Templesinindiainfo

Best Spiritual Website

Brihadambarya Shatakam Lyrics in English | Hindu Shataka

Brihadambaryashatakam Lyrics in English:

॥ brhadambaryasatakam ॥

sri gokarnaniketa sri vidyadivyasuktikamukta ।
srikanthanityamilita sricakresi puro’stu me mata ॥ 1 ॥

kalyanam kalayennah kalyanasman karotu satamabdan ।
kalyatankamapasyet kalyani nah sadaiva brhadamba ॥ 2 ॥

tarunarunaprakasam taruna vakulena bhasuranivesam ।
guruna stanena namitam guruna sadayena vastuh na kathitam ॥ 3 ॥

vakuladrumulasadanam vanajasahadhyayiparilasadvadanam ।
valgusmiteksyaradanam vande drktarjitambujacchadanam ॥ 4 ॥

eka dvilokasukhada tryaksaryakhyapita catuhpitha ।
pañcamnayasirahstha brhadamba tvam sadadhvajanayitri ॥ 5 ॥

nasabhasa campakasobhaksobhavahastu brhadamba ।
paravaratmajaya sevya devya giram ca bhavyaya ॥ 6 ॥

kambulasatkamdharaya kaisyavinirdhutanilakamdharaya ।
palye sonadharaya pavitavakuladrumulasaddharaya ॥ 7 ॥

pinastanavanamre padanatambhojavasinikamre ।
vanijitasarasamre vaco valgantu dhamni me tamre ॥ 8 ॥

vakulavanivasinya vidrumasacchayacelavasinya ।
hrdrajivasinya hrdayam sambhorhrtam suvasinya ॥ 9 ॥

vande sri brhadambam valgugatapastarajakadambam ।
asritajanavalambamaseve kaisyadhutalolambam ॥ 10 ॥

kesarasarabhasuraya kevaladasibhavatsurasuraya ।
kalita vani suraya kayapi me bhaktinamrabhusuraya ॥ 11 ॥

sirasa dhrtasomayah srigokarnaikadivyadhamayah ।
padanamranam mayah papavidhatryah kadapi nomayah ॥ 12 ॥

anandasarasimamanangotkarsaposakapangam ।
anantum brhadambamanantyam murdhni vañchami ॥ 13 ॥

vakulatavinivistam vandakasamraksanatyabhinivistam ।
niravadhikarunavistam nityam sevemahistasipivistam ॥ 14 ॥

abhidhayitahrllekhamatitavidvatsukavijanollekham ।
padapadmanamallekham pasyamah sasvatim tatillekham ॥ 15 ॥

karunamrtavarsinyah sevakasarvaparadhamarsinyah ।
vakulavipinaharsinya vasyah smah sambhucittakarsinyah ॥ 16 ॥

karunajharasarasaksimarunadharasobhisundarasuhasam ।
tarunardhaghatitadeham varunalayajeditam sivam vrnumah ॥ 17 ॥

dhanyah ke nu madanya valaye’vanya yato vakulavanyah ।
mule moksavadanya manya kanya girorhitamanya me ॥ 18 ॥

kecit tvam kulamule saksatkurvantyaham vakulamule ।
ardhesvaram katipaye matah sarvesvaramaham kalaye ॥ 19 ॥

vañchitasiddhyai bhavita lañchitacikura cakoravrttikrta ।
kanksitacarana sadbhih kam ksipram natanoti samsiddhim ॥ 20 ॥

arunimasarasamastih samsrtikupottaranayastih ।
kalitamrtaughavrstirbrhadamba bhatu me krpadrstih ॥ 21 ॥

samajasamanagamana samasamajopaganatustamanah ।
samajanupetacarana samarasatapannapannagabharana ॥ 22 ॥

visvapativasyahrdaya nasvaravisvasapasvanasasya ।
asvamukhastavasasya nihsvasitanusravasti brhadamba ॥ 23 ॥

laghu tava caranam saranam taranam mrtyorbhajami brhadamba ।
yavat tarasa jarasa parasadangani na krtani ॥ 24 ॥

prabhavati yatra na gaurva norminam samkatha na va jadata ।
ko’pi vakulalavale jayati ciranandasagaro’para ॥ 25 ॥

sthavararajatanuja bhavarasasphitavaikhari janani ।
pivaravaksojanata dhivaradauhitrasuktiparicintya ॥ 26 ॥

sarvanandanivasa sakrasatanandamukhyasurasevya ।
dhrtanandasunudeha bhumanijanandamedura jayati ॥ 27 ॥

apahrtya cittasalyam bhaktimatamatanosi kaivalyam ।
brhadamba ko nvakalyam devantaram tvya palyam ॥ 28 ॥

bhavanikrtagokarnam bhasvanmanikundalasphuratkarnam ।
dhyayami sonavarnam dhama param bhaktamanasabhyarnam ॥ 29 ॥

kalita lalita kalitapahara daharantaravicintya ।
vakule mukuledyakule sadayabhyudaya kimanyadevairme ॥ 30 ॥

varanasinisevam varasyavagahanani ca na tanyah ।
varan bahunathanghryorvara puyasva vakulamulesyah ॥ 31 ॥

sreyasca ya vidhatte sribrhadambapadamburuhacinta ।
kalikalusani vibhinte madamapi kartantamahanta ॥ 32 ॥

nivi navanyavacasam sa vina vanyabhipanarya ।
bhavi bhavartiharani devi dayatam sadaiva brhadamba ॥ 33 ॥

mata sarasanetra manya varasikanyakanetra ।
mrgacakravartipatra manasi mama stat stanollasatpatra ॥ 34 ॥

velatiganukampa vakulavanambhodamañjutarasampa ।
bhavataptamrtajhampa bhavatu hrdistha krtadvisatkampa ॥ 35 ॥

padyayamad yayamadyayamamba tavakajananam ।
vidyam te niravadyam vidyam gokarnarajñi dayaya te ॥ 36 ॥

taranim tamaschatanamaranim jñananalasya kalayami ।
taranim bhavamburaseh saranim vedyagamasya brhadambam ॥ 37 ॥

vaksojabharanamita laksottaravedagihpramita ।
iksormadhuroktimita na ksobhya tvam dayadhuni stimita ॥ 38 ॥

hrdayam puranavacasam sadayam dinavane param tejah ।
madayannadharam sambhostadayam yato janah saranam ॥ 39 ॥

mankanatirakutira meduravaksojaliptapatira ।
patidhrtacandrandira dhyeyamba muktidanasaundira ॥ 40 ॥

apannaraksanarthe capam pundreksumadadhana sa ।
ropam ca pauspamamba papam protsarayenmamasesam ॥ 41 ॥

daksa nirargala sa datum svargam trivargamapavargam ।
brhadamba mahadantarvasa bhasaruna jayati ॥ 42 ॥

varidasodaracikuram vadanaparabhutavisphuranmukuram ।
sundarahasankuram seve’mbam vagjitamrtasaram ॥ 43 ॥

bindutrayatmakataya kalayanti tvamaparakarunabdhim ।
ye brhadamba bhavabdhirvidusam tesam kati prsanti ॥ 44 ॥

nivarasukasata niharamsucchatasita ।
baladityasatabha muladharat samudyata bhasi ॥ 45 ॥

visvaprathanidanam vedasirahsphurjadapadanam ।
brhadambikabhidhanam bahusah seveya mangalavidhanam ॥ 46 ॥

alolanilaveni phalotsanganusangidivyamani ।
kalonmisatkuvalayacchayadayadalocanadvitaya ॥ 47 ॥

manitatankasamudyadghrnigananirajitakapolam ।
nasagralambimuktabhasa samprktamandahasarucih ॥ 48 ॥

arunadharajitabimba vaktraparabhutasitakarabimba ।
pinonnatastanabhara pasasrnisviksucapakara ॥ 49 ॥

siñjitamañjiralasanmañjulacaranabjanamrasuraloka ।
brhadamba mama hrdaye nivasatu vatsalyasitalaloka ॥ 50 ॥

bhanavya ya navya manavyaghatabhitaya diptya ।
atanvita sutanvi sa tanvidya sriyam tavamba tanuh ॥ 51 ॥

icchattavisvasilpam pañcabrahmaprakalpitasutalpam ।
vandikrtadijalpam vande devim dayodayanalpam ॥ 52 ॥

kecinmadalasaksam kalonmilatkuvalajayadaksam ।
gatram tavaparoksam kuryurbrhadamba duskrtavipaksam ॥ 53 ॥

sayadhrtacaruvipañci sronibimbavalambimanikañci ।
gokarnesyaghavañci drsta cet ko na bhaktiromañci ॥ 54 ॥

kalam prayapya me’lam bharairduhsthairacarukucabharaih ।
ksamairasukasyamairanyairdevairadhutanatadainyaih ॥ 55 ॥

somardhasallalama sa mamavyat suvakulavanadama ।
kamaridivyarama parama samvid ghanasyama ॥ 56 ॥

komalavakulamula stomalasatkuntaladhigokarnam ।
yamalavarnya kapi syamalavarna vibhati gurumurtih ॥ 57 ॥

pravahatkarunapangam pratyagrambhodamecakasyamam ।
visvadhikantarangam vakulavane bhati palitapangam ॥ 58 ॥

sikhipiñcham tapiñcham sabhayam dhammillasobhaya svabhaya ।
adadhati dadhatindum mankanarodho’nkane jayatyamba ॥ 59 ॥

vamakucacumbivinamardhonmilanmanojñattakkonam ।
visvavanapravinam vakulatavyam namami ramamanam ॥ 60 ॥

amsanusangiculi samsaraparavaridherali ।
sam sa dadatu kali kamsaridya sadattavakulali ॥ 61 ॥

vinavadini sarmasvadini karmadribhedini syanme ।
visvakarini candralamkarini bodhakarini prema ॥ 62 ॥

arunamsukamupase nigamam sukarupinam dadhatim ।
dadatimasukavitvam svamsukadarthikrtatasim jananim ॥ 63 ॥

sajjanakrtavarivasyam sarasaparihasasadaranijasyam ।
gandharvasya rahasyam kimcana kuryanmadasasyam ॥ 64 ॥

durvasyamalakaye durvasomukhyamauniganasevye ।
arvasyavarnitagune kurvasapurtimadya brhadamba ॥ 65 ॥

lilalola vakulatavyamavyacchukabhiramakara ।
vinakkanabhirata mata bhutadhipasya dayita nah ॥ 66 ॥

duritebhyo na krtebhyo napi krtantad bibhemi durdantat ।
drsta dayasamastirvakulavane syamalakrtiryena ॥ 67 ॥

dhanyo’ham dhanyo’ham vamsadvitayi madiksita dhanya ।
paripanamamnayanam syamalamaloki vakulamule yat ॥ 68 ॥

vittadibhirnaranam mattanam durlabha vina bhaktim ।
tattadrsanubhava satta kacid vibhati gokarne ॥ 69 ॥

parihrtasarvavikalpa paridhrtasitamsukorakakalpa ।
baladivakarakalpa brhadamba patu satyasamkalpa ॥ 70 ॥

campakaniparasalah santyevanye rasasthale salah ।
vakule tu me’sti bhaktiryasmin drste smrta bhavatyamba ॥ 71 ॥

bhramarivibhramakabarim bhrubhramanenaiva pañcakrtyakarim ।
samvitsukhamrtajharim samseve’mbam bhavamburasitarim ॥ 72 ॥

kumudesapakacudam kalitasurodyanamalikapidam ।
añcitavakulakridam kimcidupase dayanivahanidam ॥ 73 ॥

sarale sarale virale tarale hrnnetrakucasimni ।
vastuni me’stu nivastuni karunayascittavrttirapatandra ॥ 74 ॥

kam ganaye’nyamupasyam mankanakasaratirakautukinah ।
anganavakulasumanorinkhanasaurabhyanirbharaddhamnah ॥ 75 ॥

vesantatulyanabhi vasantaspharapuspasubhaveni ।
simantabhasivusrna sa hanta preksitadya brhadamba ॥ 76 ॥

srutilasikalirangayitasvamahimaksinirjitakuranga ।
prodyatkrpataranga payadamba mrgesvaraturanga ॥ 77 ॥

nibidaghanastanakumbha nijaveninyastasitakaradimbha ।
nivasitavarakausumbha nivasatu citte jagaddhitarambha ॥ 78 ॥

gambhiranabhikuharam kumbhindraspardhimugdhasamcaram ।
tam bhimasya na bhamam kumbhipakecchavo bhajantyajñah ॥ 79 ॥

vahyapi no puranya tattvavipanya yaduccataganya ।
sa varnyastu saranya kasya dharanyamumakhilavarenya ॥ 80 ॥

gokarnesayasevyam gokarnesapriyam pranaman ।
gokarne vasa tusnim gokarne bhramakamstu japa mantran ॥ 81 ॥

ksudrarthadanasila na dragaradhitah prasidanti ।
nidralasastvadanye tadrajñi tvam bhaje vakulavanyah ॥ 82 ॥

agamakotiniruktamabrahmastambaraksanasaktam ।
aryamanadimuktamaloke kesaratavisaktam ॥ 83 ॥

seve kimcana divyam bhave tejah samastasamsevyam ।
dhivedimetya hrdyam samvedyakhyam dahenmamabhavyam ॥ 84 ॥

vani cambudhikanya sa vrnute tam baladivananya ।
kimcit tvaya jananya kataksito yah kiyatyatha stryanya ॥ 85 ॥

saktah ko’pi yadiyam langhitumajñam na lokesu ।
yasyajñam brhadamba sadhyaste kastato hyadhikah ॥ 86 ॥

astapadadi sarvam lostabhinnam sadabhipasyantah ।
astatmanah pranayinim sistah pasyantyananyataya ॥ 87 ॥

daham bhavanalottham vyahantum vakulatavim devim ।
so’ham bhajami bhaktya yahamtarupiniti gurunokta ॥ 88 ॥

kuladaivatam madiyam kulakundabhyantaraikavastavyam ।
kulaparvatesabhagyam kulayamikse’nupadhikarunayah ॥ 89 ॥

agnavisnumukhedya bhagnasesartiratmabhaktanam ।
bhugnalaka madiye lagna citte cakastu brhadamba ॥ 90 ॥

avyajabhutakaruna bhavyapangaprakalpitatrana ।
avyadviliptaghusrna stavya srutya sadaptagokarna ॥ 91 ॥

ambhojatulyanayanamankalamkarinim trinetrasya ।
angikrtadimarasambam gokarnanayikam seve ॥ 92 ॥

bharyamanadiyuno’haryadhisanvavayamanibhusam ।
aryamupadhvamanisam karyakaryavamarsanisnatah ॥ 93 ॥

varade suradesikavannikarasukaranuvarnane dhamni ।
karavai muravairimukhaih sirasa surasarthakairnate cetah ॥ 94 ॥

mankanakasarajharisamiradharamanoharodare ।
miladalilolanmukule vakulavane lalasiti sakalesi ॥ 95 ॥

pasyallalatadaran paripurnanandasamvidakaran ।
kathinaghanastanabharan kalaye gokarnapavanagaran ॥ 96 ॥

gokarnesamahisya vyakartum ko gunan bhavedisah ।
svikartum hrdi va tan srikarkasyam tamekamapahaya ॥ 97 ॥

tusta sribrhadamba kastanunmulayet krpadrstya ।
istani ca pradadyanmrstam pratibham paratra ca sreyah ॥ 98 ॥

vande visvavidhatrim vande vidyacimuktiphaladatrim ।
vande vakulavanesim vande gokarnavallabhasukesim ॥ 99 ॥

jayati spharadayardra gokarnadhisavallabha jayati ।
jayati prasadasumukhi sriraghunathendrapujita jayati ॥ 100 ॥

akhyam sakrd yadiyamakhyayasesavañchitam labhate ।
tasyah stutipriyayah yah syat stotram pathan sa purnarthah ॥ 101 ॥

॥ iti sribrhadambasatakam sampurnam ॥

Brihadambarya Shatakam Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top