Templesinindiainfo

Best Spiritual Website

Bhagavadgita Mahatmayam and Dhyanamantra Lyrics in English

Bhagavadgeetaa Mahatmayam and Dhyanamantra in English:

॥ bhagavadgeetaa maahaatmyam athavaa dhyaanamantra ॥
॥ shree paramaatmane namah’ ॥

॥ atha shreegeetaamaahaatmyapraarambhah’ ॥

shree ganeshaaya namah’ ॥ shreeraadhaaramanaaya namah’ ॥

dharovaacha ।
bhagavanparemeshaana bhaktiravyabhichaarinee ।
praarabdham bhujyamaanasya katham bhavati he prabho ॥ 1 ॥

shree vishnuruvaacha ।
praarabdham bhujyamaano hi geetaabhyaasaratah’ sadaa ।
sa muktah’ sa sukhee loke karmanaa nopalipyate ॥ 2 ॥

mahaapaapaadipaapaani geetaadhyaanam karoti chet ।
kvachitsparsham na kurvanti nalineedalamambuvat ॥ 3 ॥

geetaayaah’ pustakam yatra yatra paat’hah’ pravartate ।
tatra sarvaani teerthaani prayaagaadeeni tatra vai ॥ 4 ॥

sarve devaashcha ri’shayo yoginah’ pannagaashcha ye ।
gopaalaa gopikaa vaapi naaradoddhavapaarshadaih’ ॥

sahaayo jaayate sheeghram yatra geetaa pravartate 5 ॥

yatra geetaavichaarashcha pat’hanam paat’hanam shri’tam ।
tatraaham nishchitam pri’thvi nivasaami sadaiva hi ॥ 6 ॥

geetaashraye’ham tisht’haami geetaa me chottamam gri’ham ।
geetaajnyaanamupaashritya treemlokaanpaalayaamyaham ॥ 7 ॥

geetaa me paramaa vidyaa brahmaroopaa na samshayah’ ।
ardhamaatraaksharaa nityaa svaanirvaachyapadaatmikaa ॥ 8 ॥

chidaanandena kri’shnena proktaa svamukhato’rjunam ।
vedatrayee paraanandaa tattvaarthajnyaanasamyutaa ॥ 9 ॥

yo’sht’aadashajapo nityam naro nishchalamaanasah’ ।
nyaanasiddhim sa labhate tato yaati param padam ॥ 10 ॥

paat’he’samarthah’ sampoorne tato’rdham paat’hamaacharet ।
tadaa godaanajam punyam labhate naatra samshayah’ ॥ 11 ॥

tribhaagam pat’hamaanastu gangaasnaanaphalam labhet ।
shad’amsham japamaanastu somayaagaphalam labhet ॥ 12 ॥

ekaadhyaayam tu yo nityam pat’hate bhaktisamyutah’ ।
rudralokamavaapnoti gano bhootvaa vasechchiram ॥ 13 ॥

adhyaayam shlokapaadam vaa nityam yah’ pat’hate narah’ ।
sa yaati narataam yaavanmanvantaram vasundhare ॥ 14 ॥

geetaayaah’ shlokadashakam sapta pancha chatusht’ayam ।
dvau treenekam tadardham vaa shlokaanaam yah’ pat’hennarah’ ॥ 15 ॥

chandralokamavaapnoti varshaanaamayutam dhruvam ।
geetaapaat’hasamaayukto mri’to maanushataam vrajet ॥ 16 ॥

geetaabhyaasam punah’ kri’tvaa labhate muktimuttamaam ।
geetetyuchchaarasamyukto mriyamaano gatim labhet ॥ 17 ॥

geetaarthashravanaasakto mahaapaapayuto’pi vaa ।
vaikunt’ham samavaapnoti vishnunaa saha modate ॥ 18 ॥

geetaartham dhyaayate nityam kri’tvaa karmaani bhoorishah’ ।
yeevanmuktah’ sa vijnyeyo dehaante paramam padam ॥ 19 ॥

geetaamaashritya bahavo bhoobhujo janakaadayah’ ।
nirdhootakalmashaa loke geetaayaataah’ param padam ॥ 20 ॥

geetaayaah’ pat’hanam kri’tvaa maahaatmyam naiva yah’ pat’het ।
vri’thaa paat’ho bhavettasya shrama eva hyudaahri’tah’ ॥ 21 ॥

etanmaahaatmyasamyuktam geetaabhyaasam karoti yah’ ।
sa tatphalamavaapnoti durlabhaam gatimaapnuyaat ॥ 22 ॥

soota uvaacha ।
maahaatmyametadgeetaayaa mayaa prokta sataatanam ।
geetaante cha pat’hedyastu yaduktam tatphalam labhet ॥ 23 ॥

॥ iti shreevaaraahapuraane shreegeetaamaahaatmyam sampoornam ॥

॥ atha shreemadbhagavadgeetaadhyaanaadi ॥

shree ganeshaaya namah’ ॥ shreegopaalakri’shnaaya namah’ ॥

atha dhyaanam ।
atha karanyaasah’.
om asya shreemadbhagavadgeetaamaalaamantrasya
bhagavaanvedavyaasa ri’shih’ ॥ anusht’up chhandah’ ॥

shreekri’shna paramaatmaa devataa ॥

ashochyaananvashochastvam prajnyaavaadaamshcha bhaashase iti beejam ॥

sarvadharmaan parityajya maamekam sharanam vraja iti shaktih’ ॥

aham tvaa sarvapaapebhyo mokshayishyaami maa shucha iti keelakam ॥

nainam chhindanti shastraani nainam dahati
paavaka ityangusht’haabhyaam namah’ ॥

na chainam kledayantyaapo na shoshayati maaruta iti tarjaneebhyaam namah’ ॥

achchhedyo’yamadaahyo’yamakledyo’shoshya
eva cha iti madhyamaabhyaam namah’ ॥

nityah’ sarvagatah’ sthaanurachalo’yam sanaatana ityanaamikaabhyaam namah’ ॥

pashya me paarth roopaani shatasho’tha
sahasrasha iti kanisht’hikaabhyaam namah’ ॥

naanaavidhaani divyaani naanaavarnaakri’teeni
cha iti karatalakarapri’sht’haabhyaam namah’ ॥

iti karanyaasah’ ॥

atha hri’dayaadinyaasah’ ॥

nainam chhindanti shastraani nainam dahati
paavaka iti hri’dayaaya namah’ ॥

na chainam kledayantyaapo na shoshayati maaruta iti shirase svaahaa ॥

achchhedyo’yamadaahyo’yamakledyo’shoshya
eva cheti shikhaayai vashat’ ॥

nityah’ sarvagatah’ sthaanurachalo’yam sanaatana iti kavachaaya hum ॥

pashya me paarth roopaani shatasho’tha
sahasrasha iti netratrayaaya vaushat’ ॥

naanaavidhaani divyaani naanaavarnaakri’teeni
cheti astraaya phat’ ॥

shreekri’shnapreetyarthe paat’he viniyogah’ ॥

om paarthaaya pratibodhitaam bhagavataa naaraayanena svayam
vyaasena grathitaam puraanamuninaa madhye mahaabhaaratam ।
advaitaamri’tavarshineem bhagavateemasht’aadashaadhyaayineem
amba tvaamanusandadhaami bhagavadgeete bhavedveshineem ॥ 1 ॥

namo’stu te vyaasa vishaalabuddhe phullaaravindaayatapatranetra ।
yena tvayaa bhaaratatailapoornah’ prajvaalito jnyaanamayah’ pradeepah’ ॥ 2 ॥

prapannapaarijaataayatotravetraikapaanaye ।
nyaanamudraaya kri’shnaaya geetaamri’taduhe namah’ ॥ 3 ॥

vasudevasutam devam kamsachaanooramardanam ।
devakeeparamaanandam kri’shnam vande jagadgurum ॥ 4 ॥

bheeshmadronatat’aa jayadrathajalaa gaandhaaraneelotpalaa
shalyagraahavatee kri’pena vahanee karnena velaakulaa ।
ashvatthaamavikarnaghoramakaraa duryodhanaavartinee
sotteernaa khalu paand’avai rananadee kaivartakah’ keshavah’ ॥ 5 ॥

paaraasharyavachah’ sarojamamalam geetaarthagandhotkat’am
naanaakhyaanakakesaram harikathaasambodhanaabodhitam ।
loke sajjanashat’padairaharahah’ pepeeyamaanam mudaa
bhooyaadbhaaratapankajam kalimalapradhvamsi nah’ shreyase ॥ 6 ॥

mookam karoti vaachaalam pangum langhayate girim ।
yatkri’paa tamaham vande paramaanandamaadhavam ॥ 7 ॥

atha geetaamaahaatmyam ।
geetaashaastramidam punyam yah’ pat’hetprayatah’ pumaan ।
vishnoh’ padamavaapnoti bhayashokaadivarjitah’ ॥ 1 ॥

geetaadhyayanasheelasya praanaayaamaparasya cha ।
naiva santi hi paapaani poorvajanmakri’taani cha ॥ 2 ॥

malanirmochanam pumsaam jalasnaanam dine dine ।
sakri’dgeetaambhasi snaanam samsaaramalanaashanam ॥ 3 ॥

geetaa sugeetaa kartavyaa kimanyaih’ shaastravistaraih’ ।
yaa svayam padmanaabhasya mukhapadmaadvinih’sri’taa ॥ 4 ॥

bhaarataamri’tasarvasvam vishnorvaktraadvinih’sri’tam ।
geetaagangodakam peetvaa punarjanma na vidyate ॥ 5 ॥

sarvopanishado gaavo dogdhaa gopaala nandanah’ ।
paartho vatsah’ sudheerbhoktaa dugdham geetaamri’tam mahat ॥ 6 ॥

ekam shaastram devakeeputrageetameko
devo devakeeputra eva ।
eko mantrastasya naamaani yaani
karmaapyekam tasya devasya sevaa ॥ 7 ॥

shaantaakaaram bhujagashayanam padmanaabham suresham
vishvaadhaaram gaganasadri’sham meghavarnam shubhaangam ।
lakshmeekaantam kamalanayanam yogibhirdhyaanagamyam
vande vishnum bhavabhayaharam sarvalokaikanaatham ॥

yam brahmaa varunendrarudramarutah’ stunvanti divyaih’ stavaih’
vedaih’ saangapadakramopanishadairgaayanti yam saamagaah’ ।
dhyaanaavasthitatadgatena manasaa pashyanti yam yogino
yasyaantam na viduh’ suraasuraganaa devaaya tasmai namah’ ॥ 8 ॥

॥ iti dhyaanam ॥

Also Read:

Bhagavad Gita Mahatmayam and Dhyanamantra Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Bhagavadgita Mahatmayam and Dhyanamantra Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top