitamba na tusyati ।
ye ca jananti loke’sminsrividyacakravedinah ॥ 18 ॥

samanyavedinah sarve visesajno’tidurlabhah ।
svayam vidya visesajno visesajna samarcayet ॥ 19 ॥

tasmaih deyam tato grahyamasaktastavyadapayet।
andhamtamah pravisanti ye ‘vidyam samupasate ॥ 20 ॥

iti srutirapahaitanavidyopasakanpunah ।
vidyanyopasakaneva nindatyaruniki srutih ॥ 21 ॥

asruta sasrutasasva yajcanom ye’pyayanjanah ।
savaryanto napeksante indramagnisca ye viduh ॥ 22 ॥

sikata iva samyanti rasmibhih samudiritah ।
asmallokadamusmaccetyaha caranyaka srutih ॥ 23 ॥

yasya no pascimam janma yadi va sankarah svayam।
tenaiva labhyate vidya srimatpaccadasaksari ॥ 24 ॥

iti mantresu bahudha vidyaya mahimocyate ।
moksaikahetuvidya tu srividya natra samsayah ॥ 25 ॥

na silpadi jnanayukte vidvacchavdhah prayujyate ।
moksaikahetuvidya sa srividyaiva na samsayah ॥ 26 ॥

tasmadvidyavidevatra vidvanvidvanitiryate ।
svayam vidyavide dadyatkhyapayettadgunansudhih ॥ 27 ॥

svayamvidyarahasyajno vidyamahatmyamavedyapi
vidyavidam narcayeccetko va tam pujayejjanah ॥ 28 ॥

prasangadidamuktam te prakrtam srnu kumbhaja ।
yah kirtayetsakrtbhaktaya divyanamasatatrayam ॥ 29 ॥

tasya punyamaham vaksye dvam kumbhasambhava ।
rahasyanamasahasrapathe yatphalamiritam ॥ 30 ॥

tatphalam kotigunitamekanamajapadbhavet ।
kamesvarikamesabhyam krtam namasatatrayam ॥ 31 ॥

nanyena tulayedetatstotrenanya krtena ca ।
sriyah parampara yasya bhavi va cottarottaram ॥ 32 ॥

tenaiva labhyate caitatpascaccheyah pariksayet ।
asya namnam trisatyastu mahima kena varnayate ॥ 33 ॥

ya svayam sivayorvaktapadmabhyam parinihsrta ।
nityam sodasasankhyakanvipranadau tu bhojayet ॥ 34 ॥

abhyaktamsitilatailena snatanusnena varina ।
abhyarca gandhapuspadyaih kamesvaryadinamabhih ॥ 35 ॥

supapupaih sarkaradmaih payasaih phalasamyutaih ।
vidyavido visesena bhojayetpodasa dvijan ॥ 36 ॥

evam nityarcanam kuryatadau brahmana bhojanam ।
trisatinamabhih pascadbrahmanankramaso’rcayet ॥ 37 ॥

tailabhyangatikam datva vibhave sati bhaktitah ।
suklapratipadarabhya paurnamasyavadhi kramat ॥ 38 ॥

divase divase vipra bhojya vimsatisankhyaya ।
dasabhih pancabhirvapi tribhirekanava dinaih ॥ 39 ॥

trimsatpastih satam viprah sambhojyastisatam kramat ।
evam yah kurute bhaktaya janmamadhye sakrnnarah ॥ 40 ॥

tasyaiva saphalam janma muktistasya kare sthirah ।
rahasyanama sahastra bhojane’pyevmevahi ॥ 41 ॥

adau nityabalim kuryatpascadvahmanabhojanam ।
rahasyanamasahasramahima yo mayoditah ॥ 42 ॥

sasikaranuratraikanamapno mahimavaridheh ।
vagdeviracite namasahasne yadyadiritam ॥ 43 ॥

tatphalam kotigunitam namno’pyekasya kirtanat ।
etanyairjapaih stotrairarcanairyatphalam bhavet ॥ 44 ॥

tatphalam kotigunitam bhavennamasatatrayat ।
vagdeviracitastotre tadrso mahima yadi ॥ 45 ॥

saksatkamesakamesi krte ‘smingrhrtamiti ।
sakrtsankirtanadeva namnamnasmivsatatraye ॥ 46 ॥

bhaveccittasya paryaptirnyunamanyanapeksini ।
na jnatavyamito’pyanyatra japtavyasca kumbhaja ॥ 47 ॥

yadyatsadhyatamam karya tattadarthamidanjapet ।
tattatphalamavapnoti pascatkarya pariksayet ॥ 48 ॥

ye ye prayogastantresu taistairyatsadhyate phalam ।
tatsarva siddhayati ksipram namatrisatakirtanat ॥ 49 ॥

ayuskaram pustikaram putradam vasyakarakam ।
vidyapradam kirtikaram sukhavitvapradayakam ॥ 50 ॥

sarvasampatpradam sarvabhogadam sarvasaukhyadam ।
sarvabhistapradam caiva devya namasatatrayam ॥ 51 ॥

etajjapaparo bhuyannanyadicchetkadacana ।
etatkirtanasantusta sridevi lalitambika ॥ 52 ॥

bhaktasya yadyadistam syattattatyurayate dhruvam ।
tasmatkubhodbhavamune kirtaya tvamidam sada ॥ 53 ॥

naparam kincidapi te boddhavyam navasisyate ।
iti te kathitam stotra lalita pritidayakam ॥ 54 ॥

navidyavedine bruyannabhaktaya kadacana ।
na sathaya na dustaya navisvasaya kahircit ॥ 56 ॥

yo bruyatrisatim namnam tasyanartho mahanbhavet ।
ityajna sankari prokta tasmadgopyamidam tvaya ॥ 57 ॥

lalita preritenaiva mayoktam stotramuttamam ।
rahasyanamasahasradapi gopyamidam mune ॥ 58 ॥

suta uvaca –
evamuktva hayagrivah kumbhajam tapasottamam ।
stotrenanena lalitam stutva tripurasundari ॥

anandalaharimagnaramanasah samavartata ॥ 59 ॥

॥ iti sri brahmandapurane uttarakhande
sri hayagrivagastyasamvade
srilalitatrisati stotra kathanam sampurnam ॥

Also Read Goddess Lalita Trishati:

300 Names of Sri Lalita Trishati in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

300 Names of Sree Lalita Introduction:

This introduction deals with the background of lalitatrishati stotram.

Among the 18 puranas, brahmanda-purana is well known for the extolling of Lalita. It explains in detail the appearance of the Goddess Lalita to save the world from the clutches of the demon bhandasura.

There are three important sub-texts in this purana. The first of these texts is Lalitopakhyana, consisting of 45 chapters and is found in the last chapter of the purana. The last five chapters are especially well known. They extol the the Divine
mother, explain the significance of the mantra of the goddess (shodashakshari-vidya), the various mudras and postures to be practiced, meditations, initiations etc., and the mystical placement of the deities involved in Shri Chakra. The next text
is the celebrated Lalita sahasranama, which consists of 320 verses in three chapters. The third text is the lalita trishati in which 300 names of the goddess is featured.There is a well known commentary on this work attributed to Adi Shankaracharya.

Lalita trishati and lalita sahasranama are dialogues between the sage Agastya and the god Hayagriva (Pronounced as hayagriva). Hayagriva is the incarnation of Vishnu who assumed the form of a horse to kill a demon by the same name. Agastya was a sage of great renown, who is immortalized as a star in the celestial heavens(one of the seven Rishi-s, saptarshi or Ursa Major). He is the patron saint of Tamilnadu being a founder ofa system of medicine called Siddha, and also having drunk the whole ocean in his kamandalum. According to yaska’s Nirukta, Agastya is the half-brother of the great sage, Vasishtha.

The story of the meeting of Agastya and Hayagriva is given in the lalitopakhyana and is quite interesting. Agastya was visiting several places of pilgrimage and was sad to see many people steeped in ignorance and involved in only sensual pleasures. He came to kannchi and worshiped kamakshi and sought a solution for the masses. Pleased with the devotion and his caring for the society, Lord Vishnu appeared before Agastya and provided the sage Agastya with the solution of `curing’ the worldly folk from ignorance. He explained that He is the primordial principle, and the source and the end of everything. Though He is above forms and gunas, He involves himself in them. He goes on to explain that a person should recognize that He is the pradhhana (primordial) transformed into the universe, and that He is also the purusha (conscious spirit) who is transcendental and beyond all gunas and forms. However to recognize this, one has to perform severe penance, self-discipline etc. If (since) this is difficult, Lord Vishnu advises that the worship of the goddess will achieve the purpose of life, given as liberation from bondage, very easily. He points out that even other Gods like Shiva and Brahma have worshiped the goddess Tripura. Vishnu concludes his discourse saying that this was revealed to Agastya so that he (Agastya) can spread the message to gods, sages, and humans. Vishnu requests Agastya to approach his incarnation, Hayagriva and disappears from Agastya’s sight. Agastya approaches Hayagriva with devotion and reverence. Hayagriva reveals to Agastya that
the great Goddess, lalita, is without beginning or end and is the foundation of the entire universe. The great goddess abides in everyone and can be realized only in meditation. The worship of goddess is done with the lalita sahasranama (1000 names) and Hayagriva teaches him this great sahasranama.

After this Agastya thanks Hayagriva and tells him that though he has heard about Sri Chakra upasana and the sahasranama he lacks the satisfaction of knowing all the secrets and catches hold of Hayagriva’s feet. Hayagriva is taken aback and keeps quiet.

At this time Goddess Lalita appears to Hayagriva and tells him that both Agastya and his wife Lopamudra are very dear to her, and that Agastya is worthy of receiving the secret Lalita trishati and then disappears.

Hayagriva lifts up Agastya and tells him that he is indeed a great man since Lalita herself had commanded him to impart the trishati to Agastya. He also tells him that he is fortunate to have Agastya as a disciple since he had the vision of Lalita
due to Agastya. He then gives him the following trishati.

300 Names of Sri Lalita Trishati Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top