Templesinindiainfo

Best Spiritual Website

Devigitishatakam Lyrics in English | Hindu Shataka

Devigiti Shatakam Lyrics in English:

॥ devigitisatakam ॥

sriganesaya namah ॥

kim devaih kim jivaih kim bhavaiste’pi yena jivanti ।
tava caranam saranam me darahanam devi kantimatyamba ॥ 1 ॥

arunambudanibhakante karunarasapūrapūrnanetrante ।
saranam bhava sasibimbadyutimukhi jagadamba kantimatyamba ॥ 2 ॥

kaliharanam bhavataranam subhabharanam jnanasampadam karanam ।
natasaranam tava caranam karotu me devi kantimatyamba ॥ 3 ॥

amitam samatam mama tam tanu tam tanutam gatam padabjam te ।
krpaya vidito vihito yaya tavaham hi kantimatyamba ॥ 4 ॥

mama caritam viditam cedudayenna daya kadapi te satyam ।
tadapi vadamyayi kuru tam nirhetukamasu kantimatyamba ॥ 5 ॥

na budhatvam na vidhutvam na vidhitvam naumi kim tu bhrṅgatvam ।
asakrtpranamya yace tvaccaranabjasya kantimatyamba ॥ 6 ॥

abhajamaham kim sare kamsare vipade’pi samsare ।
rucimattam sucimattamahaha tvam pahi kantimatyamba ॥ 7 ॥

mamasakrdaprasadadduskrtakariti ma’vamanyasva ।
smara kim na maya sukrtam vardhitamidamadya kantimatyamba ॥ 8 ॥

karunavisayam yadi mam na tanosi yatha tathapi varte’ham ।
bhavati krpalutvam te sidami mrseti kantimatyamba ॥ 9 ॥

atulitabhavanuragini durvarnacalaviharini mayi tvam ।
samatersyaya prasadam na vidhatse kim nu kantimatyamba ॥ 10 ॥

dyam gam vabhyapatam yadi jivatustvamrte’ntatah ko me ।
hitva payodapaṅktim stokasya gatih kva kantimatyamba ॥ 11 ॥

kam va kataksalaksyam na karosyevam mayi tvamasih kim ।
kim tvamupalabhe’ham vidhirgariyan hi kantimatyamba ॥ 12 ॥

tanuje janani janayatyahite’pi prema hiti tanmithya ।
yadupeksase trilokim matarmam devi kantimatyamba ॥ 13 ॥

nindami sadhuvargam staumi punah ksinasadgasamsargam ।
vande kim te carane kim syatpritistu kantimatyamba ॥ 14 ॥

girvanavrndajihvarasayanasviyamananiyagune ।
nigamantapanjarantaramaralike pahi kantimatyamba ॥ 15 ॥

trinayanakante sante tante svante mamastu vada dante ।
krpaya munijanacintitacarane nivasadya kantimatyamba ॥ 16 ॥

dhutakadane krtamadane bhrsamadane yogisarvabhaktanam ।
manisadane subharadane sasivadane pahi kantimatyamba ॥ 17 ॥

giritanuje hatadanuje varamanujeddhabhidhe ca haryanuje ।
guhatanuje’vitamanuje kuru karunam devi kantimatyamba ॥ 18 ॥

gajagamane ripudamane harakamane kḷptapapakrcchamane ।
kalijanane mayi dayaya prasida he devi kantimatyamba ॥ 19 ॥

yanmanase padabjam tava samvidbhasvadabhaya”bhati ।
tatpadadasadasakadasatvam naumi kantimatyamba ॥ 20 ॥

duskaraduskrtaraserna bibhemi sive yadi prasadaste ।
dalane drsadam taṅkah kalpeta na kim nu kantimatyamba ॥ 21 ॥

komaladeham kimapi syamalasobham saranmrgaṅkamukham ।
rūpam tava hrdaye mama dipasriyametu kantimatyamba ॥ 22 ॥

kincanavancanadaksam pancasarareh prapancajivatum ।
cancalamancalamaksnorayi mayi kuru devi kantimatyamba ॥ 23 ॥

ancati yam tvadapaṅgah kincittasyaiva kumbhadasatve ।
ahamahamikaya vibudhah kalaham kalayanti kantimatyamba ॥ 24 ॥

kimidam vadadbhutam te kasmimscillaksite kataksena ।
brmhadinam hrdayam dinatvam yati kantimatyamba ॥ 25 ॥

prayo rayopacite mayopayolbanasuraksapane ।
geyo jayorubale sreyo bhūyo’stu kantimatyamba ॥ 26 ॥

karanam saranam tava lasadalakam kulakam girisabhagyanam ।
saralam viralam jayati sakarunam tarunam hi kantimatyamba ॥ 27 ॥

saṅkari namamsi vani kiṅkari daiteyaradbhayaṅkari te ।
karavai muravairyanuje puravairyabhike’dya kantimatyamba ॥ 28 ॥

tava sevam bhuvi ke va nakaṅksante ksamabhrtastanaye ।
tvamiva bhaveyuryadi te bhajanti ye yam hi kantimatyamba ॥ 29 ॥

bhavadavasikhabhivitam sitalayermam kataksaviksepaih ।
kadambiniva salilaih sikhandinam devi kantimatyamba ॥ 30 ॥

tvadgunapayahkanam me nipiya mukteralaṅkriyam giratu ।
cetahsuktirmuktam bhaktimisam devi kantimatyamba ॥ 31 ॥
gunaganamahamaninamagamapathodhijanmabhajam te ।
gunatam kada nu bhajatam mama dhisana devi kantimatyamba ॥ 32 ॥

patiracarcitastani kotirakrtaksapadhiratkalike ।
vitirasena kavitadhatim kuru me’dya kantimatyamba ॥ 33 ॥

tava karunam kim brūmastvamapyesanaveksya tūsnikam ।
ūrikaroti papinamapi vinatam devi kantimatyamba ॥ 34 ॥

iso’pi vina bhavatim na calitumapi kim punarvayam saktah ।
kimupeksase prasida ksitidharakanye’dya kantimatyamba ॥ 35 ॥

manmanasamrasakhi pallavitah puspito’nuragena ।
harsena ca prasadallaghu tava phalino’stu kantimatyamba ॥ 36 ॥

dhyanambaravasatermama manasameghasya dainyavarsasya ।
padayugali tava sampa laksmim vidadhatu kantimatyamba ॥ 37 ॥

kalitapanabhanutaptam cittacakoram mamatisitabhih ।
jivaya kataksadambhajyotsnabhirdevi kantimatyamba ॥ 38 ॥

jyotsnasadhricibhirdugdhasribhih kataksavicibhih ।
sitalayanicibhih krpaya mam devi kantimatyamba ॥ 39 ॥

rusta tvamagasa yadi tarjaya drstyapi neksase yadi mam ।
bala iva lolacaksuh kam saranam yami kantimatyamba ॥ 40 ॥

vibhavah ke kim kartum prabhavah karuna na cettavante’pi ।
nocchvasitum krtamebhistvamisvari naumi kantimatyamva ॥ 41 ॥

jitva madamukharipuganamitva tvadbhaktabhavasamrajyam ।
gatva sukham jano’yam varteta kada nu kantimatyamba ॥ 42 ॥

akhiladivisadalambe padayugmam devi te sada”lambe ।
jagatam gomatyamba ksitidharakanye’dya kantimatyamba ॥ 43 ॥

atraiva kalpavallicintamanirasti kamadhenurapi ।
vedmi na kim yadi budhata pumsa labhyeta kantimatyamba ॥ 44 ॥

naham bhajami daivam manasapyanyattvameva daivam me ।
na mrsa bhanami sodhaya manasamavisya kantimatyamba ॥ 45 ॥

khedayasi mam mrgam kim mrgatrsneva prasida naumi sive ।
modaya krpaya no cetkva nu yayam devi kantimatyamba ॥ 46 ॥

karyam svena svahitam ko nama vadedayam jano vetti ।
tvam va vadasi kimasmadgatistvamevasya kantimatyamba ॥ 47 ॥

dhanyo’sti ko madanyo divi va bhuvi va karosi cetkarunam ।
idamapi visvam visvam mama haste kim ca kantimatyamba ॥ 48 ॥

tarunenducūdajaye tvam manuja ye bhajanti tesam te ।
bhūtih padabjadhūlirdhūlirbhūtistu kantimatyamba ॥ 49 ॥

tvamatra sevate yastvatsarūpyam sametya so’mutra ।
harakelyam tvadasūyapatrati citraṅgi kantimatyamba ॥ 50 ॥

citriyate manastvam drstva bhagyavataramūrtim me ।
kinca sudhabdherlahariviharitameti kantimatyamba ॥ 51 ॥

kiratu bhavati kataksanjalajasadrksan rasena tadrksan ।
krtasuraraksanmohanadaksanbhimasya kantimatyamba ॥ 52 ॥

manasavardhinilinau ragadvesau pravodhavedamusau ।
madhukaitabhau taveksanamino me haratu kantimatyamba ॥ 53 ॥

manjulabhasini vanjulakudmalalalitalake lasattilake ।
palaya kuvalayanayane balam mam devi kantimatyamva ॥ 54 ॥

puramathanavilolabhih patulilabhih kataksamalabhih ।
subhasilabhih kuvalayanilabhih pasya kantimatyamba ॥ 55 ॥

karunarasardranayane saranagatapalanaikakrtadikse ।
pragunabharane palaya dinam mam devi kantimatyamba ॥ 56 ॥

narajanmaiva varam tvadbhajanam yena kriyeta cedasmat ।
kimavaramevam no cedatastadevastu kantimatyamba ॥ 57 ॥

yaddurlabham surairapi tannarajanmadiso namamyetat ।
sarthaya danadbhaktervyarthaya manyena kantimatyamba ॥ 58 ॥

jivati pancabhirebhirna vina’styebhirjanastanum bhajate ।
tadapi tadasinam tvam daramapi no vetti kantimatyamba ॥ 59 ॥

yatpremadvipavadane sadvadane va kurusva tanmayi te ।
jatvapi ma bhūdbhedah stokesvasmasu kantimatyamba ॥ 60 ॥

sambararuharucivadane sambararipujivike himadrisute ।
ambaramadhye bambaradambaracikure’va kantimatyamba ॥ 61 ॥

manmanasapathinam kalipuline krodhabhanusantapte ।
sinca parito bhramantam krpormibhirdevi kantimatyamba ॥ 62 ॥

yaminah kva veda mukutanyapi bhavatim bhavayanti va no va ।
yadyevam mama hrdayam vettu katham brūhi kantimatyamba ॥ 63 ॥

klisyatyayam jano bata jananadyairityaham srito bhavatim ।
tatrapyevam yadi vada tava kim mahima’tra kantimatyamba ॥ 64 ॥

vrjinani santu kimatastesam dhūtyai na kim bhavedvada te ।
smaranam drsadutksepanamiva kakaganasya kantimatyamba ॥ 65 ॥

prasarati tava prasade kimalabhyam vyatyaye tu kim labhyam ।
labhyamalabhyam kim nastena vina devi kantimatyamba ॥ 66 ॥

kim cintayami samviccharadudayam tvatpadacchalam katakam ।
ghrstam yadi prasideddhrdayajalam me’dya kantimatyamba ॥ 67 ॥

vibhajatu tava padayugali hamsiyogindramanasaikacari ।
samvidasamvitpayasi milite hrdi me’dya kantimatyamba ॥ 68 ॥

kiyadayustatrardham svapne na hrtam kiyacca balyadyaih ।
kiyadasti kena bhajanam trptistava kena kantimatyamba ॥ 69 ॥

vedmi na dharmamadharmam kayakleso’styado vicaraphalam ।
janamyekam bhajanam tava subhadam hiti kantimatyamba ॥ 70 ॥

snihyati bhoge druhyati yogayedam vrtha’dya muhyati me ।
hrdayam kimu svato va parato va vetti kantimatyamba ॥ 71 ॥

na bibhimo bhavajaladherdaramapi danujarisodari sive te ।
aste kataksaviksataranirnanu devi kantimatyamba ॥ 72 ॥

cintamanau karasthe’pyatanam vithisu kim bruve matah ।
vada kim me tvayi satyamanyasrayane na kantimatyamba ॥ 73 ॥

naravarnanena rasana paravanitaviksanena netramapi ।
krauryena mano’pi hatam bhavyam tu na vedmi kantimatyamba ॥ 74 ॥

trasitasurapatitaptam taptam kim dharmameva va kḷptam ।
kimapi na sancitamamitam vrjinamaye kim tu kantimatyamba ॥ 75 ॥

papityupeksase cetpatum ka’nya bhavedvina bhavatim ।
kimidam na vedmi so’yam bakamantrah kasya kantimatyamba ॥ 76 ॥

vancayitum vrjinadyairmugdhanbhavatim vinetarannekse ।
kimatah param karisyasi viditamidam me’dya kantimatyamba ॥ 77 ॥

vancayasi mam rudantam balamiva phalena mam dhanadhyena ।
mastu kadapi mamedam kaivalyam dehi kantimatyamba ॥ 78 ॥

trayya kim me’dya gune tava vidite yo yatastu sambhavati ।
astam mauktikalabhe sati suktya kim nu kantimatyamba ॥ 79 ॥

adbhutamidam sakrdyena jnata va sriyo disasyebhyah ।
ye khalu bhaktastebhyah kaivalyam disasi kantimatyamba ॥ 80 ॥

suranaicikiva vibudhankadambinikeva nilakanthamapi ।
prinayasi manasam me sobhaya hamsiva kantimatyamba ॥ 81 ॥

kartum manahprasadam tava mayi cetkim karisyati vrjinam ।
jalajavikase bhanoh paripanthitamo nu kantimatyamba ॥ 82 ॥

tava tu karuna sravantyam pravahantyam stokata gateti maya ।
luthati sphutati mano me nedam janasi kantimatyamba ॥ 83 ॥

sodhayitumudasina yadi mam patram kimasya pasyaham ।
madrsi ka va varta dasajane kantimatyamba ॥ 84 ॥

abhajamananyagatistvam kim kuryastvam na vedmyatahprabhrti ।
avane va’navane va na vicaro me’sti kantimatyamba ॥ 85 ॥

kim vartate mamasmannikhilajaganmastalalitam bhagyam ।
yamihrdayapadmahamsim yattvam seve’dya kantimatyamba ॥ 86 ॥

kartum jaganti vidhivadbhartum harivadgirisavaddhartum ।
lilavati tvameva pratiyase devi kantimatyamba ॥ 87 ॥

kecidvidanti bhavatim kecinna vidanti devi sarvamidam ।
tvatkrtyam vada satyam kim labdham tena kantimatyamba ॥ 88 ॥

sastrani kuksipūrtyai sphūrtyai nigamasca karmana kim taih ।
kim tava tattvam jneyam yaistvatkrpayaiva kantimatyamba ॥ 89 ॥

kim prarthaye punah punaravane bhavatim vina vicarah syat ।
kasyah ka iti vidannapi dūye mohena kantimatyamba ॥ 90 ॥

vidusastvam saranam me sastrasramalesavartayapi krtam ।
karajusi navanite kim dugdhavicarena kantimatyamba ॥ 91 ॥

pranavopanisannigamagamayogimanahsvivatituṅgesu ।
bhahi prabheva taranermama hrdi nimne’pi kantimatyamba ॥ 92 ॥

sphutitarunamanisobham trutitabhinavapravalamrdulatvam ।
srutisikharasekharam te caranabjam staumi kantimatyamba ॥ 93 ॥

tava caranambujabhajanadamrtarasasyandinah kadapyanyat ।
svapne’pi kincidapi me ma sma bhaveddevi kantimatyamba ॥ 94 ॥

vismapanam purarerasmadrgjivikam paratparamam ।
susamamayam svarūpam sada niseveya kantimatyamba ॥ 95 ॥

maṅgalamastviti pistam pinasti gih sarvamaṅgalayaste ।
vasitajayayasca tatha jayeti vado’pi kantimatyamba ॥ 96 ॥

asasiturvibhūtyai bhavati bhavatyai hi maṅgalasastih ।
svamisamrddhyasamsa bhrtyonnatyai hi kantimatyamba ॥ 97 ॥

nigamairaparicchedyam kva vaibhavam te’lpadhih kva cahamiti ।
tūsnikam mam bhaktistava mukharayati sma kantimatyamba ॥ 98 ॥

anukampaparavasitam kampatatasimni kalpitavasatham ।
upanisadam tatparyam tava rūpam staumi kantimatyamba ॥ 99 ॥

jaya dharanidharatanaye jaya venuvanadhiratpriye devi ।
jaya jambhabhedivinute jaya jagatamamba kantimatyamba ॥ 100 ॥

gunamanjaripinjaritam sundararacitam vibhūsanam sudrsam ।
gitisatakam bhavatyah ksayatu kataksena kantimatyamba ॥ 101 ॥

vapta yasya manisiharataralah sriveṅkateso mahan-
mata yasya punah sarojanilaya sadhvisirobhūsanam ।
srivatsabhijanamrtambudhividhuh so’yam kavih sundaro
devya gitisatam vyadhatta mahitam srikantimatya mude ॥ 102 ॥

iti srisundaracaryapranitam devigitisatakam sampūrnam ॥

Devigitishatakam Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top