Templesinindiainfo

Best Spiritual Website

Kalpokta Nav Durga Puja Vidhi Lyrics in English | Navdurga Slokam

Kalpokta Navadurga Pooja Procedure English Lyrics :

kalpokta navadurgāpūjāvidhiḥ

jaya jaya śaṅkara !
Om̃ śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya
śrī candramauḷīśvara parabrahmaṇe namaḥ !

Om̃ durgā tvāryā bhagavatī kumārī ambikā tathā ।
mahiṣonmardinī caiva caṇḍikā ca sarasvatī ।
vāgīśvarīti kramaśaḥ proktāstaddinadevatāḥ ॥

[ nirṇayasindhūdāhṛtavacanaiḥ amāvāsyāsambandha
rahitāyāmudayavyāpinyāṃ āśvinaśuklapratipadi navarātra
navadurgā vratamārabhet । tacca naktavratatvāt rātrau
kartavyamityekaḥ pakṣaḥ । sampradāyānurodhena vyavasthā । ]

॥ prārthanā ॥

navarātrau naktabhojī cariṣye’haṃ maheśvarī ।
tvatprītyarthaṃ vrataṃ devi tadanujñātumarhasi ॥

Om̃ devīṃ vāca॑majanayanta devāstāṃ viśvarū॑pāḥ paśavo॑
vadanti ।
sā no॑ mandreṣamūrjaṃ duhā॑nā dhenurvāgasmānupa
suṣṭutaitu॑ ॥

tadeva lagnaṃ sudinaṃ tadeva tārābalaṃ candrabalaṃ tadeva ।
vidyābalaṃ daivabalaṃ tadeva lakṣmīpate te’ṃghriyugmaṃ
smarāmi ॥

sumuhūrtamastu । supratiṣṭhitamastu । uttare karmaṇi
nairvighnyamastu ॥

kariṣyamāṇasya karmaṇaḥ nirvighnena parisamāptyarthaṃ ādau
gurupūjāṃ gaṇapatiprārthanāṃ ca kariṣye ॥

॥ gurupūjā ॥

Om̃ guṃ gurubhyo namaḥ । Om̃ paṃ paramagurubhyo namaḥ । Om̃ paṃ
parameṣṭhigurubhyo namaḥ ॥

gotrācāryebhyo namaḥ । bādarāyaṇāya namaḥ । śrī
śaṅkarabhagavatpādācāryāya namaḥ ॥

prārthanāṃ samarpayāmi ॥

॥ gaṇapati prārthanā ॥

Om̃ gaṇānāṃ॑ tvā gaṇapa॑tiṃ havāmahe kaviṃ
ka॑vīnāmu॑pamaśravastamam । jyeṣṭharājaṃ brahma॑ṇāṃ
brahmaṇaspata ā naḥ॑ śṛṇvannūtibhiḥ॑ sīda sāda॑nam ॥

vighneśvarāya namaḥ ॥ śrī mahāgaṇapataye namaḥ ॥ prārthanāṃ
samarpayāmi । karmakāle nairvighnyaṃ kuru ॥

॥ ghaṇṭānādaḥ ॥

Om̃ dhru॒vā dyaurdhru॒vā pṛ॑thi॒vī dhru॒vāsaḥ॒ parva॑tā
ime॒ ।
dhru॒vaṃ viśva॑midaṃ jaga॑dhdru॒vo rājā॑ viśāmayam ॥

Om̃ yebhyo॑ mā॒tā madhu॑ma॒tpinva॑te॒ payaḥ॑ pī॒yūṣaṃ॒
dyauadi॑ti॒radri॑barhāḥ ।
u॒ktaśu॑ṣmānvṛṣabharāntsvapna॑sa॒stā ā॑di॒tyā
anu॑madā sva॒staye॑ ॥

Om̃ e॒vā pi॒tre vi॒śvade॑vāya॒ vṛṣṇe॑
ya॒jñairvi॑dhema॒ nama॑sā havirbhiḥ॑ ।
bṛha॑spate supra॒jā vī॒ravan॑to va॒yaṃ syā॑ma॒
pata॑yora॒yīṇām ॥

Om̃ āgamārthaṃ tu devānāṃ gamanārthaṃ tu rakṣasām ।
kurve ghaṇṭāravaṃ tatra devatāhvānalāñchanam ॥ [ iti
ghaṇṭānādaṃ kṛtvā ]

॥ saṅkalpaḥ : ॥

Om̃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ ।
prasanna vadanaṃ dhyāyet sarvavighnopaśāntaye ॥

[ deśakālādau saṃkīrtya]
mamopātta samasta durita kṣayadvārā śrī durgāparameśvarī
prītyarthaṃ sarvāpacchāntipūrvaka
dīrghāyurvipuladhanadhānyaputrapautrādyanavacchinnasantativṛddhi
sthiralakṣmīkīrtilābhaśatruparājayasadabhīṣṭasiddharthaṃ
yathāsambhavadravyaiḥ yāvacchakti dhyānāvāhanādi
ṣoḍaśopacārapūjāṃ kariṣye ॥

॥ kalaśapūjanam ॥

tadaṅgatvena kalaśapūjanaṃ kariṣye ॥

[ phalapuṣpapatrādinā maṇṭapamalaṅkṛtya tanmadhye
taṇḍulāni sthāpayet । tadupari citravarṇena aṣṭadalapadmaṃ
likhitvā tanmadhye prakṣālitaṃ
svarṇarajatatāmramṛṇmayādyanyatamapātraṃ dhūpādinā viśodhya
saṃsthāpya vastreṇā’cchādya tatkalaśāntarāle pañcaphala
pañcapallava svarṇaracita durgā pratimāṃ godhūma dhānyopari
kalaśe sthāpayet ]

Om̃ mahī dyauḥ pṛ॑thi॒vī ca॑ na i॒maṃ ya॒jñaṃ
mi॑mikṣatām ।

pi॒pṛtāṃ no॒ bharī॑mabhiḥ ॥ [ bhūmiṃ spṛṣṭvā ]

Om̃ oṣa॑dayaḥ॒ saṃ va॑dante॒ some॑na sa॒ha rājñā॑ ।

yasmai॑ kṛ॒ṇoti॑ brāhmaṇastaṃ rā॑jan pārayāma॑si ॥

Om̃ ā ka॒laśe॑ṣu dhāvati śye॒no varma॒ vi gā॑hate ।

a॒bhi droṇā॒ kani॑kradat ॥ [ iti kalaśamabhimantrya ]

Om̃ tantuṃ॑ ta॒nvanraja॑so bhā॒numanvi॑hi॒ jyoti॑ṣmataḥ
pa॒tho ra॑kṣa dhi॒yā kṛ॒tān ।

a॒nu॒lba॒ṇaṃ vaya॑ta॒ jogu॑vā॒mapo॒ manu॑rbhava
ja॒nayā॒ daivyaṃ॒ jana॑m ॥ [ iti sūtraṃ saṃveṣṭya

Om̃ i॒maṃ me॑ gaṅge yamune sarasvati॒ śutudri॒ stomaṃ॑
sacatā॒ pa॒ruṣṇyā ।

a॒si॒knyā ma॑rudvṛdhe vi॒tasta॒yā”rjī॑kīye
śṛṇu॒hyā su॒ṣoma॑yā ॥ iti jalaṃ sampūrya

Om̃ sa hi ratnā॑ni dā॒śuṣe॑ su॒vāti॑ savi॒tā bhagaḥ॑ ।

taṃ bhā॒gaṃ ci॒tramī॑mahe ॥ iti pañcaratnāni nidhāya

Om̃ a॒śva॒tthe vo॑ ni॒ṣada॑naṃ pa॒rṇe vo॑
vasa॒tiṣkṛ॒tā ।

go॒bhāja itkilā॑satha॒ yatsa॒nava॑tha॒ pūru॑ṣam ॥ iti
pallavān nikṣipya

Om̃ pū॒rṇā da॑rvī॒ parā॑ pata॒ supū॑rṇā॒ puna॒rāpata॑ ।

va॒sneva॒ vi krī॑ṇāvahā॒ iṣa॒mūrjaꣳ॑ śatakrato ॥

iti darvīṃ nikṣipya

Om̃ yāḥ pha॒linī॒ryā a॑pha॒lā a॑pu॒ṣpā yāśca॑
puṣpiṇīḥ॑ ।

bṛha॒spati॑prasūtā॒stā no॑ muñca॒tvaṃha॑saḥ ॥

iti phalaṃ samarpya

Om̃ gandha॑dvā॒rāṃ du॑rādha॒rṣāṃ nitya॑puṣṭāṃ
karī॒ṣiṇī॑m ।

ī॒śva॒rīṃ॒ sa॑rvabhūtānāṃ॒ tāmi॒hopa॑hvaye॒
śriya॑m ॥ iti gandham samarpya

Om̃ arca॑ta॒ prārca॑ta॒ priya॑medhā so॒ arca॑ta ।

arca॑ntu putra॒kā u॒ta puraṃ॒ na
dhṛ॒ṣṇva॑rcata ॥ ityakṣatān nikṣipya

Om̃ āya॑ne te pa॒rāya॑ṇe dūrvā॑ rohantu puṣpiṇīḥ॑ ।

hra॒dāśca॑ pu॒ṇḍarī॑kāṇi samu॒drasya॑ gṛ॒hā
i॒me ॥ iti puṣpāṇi samarpayet

Om̃ pavitraṃ॑ te॒ vita॑taṃ brahmaṇaspate pra॒bhurgātrā॑ṇi॒
parye॑ṣi viśvataḥ॑ ।

ata॑ptanū॒rna tadā॒mo a॑śnute śṛ॒tāsa॒
idvaha॑nta॒statsamā॑śata ॥ iti śiraḥkūrcaṃ nidhāya

Om̃ tattvāyāmītyasya mantrasya śunaḥśepa ṛṣiḥ triṣṭup chandaḥ
varuṇo devatā kalaśe varuṇāvāhane viniyogaḥ ॥

Om̃ tattvā॑ yāmi॒ brahma॑ṇā॒ vanda॑māna॒stadā śā॑ste
yaja॑mānoha॒virbhiḥ ।

āhe॑ḷamāno varuṇe॒ha bo॒dhyuru॑śamsa॒māna॒ āyuḥ॒
pramo॑ṣīḥ ॥ iti abhimantrayet

asmin kalaśe Om̃ bhūḥ varuṇamāvāhayāmi । Om̃ bhuvaḥ
varuṇamāvāhayāmi । Om̃ svaḥ varuṇamāvāhayāmi ।
Om̃ bhūrbhuvassvaḥ varuṇamāvāhayāmi ॥

kalaśasya mukhe viṣṇuḥ kaṇṭhe rudrāḥ samāśritāḥ । mūle tatra
sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ॥

kukṣau tu sāgarāssarve saptadvīpā vasundharā । ṛgvedo’tha
yajurvedaḥ sāmavedopyatharvaṇaḥ ॥

aṅgaiśca sahitāḥ sarve kalaśaṃ tu samāśritāḥ । atra
gāyatrī sāvitrī śāntiḥ puṣṭikarī tathā ।
āyāntu devīpūjārthaṃ duritakṣayakārakāḥ । sarve samudrāḥ
saritastīrthāni jaladā nadāḥ ॥

gaṅge ca yamune caiva godāvarī sarasvatī । narmade sindhu
kāverī jale’smin sannidhiṃ kuru ॥

sitamakaraniṣaṇṇāṃ śubhravastrāṃ trinetrāṃ
karadhṛtakalaśodyatsūtpalābhītyabhīṣṭām ।
vidhiharihararūpāṃ sendukoṭīracūḍāṃ bhasitasitadukūlāṃ
jāhnavīṃ tāṃ namāmi ॥

kalaśadevatābhyo namaḥ । prārthanāṃ samarpayāmi ॥

॥ śaṅkha pūjā ॥

[bhūmiṃ prokṣya śaṅkhaṃ prakṣālya saṃsthāpya ]

Om̃ śaṃ no॑ de॒vīra॒bhīṣṭa॑ya॒ ā॑po bhavantu pī॒taye॑ ।

śaṃ yo ra॒bhisra॑vantu naḥ ॥

[ iti mantreṇa jalaṃ pūrayitvā śaṅkha mudrāṃ
dhenumudrāṃ ca pradarśayet ]

jātavedasa ityasya mantrasya mārīcaḥ kaśyapa ṛṣiḥ triṣṭup
candaḥ jātavedāgnirdevatā agnikalāvāhane viniyogaḥ ॥

Om̃ jā॒tave॑dase sunavāma॒ soma॑marātīya॒to ni da॑hāti॒
vedaḥ॑ ।

sa naḥ॑ parṣa॒dati॑ du॒rgāṇi॒ vi॑śvā nā॒veva॒ sindhuṃ॑
duri॒tātya॒gniḥ ॥

Om̃ bhūḥ agnikalāmāvāhayāmi । Om̃ bhuvaḥ agnikalāmāvāhayāmi ।
Om̃ svaḥ agnikalāmāvāhayāmi ।
Om̃ bhūrbhuvassvaḥ agnikalāmāvāhayāmi ॥

tatsaviturityasya mantrasya viśvāmitra ṛṣiḥ daivī gāyatrī
chandaḥ savitā devatā saurakalāvāhane viniyogaḥ ॥

Om̃ tatsa॑vi॒turvareṇyaṃ॒ bhargo॑ de॒vasya॑ dhīmahi । dhiyo॒
yo naḥ॑ praco॒dayā॑t ॥

Om̃ bhūḥ saurakalāmāvāhayāmi । Om̃ bhuvaḥ
saurakalāmāvāhayāmi । Om̃ svaḥ saurakalāmāvāhayāmi ।
Om̃ bhūrbhuvassvaḥ saurakalāmāvāhayāmi ॥

tryambakamiti mantrasya maitrāvaruṇirvasiṣṭha ṛṣiḥ anuṣṭup
chandaḥ tryambaka rudro devatā amṛtakalāvāhane viniyogaḥ ॥

Om̃ trya॑mbakaṃ yajāmahe sugandhiṃ॑ puṣṭi॒vardha॑nam ।

u॒rvā॒ru॒kami॑va bandha॑nā॒t mṛtyormu॑kṣīya॒
māmṛtā॑t ॥

Om̃ bhūḥ amṛtakalāmāvāhayāmi । Om̃ bhuvaḥ
amṛtakalāmāvāhayāmi । Om̃ svaḥ amṛtakalāmāvāhayāmi ।
Om̃ bhūrbhuvassvaḥ amṛtakalāmāvāhayāmi ॥

Om̃ pavanagarbhāya vidmahe pāñcajanyāya dhīmahi tannaḥ śaṅkhaḥ
pracodayāt ॥

[ iti trivāramarghyam ]

॥ atha maṇṭapadhyānam ॥

uttaptojjvalakāñcanena racitaṃ tuṅgāṅgaraṅgasthalam ।
śuddhasphāṭikabhittikā viracitaiḥ stambhaiśca haimaiḥ
śubhaiḥ ॥ dvāraiścāmara ratna rājikhacitaiḥ
śobhāvahairmaṇḍapaiḥ । tatrānyairapi cakraśaṅkhadhavalaiḥ
prodbhāsitaṃ svastikaiḥ ॥

muktājālavilambimaṇṭapayutairvajraiśca sopānakaiḥ ।
nānāratnavinirmitaiśca kalaśairatyantaśobhāvaham ॥

māṇikyojjvaladīpadīptiracitaṃ lakṣmīvilāsāspadam ।
dhyāyenmaṇṭapamarcaneṣu sakaleṣvevaṃ vidhaṃ sādhakaḥ ॥

॥ dvārapālaka pūjā ॥

Om̃ kṣetrapālāya namaḥ । Om̃ siṃhāya namaḥ । Om̃ garuḍāya namaḥ ।
Om̃ dvāraśriyai namaḥ । Om̃ dhātryai namaḥ ।
Om̃ vidhātryai namaḥ । Om̃ pūrvadvāraśriyai namaḥ । śaṅkhanidhaye
namaḥ । puṣpanidhaye namaḥ । dakṣiṇadvāraśriyai namaḥ । balāyai
namaḥ । prabalāyai namaḥ । pracaṇḍāyai namaḥ । paścima
dvāraśriyai namaḥ । jayāyai namaḥ । vijayāyai namaḥ । gaṅgāyai
namaḥ । yamunāyai namaḥ । uttaradvāraśriyai namaḥ । ṛgvedāya
namaḥ । yajurvedāya namaḥ । sāmavedāya namaḥ । atharvaṇavedāya
namaḥ । kṛtayugāya namaḥ । tretāyugāya namaḥ । dvāparayugāya
namaḥ । kaliyugāya namaḥ । pūrvasamudrāya namaḥ ।
dakṣiṇasamudrāya namaḥ । paścimasamudrāya namaḥ ।
uttarasamudrāya namaḥ । dvāradevatābhyo namaḥ । dvārapālaka
pūjāṃ samarpayāmi ॥

॥ pīṭhapūjā ॥

Om̃ ādhāraśaktyai namaḥ । mūlaprakṛtyai namaḥ । kūrmāya
namaḥ । anantāya namaḥ । vāstvadhipataye brahmaṇe namaḥ ।
vāstupuruṣāya namaḥ । śveta dvīpāya namaḥ । svarṇamaṇḍapāya
namaḥ । amṛtārṇavāya namaḥ । ratnadvīpāya namaḥ ।
navaratnamayamaṇḍapāya namaḥ । bhadrakamalāsanāyai namaḥ ।
guṇādhipataye namaḥ । sarasvatyai namaḥ । durgāyai namaḥ ।
kṣetrapālāya namaḥ । dharmāya namaḥ । jñānāya namaḥ ।
vairāgyāya namaḥ । aiśvaryāya namaḥ । adharmāya namaḥ ।
ajñānāya namaḥ । avairāgyāya namaḥ । anaiśvaryāya namaḥ ।
avyaktavigrahāya namaḥ । anandakandāya namaḥ । ākāśabījātmane
buddhinālāya namaḥ । ākāśātmane karṇikāyai namaḥ ।
vāyvātmane kesarebhyo namaḥ । agnyātmane dalebhyo namaḥ ।
pṛthivyātmane pariveṣāya namaḥ । aṃ arkamaṇḍalāya
vasupradadvādaśakalātatvātmane namaḥ । uṃ somamaṇḍalāya
vasupradaṣoḍaśakalātatvātmane namaḥ । maṃ vahnimaṇḍalāya
vasupradadaśakalātatvātmane namaḥ । saṃ satvāya namaḥ । raṃ
rajase namaḥ । taṃ tamase namaḥ । viṃ vidyāyai namaḥ । āṃ
ātmane namaḥ । uṃ paramātmane namaḥ । maṃ antarātmane namaḥ । Om̃
hrīṃ jñānatmane namaḥ । pīṭhapūjāṃ samarpayāmi ॥

॥ āvāhanam ॥

jātavedasa ityasya mantrasya kaśyapa ṛṣiḥ triṣṭup chandaḥ
jātavedāgnirdevatā durgāvāhane viniyogaḥ ॥

Om̃ jā॒tave॑dase sunavāma॒ soma॑marātīya॒to ni da॑hāti॒
vedaḥ॑ ।

sa naḥ॑ parṣa॒dati॑ du॒rgāṇi॒ vi॑śvā nā॒veva॒ sindhuṃ॑
duri॒tātya॒gniḥ ॥

Om̃ bhūḥ durgāmāvāhayāmi । Om̃ bhuvaḥ durgāmāvāhayāmi । Om̃
svaḥ durgāmāvāhayāmi ।
Om̃ bhūrbhuvassvaḥ durgāmāvāhayāmi ॥

svāminyakhilalokeśī yāvatpūjāvasānakam । tāvattvaṃ
prītibhāvena bimbe’smin sannidhiṃ kuru ॥

॥ malāpakarṣaṇasnānam ॥

Om̃ agnimīḷetyasya sūktasya vaiśvāmitromadhucchandā ṛṣiḥ
gāyatrī chandaḥ agnirdevatā ॥

Om̃ a॒gnimī॑ḷe pu॒rohi॑taṃ ya॒jñasya॑ de॒vamṛ॒tvija॑m ।
hotā॑raṃ ra॒tnadhāta॑mam ॥

a॒gniḥ pūrve॑bhi॒rṛṣi॑bhi॒rīḍyo॒ nūta॑nairu॒ta । sa
de॒vāꣳ eha vakṣa॑ti ॥

a॒gninā॑ ra॒yima॑ṣnava॒t poṣa॑me॒va di॒ve di॑ve ।
ya॒śasaṃ॑ vī॒ravatt॑amam ॥

agnī॒ yaṃ ya॒jñamadhva॑raṃ vi॒śvataḥ॑ pari॒bhūrasi॑ । sa
idde॒veṣu॑ gacchati ॥

a॒gnirhotā॑ kavikra॑tuḥ sa॒tyaści॒traśra॑vastamaḥ । de॒vo
de॒vebhi॒rāgamat ॥

śrī durgāparameśvaryai namaḥ । malāpakarṣaṇasnānaṃ
samarpayāmi ॥

॥ navaśakti pūjā ॥

Om̃ prabhāyai namaḥ । māyāyai namaḥ । jayāyai namaḥ । sūkṣmāyai
namaḥ । viśuddhāyai namaḥ । nandinyai namaḥ । suprabhāyai namaḥ ।
vijayāyai namaḥ । sarvasiddhipradāyai namaḥ ॥

Om̃ namo bhagavatyai sakalaguṇaśaktiyuktāyai
yogapadmapīṭhātmikāyai namaḥ । suvarṇa mahāpīṭhaṃ kalpayāmi ॥

svātmasaṃsthāmajāṃ śuddhāṃ tvāmadya parameśvarī ।
araṇyāmiha havyāśaṃ mūrtāvāvāhayāmyaham ॥

Om̃ āṃ hrīṃ kroṃ yaralavaśaṣasaho’ṃ saṃ haṃsaḥ śrī
durgāparameśvaryāḥ prāṇāḥ iha prāṇāḥ ।
Om̃ āṃ hrīṃ kroṃ yaralavaśaṣasaho’ṃ saṃ haṃsaḥ śrī
durgāparameśvaryāḥ jīva iha sthitaḥ ।
Om̃ āṃ hrīṃ kroṃ yaralavaśaṣasaho’ṃ saṃ haṃsaḥ śrī
durgāparameśvaryāḥ sarvendriyāṇi iha sthitāni ।
pṛthivyaptejovāyvākāśa
śabdasparśarūparasagandhaśrotratvakcakṣurjihvāghrāṇa
vākpāṇipādapāyūpasthavacanādānaviharaṇavisargānanda
manobuddhicittāhaṅkārajñānātmane antarātmane paramātmane
namaḥ ॥ ihaivāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā ॥

Om̃ a॑sunīte॒ puna॑ra॒smāsu॒ cakṣuḥ॒ punaḥ॑ prā॒ṇami॒ha
no॑ dhe॒hi bhoga॑m ।

jyok pa॑śyema॒ sūrya॑mu॒ccara॑nta॒manumate mṛ॒ḷayā॑ naḥ
sva॒sti ॥

Om̃ bhūrbhuvassvaro’m । saśaktisāṅgasāyudhasavāhanasaparivāre
durge bhagavati atraivā’gacchā’gaccha āvāhayiṣye
āvāhayāmi ॥

āvāhitā bhava । saṃsthāpitā bhava । sannihitā bhava ।
sanniruddhā bhava । sammukhā bhava । avakuṇṭhito bhava । vyāptā
bhava । suprasannā bhava । mama sarvābhīṣṭa phalapradā bhava ॥

[ taddinasya durgāyāḥ mūlamantrasya ṛṣyādi nyāsaṃ
vidhāya dhyātvā mūlamantraṃ yathā śakti japet ]

śrī durgāparameśvaryai namaḥ । dhyāyāmi dhyānaṃ
samarpayāmi । āvāhayāmi āvāhanaṃ samarpayāmi । arghyaṃ
samarpayāmi । pādyaṃ samarpayāmi । ācamanaṃ samarpayāmi ।
madhuparkaṃ samarpayāmi । gandhaṃ samarpayāmi । puṣpaṃ
samarpayāmi । [ ityādi saṃkṣipta dhūpa dīpa naivedya
nīrājanādikaṃ kuryāt ]

॥ pañcāmṛtasnānam ॥

kṣīrasnānam

Om̃ ā pyā॑yasva॒ sa॑metu te vi॒śvataḥ॑ soma॒ vṛṣ॑ṇiyam ।
bhavā॒ vāja॑sya saṅga॒the ॥

śrī durgāparameśvaryai namaḥ kṣīrasnānaṃ samarpayāmi ॥

kṣīrasnānānantaraṃ śuddhodakena snapayiṣye ॥

Om̃ jā॒tave॑dase sunavāma॒ soma॑marātīya॒to ni da॑hāti॒
vedaḥ॑ ।

sa naḥ॑ parṣa॒dati॑ du॒rgāṇi॒ vi॑śvā nā॒veva॒ sindhuṃ॑
duri॒tātya॒gniḥ ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

dadhisnānam

Om̃ da॒dhi॒krāvṇo॑ akāriṣaṃ
ji॒ṣṇoraśva॑syavā॒jinaḥ॑।sura॒bhi no॒ mukhā॑kara॒tpraṇa
āyūṃ॑ṣi tāriṣat।

śrī durgāparameśvaryai namaḥ dadhisnānaṃ samarpayāmi ॥

dadhisnānānantaraṃ śuddhodakena snapayiṣye ॥

Om̃ tāma॒gni॑varṇāṃ॒ tapa॑sā jva॒lantīṃ vai॑roca॒nīṃ
ka॑rmapha॒leṣu॒ juṣṭā॑m ।

du॒rgāṃ॒ de॒vīṃ śara॑ṇama॒haṃ prapadye॑ suta॒ra॑si
tarase॒ namaḥ॑ ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

ghṛtasnānam

Om̃ ghṛ॒taṃ mi॑mikṣe ghṛ॒tama॑sya॒ yoni॑rghṛ॒te
śri॒to ghṛtamva॑sya॒dhāma॑ ।

a॒nu॒ṣva॒dhamā va॑ha mā॒daya॑sva॒ svāhā॑kṛtaṃ
vṛṣabha vakṣiha॒vyam ॥

śrī durgāparameśvaryai namaḥ ghṛtasnānaṃ samarpayāmi ॥

ghṛtasnānānantaraṃ śuddhodakena snapayiṣye ॥

Om̃ agne॒ tvaṃ pā॑rayā॒ navyo॑ a॒smān sva॒stibhi॒rati॑
du॒rgāṇi॒ viśvā॑ ।

pūśca॑ pṛ॒thvī ba॑hu॒lā na॑ u॒rvī bhavā॑ to॒kāya॒
tana॑yāya॒ śaṃ yoḥ ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

madhusnānam

Om̃ madhu॒ vātā॑ ṛtāya॒te madhu॑ kṣaranti॒ sindha॑vaḥ ।
mādhvī॑rnaḥ sa॒ntvoṣa॑dhīḥ ।

madhu॒nakta॑mu॒toṣasi॒ । madhu॑ma॒t pārthi॑vaṃ॒ rajaḥ॑ ।
madhu॒ dyaura॑stu naḥ pi॒tā ॥

madhu॑mānno॒ vana॒spati॒rmadhu॑māꣳ astu॒ sūryaḥ॑ ।
mādhvī॒rgāvo॑ bhavantu naḥ ॥

śrī durgāparameśvaryai namaḥ madhusnānaṃ samarpayāmi ॥

madhusnānānantaraṃ śuddhodakena snapayiṣye ॥

Om̃ viśvā॑ni no du॒rgahā॑ jātavedaḥ॒ sindhuṃ॒ na nā॒vā
du॑ri॒tāti॑ parṣi ।

agnī॑’ atri॒vannama॑sā gṛṇā॒no”smākaṃ॑ bodhya vi॒tā
ta॒nūnā॑m ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

śarkarāsnānam

Om̃ svā॒duḥ pa॑vasva di॒vyāya॒ janma॑ne svā॒durindrā॑ya
su॒havī॑tunāmne ।

svā॒durmitrāya॒ varu॑ṇāya vā॒yave॒ bṛha॒spata॑ye॒
madhu॑māꣳ adā॑bhyaḥ ॥

śrī durgāparameśvaryai namaḥ śarkarāsnānaṃ samarpayāmi ॥

śarkarāsnānānantaraṃ śuddhodakena snapayiṣye ॥

Om̃ pṛ॒ta॒nā॒ ji॒ta॒gaṃ saha॑mānamu॒gramagniṃ hu॑vema
pa॒ramātsa॒dhastā॑t ।

sa naḥ॑ parṣa॒dati॑ du॒rgāṇi॒ viśvā kṣāma॑dde॒vo’ti॑
duritātyagniḥ ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

phalodakasnānam

Om̃ yāḥ pha॒linī॒ryā a॑pha॒lā a॑pu॒ṣpā yāśca॑
puṣpiṇīḥ॑ ।

bṛha॒spati॑prasūtā॒stā no॑ muñca॒tvaṃha॑saḥ ॥

śrī durgāparameśvaryai namaḥ phalodakasnānaṃ samarpayāmi ॥

phalodakasnānānantaraṃ śuddhodakena snapayiṣye ॥

Om̃ āpo॒hiṣṭhā ma॑yo॒bhuva॒stāna॑ū॒rje da॑dhā॒tana ।
ma॒heraṇā॑ya cakṣa॑se yo vaḥ॑ śi॒vatamo॒ rasaḥ॒ ।

tasya॑ bhājayate॒ hanaḥ॑ u॒śa॒tīri॑va mā॒taraḥ॑ ।
tasmā॒ araṅgamāmavaḥ॒ ।

yasya॒kṣayā॑ya॒ jinva॑tha āpo॑ ja॒naya॑thā ca naḥ ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

amṛtābhiṣekam

[ śrīsūkta- durgā sūkta – rudrādyaiḥ amṛtābhiṣekaṃ
kuryāt ]
śrī durgāparameśvaryai namaḥ amṛtābhiṣekasnānaṃ
samarpayāmi ॥

॥ kalpokta
ṣoḍaśopacāra pūjā ॥

dhyānam
Om̃ durgāṃ bhagavatīṃ dhyāyenmūlamantrādhidevatām । vāṇīṃ
lakṣmīṃ mahādevīṃ mahāmāyāṃ vicintayet ।
māhiṣaghnīiṃ daśabhujāṃ kumārīṃ siṃhavāhinīm ।
dānavāstarjayantī ca sarvakāmadughāṃ śivām ॥

śrī durgāparameśvaryai namaḥ dhyāyāmi dhyānaṃ samarpayāmi ॥

āvāhanam
Om̃ vāk śrīdurgādirūpeṇa viśvamāvṛtya tiṣṭhati ।
āvāhayāmi tvāṃ devi samyak sannihitā bhava ॥

śrī durgāparameśvaryai namaḥ āvāhayāmi āvāhanaṃ
samarpayāmi ॥

āsanam
Om̃ bhadrakāli namaste’stu bhaktānāmīpsitārthade ।
svarṇasiṃhāsanaṃ cāru prītyarthaṃ pratigṛhyatām ॥

śrī durgāparameśvaryai namaḥ āsanaṃ samarpayāmi ॥

svāgatam
Om̃ sarvasvarūpe sarveśe sarvaśaktisamanvite । kṛtāñjalipuṭo
bhaktyā svāgataṃ kalpayāmyaham ॥

śrī durgāparameśvaryai namaḥ svāgataṃ samarpayāmi ॥

arghyam
Om̃ mahālakṣmi mahāmaye mahāvidyāsvarūpiṇī ।
arghyapādyācamān devi gṛhāṇa parameśvarī ॥

śrī durgāparameśvaryai namaḥ arghya-pādya-ācamanāni
samarpayāmi ॥

madhuparkam
Om̃ dūrvāṅkurasamāyuktaṃ gandhādisumanoharam । madhuparkaṃ
mayā dattaṃ nārāyaṇi namo’stute ॥

śrī durgāparameśvaryai namaḥ madhuparkaṃ samarpayāmi ॥

pañcāmṛtasnānam
Om̃ snānaṃ pañcāmṛtaṃ devi bhadrakāli jaganmayi । bhaktyā
niveditaṃ tubhyaṃ viśveśvari namo’stute ॥

śrī durgāparameśvaryai namaḥ pañcāmṛtasnānaṃ
samarpayāmi ॥

śuddhodakasnānam
Om̃ śuddhodakasamāyuktaṃ gaṅgāsalilamuttamam । snānaṃ gṛhāṇa
deveśi bhadrakāli namo’stute ॥

śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ॥

vastram
Om̃ vastraṃ gṛhāṇa deveśi devāṅgasadṛśaṃ navam ।
viśveśvari mahāmāye nārāyaṇi namo’stute ॥

śrī durgāparameśvaryai namaḥ ratnadukūlavastraṃ samarpayāmi ॥

kañcukam
Om̃ godāvari namastubhyaṃ sarvābhīṣṭapradāyini ।
sarvalakṣaṇasaṃbhūte durge devi namo’stute ॥

śrī durgāparameśvaryai namaḥ ratnakañcukaṃ samarpayāmi ॥

yajñopavītam
Om̃ takṣakānantakarkoṭa nāgayajñopavītini । sauvarṇaṃ
yajñasūtraṃ te dadāmi harisevite ॥

śrī durgāparameśvaryai namaḥ svarṇayajñopavītaṃ samarpayāmi ॥

ābharaṇam
Om̃ nānāratnavicitrāḍhyān valayān sumanoharān । alaṅkārān
gṛhāṇa tvaṃ mamābhīṣṭapradā bhava॥

śrī durgāparameśvaryai namaḥ ābharaṇāni samarpayāmi ॥

gandhaḥ
Om̃ gandhaṃ candanasaṃyuktaṃ kuṅkumādivimiśritam । gṛhṇīṣva
devi lokeśi jaganmātarnamo’stute ॥

śrī durgāparameśvaryai namaḥ gandhaṃ samarpayāmi ॥

bilvagandhaḥ
Om̃ bilvavṛkṣakṛtāvāse bilvapatrapriye śubhe ।
bilvavṛkṣasamudbhūto gandhaśca pratigṛhyatām ॥

śrī durgāparameśvaryai namaḥ bilvagandhaṃ samarpayāmi ॥

akṣatāḥ
Om̃ akṣatān śubhadān devi haridrācūrṇamiśritān ।
pratigṛhṇīṣva kaumāri durgādevi namo’stute ॥

śrī durgāparameśvaryai namaḥ akṣatān samarpayāmi ॥

puṣpāṇi
Om̃ mālatībilvamandārakundajātivimiśritam । puṣpaṃ gṛhāṇa
deveśi sarvamaṅgaladā bhava ॥

śivapatni śive devi śivabhaktabhayāpahe । droṇapuṣpaṃ mayā
dattaṃ gṛhāṇa śivadā bhava ॥

śrī durgāparameśvaryai namaḥ nānāvidha parimaḷa patrapuṣpāṇi
samarpayāmi ॥

॥ atha aṅgapūjā ॥

Om̃ vārāhyai namaḥ pādau pūjayāmi ।
Om̃ cāmuṇḍāyai namaḥ jaṅghe pūjayāmi ।
Om̃ māhendryai namaḥ jānunī pūjayāmi ।
Om̃ vāgīśvaryai namaḥ ūrū pūjayāmi ।
Om̃ brahmāṇyai namaḥ guhyaṃ pūjayāmi ।
Om̃ kālarātryai namaḥ kaṭiṃ pūjayāmi ।
Om̃ jaganmāyāyai namaḥ nābhiṃ pūjayāmi ।
Om̃ māheśvaryai namaḥ kukṣiṃ pūjayāmi ।
Om̃ sarasvatyai namaḥ hṛdayaṃ pūjayāmi ।
Om̃ kātyāyanyai namaḥ kaṇṭhaṃ pūjayāmi ।
Om̃ śivadūtyai namaḥ hastān pūjayāmi ।
Om̃ nārasiṃhyai namaḥ bāhūn pūjayāmi ।
Om̃ indrāṇyai namaḥ mukhaṃ pūjayāmi ।
Om̃ śivāyai namaḥ nāsikāṃ pūjayāmi ।
Om̃ śatākṣyai namaḥ karṇau pūjayāmi ।
Om̃ tripurahaṃtryai namaḥ netratrayaṃ pūjayāmi ।
Om̃ parameśvaryai namaḥ lalāṭaṃ pūjayāmi ।
Om̃ śākambharyai namaḥ śiraḥ pūjayāmi ।
Om̃ kauśikyai namaḥ sarvāṇi aṅgāni pūjayāmi ॥

॥ atha āvaraṇa pūjā ॥

prathamāvaraṇam
[taddinadurgāyaḥ aṅganyāsamantrādyaiḥ
prathamāvaraṇamācaret ]

dvitīyāvaraṇam
Om̃ jayāyai namaḥ ।
Om̃ vijayāyai namaḥ ।
Om̃ kīrtyai namaḥ ।
Om̃ prītyai namaḥ ।
Om̃ prabhāyai namaḥ ।
Om̃ śraddhāyai namaḥ ।
Om̃ medhāyai namaḥ ।
Om̃ sarasvatyai namaḥ ।
Om̃ śrutyai namaḥ ।

tṛtīyāvaṇam
Om̃ cakrāya namaḥ ।
Om̃ śaṅkhāya namaḥ ।
Om̃ gadāyai namaḥ ।
Om̃ khaḍgāya namaḥ ।
Om̃ pāśāya namaḥ ।
Om̃ aṅkuśāya namaḥ ।
Om̃ śarāya namaḥ ।
Om̃ dhanuṣe namaḥ ।

turīyāvaraṇam
Om̃ indrāya surādhipataye pītavarṇāya vajrahastāya
airāvatavāhanāya śacīsahitāya saśaktisāṅgasāyudha
savāhana saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ agnaye tejo’dhipataye piṅgalavarṇāya śaktihastāya
meṣavāhanāya svāhādevīsahitāya saśaktisāṅgasāyudha
savāhana saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ yamāya pretādhipataye kṛṣṇavarṇāya daṇḍahastāya
mahiṣavāhanāya ilāsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ nirṛtaye rakṣo’dhipataye raktavarṇāya khaḍgahastāya
naravāhanāya kālikāsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ varuṇāya jalādhipataye śvetavarṇāya pāśahastāya
makaravāhanāya padminīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ vāyave prāṇādhipataye dhūmravarṇāya aṅkuśahastāya
mṛgavāhanāya mohinīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ somāya nakṣatrādhipataye śyāmalavarṇāya gadāhastāya
aśvavāhanāya citriṇīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ īśānāya vidyādhipataye sphaṭikavarṇāya triśūlahastāya
vṛṣabhavāhanāya gaurīsahitāya saśaktisāṅgasāyudha
savāhana saparivārāya śrī durgāpārṣadāya namaḥ ।
Om̃ brahmaṇe lokādhipataye hiraṇyavarṇāya padmahastāya
haṃsavāhanāya vāṇīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ ।

pañcamāvaraṇam
Om̃ vajrāya namaḥ ।
Om̃ śaktyai namaḥ ।
Om̃ daṇḍāya namaḥ ।
Om̃ khaḍgāya namaḥ ।
Om̃ pāśāya namaḥ ।
Om̃ aṅkuśāya namaḥ ।
Om̃ gadāyai namaḥ ।
Om̃ śūlāya namaḥ ।
Om̃ cakrāya namaḥ ।
Om̃ padmāya namaḥ ।

bilvapatram
Om̃ śrīvṛkṣamamṛtodbhūtaṃ mahādevī priyaṃ sadā ।
bilvapatraṃ prayacchāmi pavitraṃ te sureśvarī ॥

śrī durgāparameśvaryai namaḥ bilvapatraṃ samarpayāmi ॥

॥ atha puṣpapūjā ॥

Om̃ durgāyai namaḥ tulasī puṣpaṃ samarpayāmi
Om̃ kātyāyanyai namaḥ campakapuṣpaṃ samarpayāmi
Om̃ kaumāryai namaḥ jātī puṣpaṃ samarpayāmi
Om̃ kālyai namaḥ ketakī puṣpaṃ samarpayāmi
Om̃ gauryai namaḥ karavīrapuṣpaṃ samarpayāmi
Om̃ lakṣmyai namaḥ utpalapuṣpaṃ samarpayāmi
Om̃ sarvamaṅgalāyai namaḥ mallikāpuṣpaṃ samarpayāmi
Om̃ indrāṇyai namaḥ yūthikāpuṣpaṃ samarpayāmi
Om̃ sarasvatyai namaḥ kamalapuṣpaṃ samarpayāmi
Om̃ śrī bhagavatyai namaḥ sarvāṇi puṣpāṇi samarpayāmi ॥

॥ atha catuḥṣaṣṭiyoginī pūjā ॥

[ sarvādau Om̃kāraṃ yojayet ]
Om̃ divyayogāyai namaḥ ।
mahāyogāyai namaḥ ।
siddhayogāyai namaḥ ।
gaṇeśvaryai namaḥ ।
pretāśyai namaḥ ।
ḍākinyai namaḥ ।
kālyai namaḥ ।
kālarātryai namaḥ ।
niśācaryai namaḥ ।
jhaṅkāryai namaḥ ।
ūrdhvabhetālyai namaḥ ।
piśācyai namaḥ ।
bhūtaḍāmaryai namaḥ ।
ūrdhvakeśyai namaḥ ।
virūpākṣyai namaḥ ।
śuśkāṅgyai namaḥ ।
narabhojinyai namaḥ ।
rākṣasyai namaḥ ।
ghoraraktākṣyai namaḥ ।
viśvarūpyai namaḥ ।
bhayaṅkaryai namaḥ ।
bhrāmaryai namaḥ ।
rudrabhetālyai namaḥ ।
bhīṣmaryai namaḥ ।
tripurāntakyai namaḥ ।
bhairavyai namaḥ ।
dhvaṃsinyai namaḥ ।
krodhyai namaḥ ।
durmukhyai namaḥ ।
pretavāhinyai namaḥ ।
khaṭvāṅgyai namaḥ ।
dīrghalamboṣṭhyai namaḥ ।
mālinyai namaḥ ।
mantrayoginyai namaḥ ।
kauśikyai namaḥ ।
mardinyai namaḥ ।
yakṣyai namaḥ ।
romajaṅghāyai namaḥ ।
prahāriṇyai namaḥ ।
kālāgnaye namaḥ ।
grāmaṇyai namaḥ ।
cakryai namaḥ ।
kaṅkālyai namaḥ ।
bhuvaneśvaryai namaḥ ।
yamadūtyai namaḥ ।
phaṭkāryai namaḥ ।
vīrabhadreśyai namaḥ ।
dhūmrākṣyai namaḥ ।
kalahapriyāyai namaḥ ।
kaṇṭakyai namaḥ ।
nāṭakyai namaḥ ।
māryai namaḥ ।
karālinyai namaḥ ।
sahasrākṣyai namaḥ ।
kāmalolāyai namaḥ ।
kākadaṃṣṭrāyai namaḥ ।
adhomukhyai namaḥ ।
dhūrjaṭyai namaḥ ।
vikaṭyai namaḥ ।
ghoryai namaḥ ।
kapālyai namaḥ ।
viṣalaṅghinyai namaḥ ॥ Om̃ ॥

॥ atha āśṭabhairavapūjā ॥

Om̃ asitāṅgabhairavāya namaḥ ।
Om̃ krodhabhairavāya namaḥ ।
Om̃ rurubhairavāya namaḥ ।
Om̃ caṇḍabhairavāya namaḥ ।
Om̃ kapālabhairavāya namaḥ ।
Om̃ khaṭvāṅgabhairavāya namaḥ ।
Om̃ unmattabhairavāya namaḥ ।
Om̃ bhīṣaṇabhairavāya namaḥ ।

॥ atha aṣṭottaraśatanāma pūjā ॥

[ atra taddinadurgāyāḥ nāmāvalīṃ smaret ]

॥ atha dhūpaḥ ॥

Om̃ saguggulvagarūśīra gandhādi sumanoharam । dhūpaṃ gṛhāṇa
deveśi durge devi namo’stute ॥

śrī durgāparameśvaryai namaḥ dhūpamāghrāpayāmi ॥

॥ atha dīpaḥ ॥

Om̃ paṭṭasūtrollasadvarti goghṛtena samanvitam । dīpaṃ
jñānapradaṃ devi gṛhāṇa parameśvarī ॥

śrī durgāparameśvaryai namaḥ dīpaṃ darśayāmi ॥

॥ atha naivedyam ॥

Om̃ juṣāṇa devi naivedyaṃ nānābhakṣyaiḥ samanvitam ।
paramānnaṃ mayā dattaṃ sarvābhīṣṭaṃ prayaccha me ॥

śrī durgāparameśvaryai namaḥ mahānaivedyaṃ samarpayāmi ॥

॥ atha pānīyam ॥

Om̃ gaṅgādisalilodbhūtaṃ pānīyaṃ pāvanaṃ śubham ।
svādūdakaṃ mayā dattaṃ gṛhāṇa parameśvarī ॥

śrī durgāparameśvaryai namaḥ amṛtapānīyaṃ samarpayāmi ॥

॥ atha tāmbūlam ॥

Om̃ pūgīphalasamāyuktaṃ nāgavallīdalairyutam ।
karpūracūrṇasaṃyuktaṃ tāmbūlaṃ pratigṛhyatām ॥

śrī durgāparameśvaryai namaḥ tāmbūlaṃ samarpayāmi ॥

॥ atha nīrājanam ॥

Om̃ paṭṭisūtravicitrāḍhyaiḥ prabhāmaṇḍalamaṇḍitaiḥ ।
dīpairnīrājaye devīṃ praṇavādyaiśca nāmabhiḥ ॥

śrī durgāparameśvaryai namaḥ divyamaṅgalanīrājanaṃ
samarpayāmi ॥

॥ atha mantrapuṣpam ॥

Om̃ pā॒va॒kā naḥ॒ sa॑rasvatī vāje॑bhirvājinī॑vatī ।
yajñaṃ॒ va॑ṣṭu dhi॒yāva॑suḥ ॥

gau॒rīrmi॑māya sali॒lāni॒ takṣatyeka॑padī dvi॒padī॒ sā
catu॑ṣpadī ।

a॒ṣṭāpa॑dī॒ nava॑padī babhū॒vuṣī॑ sa॒hasrā॑kṣarā
para॒me vyo॑man ॥

Om̃ rā॒jā॒dhi॒rā॒jāya॑ prasahyasā॒hine॑ namo॑ va॒yaṃ
vai॑śrava॒ṇāya॑ kurmahe ।

same॒kāmā॒nkāma॒kāmā॑ya॒ mahyaṃ॑ kā॒me॒śva॒ro
vai॑śrava॒ṇo da॑dātu ।

kube॒rāya॑ vaiśrava॒ṇāya॑ mahā॒rā॒jāya॒ namaḥ॑ ॥

Om̃ gandhapuṣpākṣatairyuktamañjalīkarapūrakaiḥ । mahālakṣmi
namaste’stu mantrapuṣpaṃ gṛhāṇa bho ॥

śrī durgāparameśvaryai namaḥ vedokta mantrapuṣpaṃ
samarpayāmi ॥

॥ atha pradakṣiṇanamaskāraḥ ॥

Om̃ mahādurge namaste’stu sarveṣṭaphaladāyini । pradakṣiṇāṃ
karomi tvāṃ prīyatāṃ śivavallabhe ॥

śrī durgāparameśvaryai namaḥ pradakṣiṇanamaskārān
samarpayāmi ॥

॥ atha prārthanā ॥

Om̃ jaya rudre virūpākṣi jayātīte nirañjanī । jaya
kalyāṇasukhade jaya maṅgalade śubhe ॥

jaya siddhamunīndrādi vanditāṃghrisaroruhe । jaya viṣṇupriye
devi jaya bhūtavibhūtide ॥

jaya ratnapradīptābhe jaya hemavibhāsite । jaya bālendutilake
tryambake jaya vṛddhide ॥

sarvalakṣmīprade devi sarvarakṣāpradā bhava ।
dharmārthakāmamokṣākhya caturvargaphalaprade ॥

śailaputri namaste’stu brahmacāriṇi te namaḥ । kālarātri
namaste’stu nārāyaṇi namo’stute ॥

madhukaiṭabhahāriṇyai namo mahiṣamardinī । dhūmralocananirnāśe
caṇḍamuṇḍavināśini ॥

raktabījavadhe devi niśumbhāsuraghātinī । namaḥ ।
śumbhāpahāriṇyai tryailokyavarade namaḥ ॥

devi dehi paraṃ rūpaṃ devi dehi paraṃ sukham । dharmaṃ dehi
dhanaṃ dehi sarvakāmāṃśca dehi me ॥

suputrāṃśca paśūn kośān sukṣetrāṇi sukhāni ca । devi dehi
paraṃ jñānamiha mukti sukhaṃ kuru ॥

śrī durgāparameśvaryai namaḥ prārthanāṃ samarpayāmi ॥

॥ atha prasannārghyam ॥

Om̃ sarvasvarūpe sarveśe sarvaśaktisamanvite । bilvārghyaṃ ca
mayā dattaṃ deveśi pratigṛhyatām ॥

jñāneśvari gṛhāṇedaṃ sarvasaukhyavivardhini ।
gṛhāṇārghyaṃ mayā dattaṃ deveśi varadā bhava ॥

śrī durgāparameśvaryai namaḥ bilvapatrārghyaṃ samarpayāmi ॥

॥ atha punaḥ pūjā ॥

Om̃ kātyāyanyai namaḥ dhyānaṃ samarpayāmi
Om̃ kaumāryai namaḥ āvāhanaṃ samarpayāmi
Om̃ vindhyavāsinyai namaḥ āsanaṃ samarpayāmi
Om̃ maheśvaryai namaḥ pādyaṃ samarpayāmi
Om̃ sitāmbhojāyai namaḥ arghyaṃ samarpayāmi
Om̃ nārasiṃhyai namaḥ ācamanīyaṃ samarpayāmi
Om̃ mahādevyai namaḥ madhuparkaṃ samarpayāmi
Om̃ dayāvatyai namaḥ punarācamanīyaṃ samarpayāmi
Om̃ śākaṃbharyai namaḥ snānaṃ samarpayāmi
Om̃ durgāyai namaḥ vastraṃ samarpayāmi
Om̃ sarasvatyai namaḥ ābharaṇāni samarpayāmi
Om̃ medhāyai namaḥ gandhaṃ samarpayāmi
Om̃ sarvavidyāpradāyai namaḥ akṣatān samarpayāmi
Om̃ sarvasiddhipradāyai namaḥ puṣpāṇi samarpayāmi
Om̃ mahāvidyāyai namaḥ dhūpaṃ samarpayāmi
Om̃ sapatnikāyai namaḥ dīpaṃ samarpayāmi
Om̃ śāntyai namaḥ naivedyaṃ samarpayāmi
Om̃ umāyai namaḥ hastaprakṣāḷanaṃ samarpayāmi
Om̃ caṇḍikāyai namaḥ tāmbūlaṃ samarpayāmi
Om̃ cāmuṇḍāyai namaḥ nīrājanaṃ samarpayāmi
Om̃ māhākālyai namaḥ mantrapuṣpaṃ samarpayāmi
Om̃ śivadūtyai namaḥ pradakṣiṇāni samarpayāmi
Om̃ śivāyai namaḥ namaskārān samarpayāmi
śrī durgā parameśvaryai namaḥ ṣoḍaśopacāra pūjāṃ
samarpayāmi ॥

॥ atha bilvapatrārpaṇam ॥

Om̃ siddhalakṣmīrmokṣalakṣmīrjayalakṣmīḥ sarasvatī।
śrīlakṣmīrvaralakṣmīśca prasannā mama sarvadā ॥

sarvamaṅgala māṅgalye śive sarvārthasādhike । śaraṇye
tryambike gauri nārāyaṇi namo’stute ॥

śrī durgā parameśvaryai namaḥ bilavapatrārcanaṃ
samarpayāmi ॥

॥ atha pūjā samarpaṇam ॥

Om̃ mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī ।
yatkṛtaṃ tu mayā devi paripūrṇaṃ tadastu te ॥

anena mayā kṛta durgāpūjākhya karmaṇā śrī parameśvaro śrī
paradevatā ca prīyatām ॥

[ yathāśakti brāhmaṇa-dampati-kumārī vargabhojanaṃ
kārayet ]
॥ iti durgāpūjāvidhiḥ sampūrṇaḥ ॥

॥ prathama dinasya mahādurgā pūjāvidhiḥ ॥

asyaśrī mūladurgā mahāmantrasya nārada ṛṣiḥ gāyatrī
chandaḥ śrī durgā devatā ॥

[ hrāṃ hrīṃ ityādinā nyāsamācaret ]
dhyānam
śaṅkhāricāpaśarabhinnakarāṃ trinetrāṃ
tigmetarāṃśukalayāṃ vilasatkirīṭām ।
siṃhasthitāṃ sasurasiddhanatāṃ ca durgāṃ dūrvānibhāṃ
duritavargaharāṃ namāmi ॥

mantraḥ Om̃ hrīṃ duṃ durgāyai namaḥ ॥

॥ atha śrī durgā’ṣṭottaraśatanāmāvaliḥ ॥

asyaśrī durgā’ṣṭottaraśatanāma mahāmantrasya nārada ṛṣiḥ
gāyatrī chandaḥ śrī durgā devatā parameśvarīti bījaṃ
kṛṣṇānujeti śaktiḥ śāṅkarīti kīlakaṃ
durgāprasādasiddhyarthe jape viniyogaḥ ॥

dhyānam
prakāśamadhyasthitacitsvarūpāṃ varābhaye saṃdadhatīṃ
trinetrām ।
sindūravarṇāmatikomalāṅgīṃ māyāmayīṃ tatvamayīṃ namāmi ॥

Om̃ durgāyai namaḥ ।
dāridryaśamanyai namaḥ ।
duritaghnyai namaḥ ।
lakṣmyai namaḥ ।
lajjāyai namaḥ ।
mahāvidyāyai namaḥ ।
śraddhāyai namaḥ ।
puṣṭyai namaḥ ।
svadhāyai namaḥ ।
dhruvāyai namaḥ ।
mahārātryai namaḥ ।
mahāmāyāyai namaḥ ।
medhāyai namaḥ ।
mātre namaḥ ।
sarasvatyai namaḥ ।
śivāyai namaḥ ।
śaśidharāyai namaḥ ।
śāntāyai namaḥ ।
śāmbhavyai namaḥ ।
bhūtidāyinyai namaḥ ।
tāmasyai namaḥ ।
niyatāyai namaḥ ।
nāryai namaḥ ।
kālyai namaḥ ।
nārāyaṇyai namaḥ ।
kalāyai namaḥ ।
brāhmyai namaḥ ।
vīṇādharāyai namaḥ ।
vāṇyai namaḥ ।
śāradāyai namaḥ ।
haṃsavāhinyai namaḥ ।
triśūlinyai namaḥ ।
trinetrāyai namaḥ ।
īśānāyai namaḥ ।
trayyai namaḥ ।
trayatamāyai namaḥ ।
śubhāyai namaḥ ।
śaṅkhinyai namaḥ ।
cakriṇyai namaḥ ।
ghorāyai namaḥ ।
karālyai namaḥ ।
mālinyai namaḥ ।
matyai namaḥ ।
māheśvaryai namaḥ ।
maheṣvāsāyai namaḥ ।
mahiṣaghnyai namaḥ ।
madhuvratāyai namaḥ ।
mayūravāhinyai namaḥ ।
nīlāyai namaḥ ।
bhāratyai namaḥ ।
bhāsvarāmbarāyai namaḥ ।
pītāmbaradharāyai namaḥ ।
pītāyai namaḥ ।
kaumāryai namaḥ ।
pīvarastanyai namaḥ ।
rajanyai namaḥ ।
rādhinyai namaḥ ।
raktāyai namaḥ ।
gadinyai namaḥ ।
ghaṇṭinyai namaḥ ।
prabhāyai namaḥ ।
śumbhaghnyai namaḥ ।
subhagāyai namaḥ ।
subhruve namaḥ ।
niśumbhaprāṇahāriṇyai namaḥ ।
kāmākṣyai namaḥ ।
kāmukāyai namaḥ ।
kanyāyai namaḥ ।
raktabījanipātinyai namaḥ ।
sahasravadanāyai namaḥ ।
sandhyāyai namaḥ ।
sākṣiṇyai namaḥ ।
śāṅkaryai namaḥ ।
dyutaye namaḥ ।
bhārgavyai namaḥ ।
vāruṇyai namaḥ ।
vidyāyai namaḥ ।
dharāyai namaḥ ।
dharāsurārcitāyai namaḥ ।
gāyatryai namaḥ ।
gāyakyai namaḥ ।
gaṅgāyai namaḥ ।
durgāyai namaḥ ।
gītaghanasvanāyai namaḥ ।
chandomayāyai namaḥ ।
mahyai namaḥ ।
chāyāyai namaḥ ।
cārvāṅgyai namaḥ ।
candanapriyāyai namaḥ ।
jananyai namaḥ ।
jāhnavyai namaḥ ।
jātāyai namaḥ ।
śānṅkaryai namaḥ ।
hatarākṣasyai namaḥ ।
vallaryai namaḥ ।
vallabhāyai namaḥ ।
vallyai namaḥ ।
vallyalaṅkṛtamadhyamāyai namaḥ ।
harītakyai namaḥ ।
hayārūḍhāyai namaḥ ।
bhūtyai namaḥ ।
hariharapriyāyai namaḥ ।
vajrahastāyai namaḥ ।
varārohāyai namaḥ ।
sarvasiddhyai namaḥ ।
varapradāyai namaḥ ।
śrī durgādevyai namaḥ ॥ Om̃ ॥

॥ atha dvitīyadinasya āryā pūjāvidhiḥ ॥

asyaśrī āryāmahāmantrasya mārīca kāśyapa ṛṣiḥ triṣṭup
chandaḥ śrī āryā durgā devatā ॥

[ Om̃ jātavedase sunavāma – somamarātīyataḥ – nidahāti
vedaḥ – sanaḥ parṣadati – durgāṇi viśvā – nāveva sindhuṃ
duritātyagniḥ ॥ evaṃ nyāsamācaret ]
dhyānam
vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇām
kanyābhiḥ karavālakheṭavilasat hastābhirāsevitām ।
hastaiścakragadā’siśaṅkha viśikhāṃścāpaṃ guṇaṃ
tarjanīm
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ॥

mantraḥ- Om̃ jātavedase sunavāma somamarātīyataḥ nidahāti
vedaḥ sanaḥ parṣadati durgāṇi viśvā nāveva sindhuṃ
duritātyagniḥ ॥

॥ atha āryā nāmāvaliḥ ॥

Om̃ āryāyai namaḥ ।
kātyāyanyai namaḥ ।
gauryai namaḥ ।
kumāryai namaḥ ।
vindhyavāsinyai namaḥ ।
vāgīśvaryai namaḥ ।
mahādevyai namaḥ ।
kālyai namaḥ ।
kaṅkāladhāriṇyai namaḥ ।
ghoṇasābharaṇāyai namaḥ ।
ugrāyai namaḥ ।
sthūlajaṅghāyai namaḥ ।
maheśvaryai namaḥ ।
khaṭvāṅgadhāriṇyai namaḥ ।
caṇḍyai namaḥ ।
bhīṣaṇāyai namaḥ ।
mahiṣāntakāyai namaḥ ।
rakṣiṇtai namaḥ ।
ramaṇyai namaḥ ।
rājñyai namaḥ ।
rajanyai namaḥ ।
śoṣiṇyai namaḥ ।
ratyai namaḥ ।
gabhastinyai namaḥ ।
gandhinyai namaḥ ।
durgāyai namaḥ ।
gāndhāryai namaḥ ।
kalahapriyāyai namaḥ ।
vikarālyai namaḥ ।
mahākālyai namaḥ ।
bhadrakālyai namaḥ ।
taraṅgiṇyai namaḥ ।
mālinyai namaḥ ।
dāhinyai namaḥ ।
kṛṣṇāyai namaḥ ।
chedinyai namaḥ ।
bhedinyai namaḥ ।
agraṇyai namaḥ ।
grāmaṇyai namaḥ ।
nidrāyai namaḥ ।
vimāninyai namaḥ ।
śīghragāminyai namaḥ ।
caṇḍavegāyai namaḥ ।
mahānādāyai namaḥ ।
vajriṇyai namaḥ ।
bhadrāyai namaḥ ।
prajeśvaryai namaḥ ।
karālyai namaḥ ।
bhairavyai namaḥ ।
raudryai namaḥ ।
aṭṭahāsinyai namaḥ ।
kapālinyai vcāmuṇḍāyai namaḥ ।
raktacāmuṇḍāyai namaḥ ।
aghorāyai namaḥ ।
ghorarūpiṇyai namaḥ ।
virūpāyai namaḥ ।
mahārūpāyai namaḥ ।
svarūpāyai namaḥ ।
supratejasvinyai namaḥ ।
ajāyai namaḥ ।
vijayāyai namaḥ ।
citrāyai namaḥ ।
ajitāyai namaḥ ।
aparājitāyai namaḥ ।
dharaṇyai namaḥ ।
dhātryai namaḥ ।
pavamānyai namaḥ ।
vasundharāyai namaḥ ।
suvarṇāyai namaḥ ।
raktākṣyai namaḥ ।
kapardinyai namaḥ ।
siṃhavāhinyai namaḥ ।
kadrave namaḥ ।
vijitāyai namaḥ ।
satyavāṇyai namaḥ ।
arundhatyai namaḥ ।
kauśikyai namaḥ ।
mahālakṣmyai namaḥ ।
vidyāyai namaḥ ।
medhāyai namaḥ ।
sarasvatyai namaḥ ।
medhāyai namaḥ ।
tryambakāyai namaḥ ।
trisankhyāyai namaḥ ।
trimūrtyai namaḥ ।
tripurāntakāyai namaḥ ।
brāhmyai namaḥ ।
nārasiṃhyai namaḥ ।
vārāhyai namaḥ ।
indrāṇyai namaḥ ।
vedamātṛkāyai namaḥ ।
pārvatyai namaḥ ।
tāmasyai namaḥ ।
siddhāyai namaḥ ।
guhyāyai namaḥ ।
ijyāyai namaḥ ।
uṣāyai namaḥ ।
umāyai namaḥ ।
ambikāyai namaḥ ।
bhrāmaryai namaḥ ।
vīrāyai namaḥ ।
hāhāhuṅkāranādinyai namaḥ ।
nārāyaṇyai namaḥ ।
viśvarūpāyai namaḥ ।
merumandiravāsinyai namaḥ ।
śaraṇāgatadīnārtaparitrāṇaparāyaṇāyai namaḥ ।
āryāyai namaḥ ॥Om̃॥

॥atha tṛtīyadinasya bhagavatī pūjāvidhiḥ ॥

Om̃ asyaśrī bhagavatī mahāmantrasya dīrghatamā ṛṣiḥ kakup
chandaḥ bhagavatī śūlinī durgā devatā ॥

[Om̃ śūlini durge devatāsurapūjite nandini mahāyogeśvari
huṃ phaṭ – śūlini varade – vindyavāsini – asuramardini –
devāsurasiddhapūjite – yuddhapriye – ] iti nyāsamācaret ॥

dhyānam
bibhrāṇā śūlabāṇāsyarisudaragadācāpapāśān karābjaiḥ
meghaśyāmā kirīṭollikhitajaladharā bhīṣaṇā bhūṣaṇāḍhyā ।
simhaskandhādhirūḍhā catusṛbhirasikheṭānvitābhiḥ parītā
kanyābhiḥ bhinnadaityā bhavatu bhavabhayadvamsinī śūlinī naḥ ॥

mantraḥ – Om̃ śūlini durge varade vindyavāsini asuramardini
devāsurasiddhapūjite yuddhapriye nandini rakṣa rakṣa
mahāyogeśvari huṃ phaṭ ॥

॥atha bhagavatī nāmāvaliḥ ॥

Om̃ bhagavatyai namaḥ ।
gauryai namaḥ ।
suvarṇavarṇāyai namaḥ ।
sṛṣṭisthitisaṃhārakāriṇyai namaḥ ।
ekasvarūpiṇyai namaḥ ।
anekasvarūpiṇyai namaḥ ।
mahejyāyai namaḥ ।
śatabāhave namaḥ ।
mahābhujāyai namaḥ ।
bhujaṅgabhūṣaṇāyai namaḥ ।
ṣaṭcakravāsinyai namaḥ ।
ṣaṭcakrabhedinyai namaḥ ।
śyāmāyai namaḥ ।
kāyasthāyai namaḥ ।
kāyavarjitāyai namaḥ ।
susthitāyai namaḥ ।
sumukhyai namaḥ ।
kṣamāyai namaḥ ।
mūlaprakṛtyai namaḥ ।
īśvaryai namaḥ ।
ajāyai namaḥ ।
śubhravarṇāyai namaḥ ।
puruṣārthāyai namaḥ ।
suprabodhinyai namaḥ ।
raktāyai namaḥ ।
nīlāyai namaḥ ।
śyāmalāyai namaḥ ।
kṛṣṇāyai namaḥ ।
pītāyai namaḥ ।
karburāyai namaḥ ।
karuṇālayāyai namaḥ ।
tṛṣṇāyai namaḥ ।
jarāyai namaḥ ।
vṛddhāyai namaḥ ।
taruṇyai namaḥ ।
karuṇāyai namaḥ ।
layāyai namaḥ ।
kalāyai namaḥ ।
kāṣṭhāyai namaḥ ।
muhūrtāyai namaḥ ।
nimiṣāyai namaḥ ।
kālarūpiṇyai namaḥ ।
suvarṇāyai namaḥ ।
rasanāyai namaḥ ।
cakṣuḥsparśavāyurasāyai namaḥ ।
gandhapriyāyai namaḥ ।
sugandhāyai namaḥ ।
susparśāyai namaḥ ।
manogatāyai namaḥ ।
mṛganābhyai namaḥ ।
mṛgākṣyai namaḥ ।
karpūrāmodadāyinyai namaḥ ।
padmayonyai namaḥ ।
sukeśāyai namaḥ ।
suliṅgāyai namaḥ ।
bhagarūpiṇyai namaḥ ।
bhūṣaṇyai namaḥ ।
yonimudrāyai namaḥ ।
khecaryai namaḥ ।
svargagāminyai namaḥ ।
madhupriyāyai namaḥ ।
mādhavyai namaḥ ।
vallyai namaḥ ।
madhumattāyai namaḥ ।
madotkaṭāyai namaḥ ।
mātaṅgyai namaḥ ।
śukahastāyai namaḥ ।
dhīrāyai namaḥ ।
mahāśvetāyai namaḥ ।
vasupriyāyai namaḥ ।
suvarṇinyai namaḥ ।
padmahastāyai namaḥ ।
muktāyai namaḥ ।
hāravibhūṣaṇāyai namaḥ ।
karpūrāmodāyai namaḥ ।
niḥśvāsāyai namaḥ ।
padminyai namaḥ ।
vallabhāyai namaḥ ।
śaktyai namaḥ ।
khaḍginyai namaḥ ।
balahastāyai namaḥ ।
bhuṣuṇḍiparighāyudhāyai namaḥ ।
cāpinyai namaḥ ।
cāpahastāyai namaḥ ।
triśūladhāriṇyai namaḥ ।
śūrabāṇāyai namaḥ ।
śaktihastāyai namaḥ ।
mayūravāhinyai namaḥ ।
varāyudhāyai namaḥ ।
dhārāyai namaḥ ।
dhīrāyai namaḥ ।
vīrapāṇyai namaḥ ।
vasudhārāyai namaḥ ।
jayāyai namaḥ ।
śākanāyai namaḥ ।
vijayāyai namaḥ ।
śivāyai namaḥ ।
śriyai namaḥ ।
bhagavatyai namaḥ ।
mahālakṣmyai namaḥ ।
siddhasenānyai namaḥ ।
āryāyai namaḥ ।
mandaravāsinyai namaḥ ।
kumāryai namaḥ ।
kālyai namaḥ ।
kapālyai namaḥ ।
kapilāyai namaḥ ।
kṛṣṇāyai namaḥ ॥Om̃॥

॥atha caturtha dinasya kumārī pūjanavidhiḥ ॥

Om̃ asyaśrī kumārī mahāmantrasya īśvara ṛṣiḥ bṛhatī
chandaḥ kumārī durgā devatā ॥

[hrāṃ hrīṃ ityādinā nyāsamācaret ]

dhyānam
girirājakumārikāṃ bhavānīṃ śaraṇāgatapālanaikadakṣām ।
varadābhayacakraśaṅkhahastāṃ varadātrīṃ bhajatāṃ smarāmi
nityam ॥

mantraḥ – Om̃ hrīṃ kumāryai namaḥ ॥

॥atha śrī kumāryāḥ nāmāvaliḥ॥

Om̃ kaumāryai namaḥ ।
satyamārgaprabodhinyai namaḥ ।
kambugrīvāyai namaḥ ।
vasumatyai namaḥ ।
chatracchāyāyai namaḥ ।
kṛtālayāyai namaḥ ।
kuṇḍalinyai namaḥ ।
jagaddhātryai namaḥ ।
jagadgarbhāyai namaḥ ।
bhujaṅgāyai namaḥ ।
kālaśāyinyai namaḥ ।
prollasāyāi namaḥ ।
saptapadmāyai namaḥ ।
nābhinālāyai namaḥ ।
mṛṇālinyai namaḥ ।
mūlādhārāyai namaḥ ।
anilādhārāyai namaḥ ।
vahnikuṇḍalakṛtālayāyai namaḥ ।
vāyukuṇḍalasukhāsanāyai namaḥ ।
nirādhārāyai namaḥ ।
nirāśrayāyai namaḥ ।
balīndrasamuccayāyai namaḥ ।
ṣaḍrasasvādulolupāyai namaḥ ।
śvāsocchvāsagatāyai namaḥ ।
jīvāyai vgrāhiṇyai namaḥ ।
vahnisaṃśrayāyai namaḥ ।
tapsavinyai namaḥ ।
tapassiddhāyai namaḥ ।
tāpasāyai namaḥ ।
taponiṣṭhāyai namaḥ ।
tapoyuktāyai namaḥ ।
tapassiddhidāyinyai namaḥ ।
saptadhātumayyai namaḥ ।
sumūrtyai namaḥ ।
saptāyai namaḥ ।
anantaranāḍikāyai namaḥ ।
dehapuṣṭyai namaḥ ।
manastuṣṭyai namaḥ ।
ratnatuṣṭyai namaḥ ।
madoddhatāyai namaḥ ।
daśamadhyai namaḥ ।
vaidyamātre namaḥ ।
dravaśaktyai namaḥ ।
prabhāvinyai namaḥ ।
vaidyavidyāyai namaḥ ।
cikitsāyai namaḥ ।
supathyāyai namaḥ ।
roganāśinyai namaḥ ।
mṛgayātrāyai namaḥ ।
mṛgamāmsāyai namaḥ ।
mṛgapadyāyai namaḥ ।
sulocanāyai namaḥ ।
vyāghracarmaṇe namaḥ ।
bandhurūpāyai namaḥ ।
bahurūpāyai namaḥ ।
madotkaṭāyai namaḥ ।
bandhinyai namaḥ ।
bandhustutikarāyai namaḥ ।
bandhāyai namaḥ ।
bandhavimocinyai namaḥ ।
śrībalāyai namaḥ ।
kalabhāyai namaḥ ।
vidyullatāyai namaḥ ।
dṛḍhavimocinyai namaḥ ।
ambikāyai namaḥ ।
bālikāyai namaḥ ।
ambarāyai namaḥ ।
mukhyāyai namaḥ ।
sādhujanārcitāyai namaḥ ।
kālinyai namaḥ ।
kulavidyāyai namaḥ ।
sukalāyai namaḥ ।
kulapūjitāyai namaḥ ।
kulacakraprabhāyai namaḥ ।
bhrāntāyai namaḥ ।
bhramanāśinyai namaḥ ।
vātyālinyai namaḥ ।
suvṛṣṭyai namaḥ ।
bhikṣukāyai namaḥ ।
sasyavardhinyai namaḥ ।
akārāyai namaḥ ।
ikārāyai namaḥ ।
ukārāyai namaḥ ।
ekārāyai namaḥ ।
huṅkārāyai namaḥ ।
bījarūpayai namaḥ ।
klīṃkārāyai namaḥ ।
ambaradhāriṇyai namaḥ ।
sarvākṣaramayāśaktyai namaḥ ।
rākṣasārṇavamālinyai namaḥ ।
sindhūravarṇāyai namaḥ ।
aruṇavarṇāyai namaḥ ।
sindhūratilakapriyāyai namaḥ ।
vaśyāyai namaḥ ।
vaśyabījāyai namaḥ ।
lokavaśyavidhāyinyai namaḥ ।
nṛpavaśyāyai namaḥ ।
nṛpasevyāyai namaḥ ।
nṛpavaśyakarapriyāyai namaḥ ।
mahiṣīnṛpamāmsāyai namaḥ ।
nṛpajñāyai namaḥ ।
nṛpanandinyai namaḥ ।
nṛpadharmavidyāyai namaḥ ।
dhanadhānyavivardhinyai namaḥ ।
caturvarṇamayaśaktyai namaḥ ।
caturvarṇaiḥ supūjitāyai namaḥ ।
sarvavarṇamayāyai namaḥ ॥Om̃॥

॥atha pañcamadinasya ambikā pūjāvidhiḥ॥

Om̃ asyaśrī ambikāmahāmantrasya mārkaṇḍeya ṛṣiḥ uṣṇik chandaḥ
ambikā durgā devatā ॥

[ śrāṃ – śrīṃ ityādinā nyāsamācaret ]
dhyānam
yā sā padmāsanasthā vipulakaṭataṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śubhravastrottarīyā ।
lakṣmīrdivyairgajendrairmaṇigaṇakhacitaiḥ snāpitā hemakumbhaiḥ
nityaṃ sā padmahastā mama vasatu gṛhe sarvamāṅgalyayuktā ॥

mantraḥ – Om̃ hrīṃ śrīṃ ambikāyai namaḥ Om̃ ॥

॥atha śrī ambikāyāḥ nāmāvaliḥ ॥

Om̃ ambikāyai namaḥ ।
siddheśvaryai namaḥ ।
caturāśramavāṇyai namaḥ ।
brāhmaṇyai namaḥ ।
kṣatriyāyai namaḥ ।
vaiśyāyai namaḥ ।
śūdrāyai namaḥ ।
vedamārgaratāyai namaḥ ।
vajrāyai namaḥ ।
vedaviśvavibhāginyai namaḥ ।
astraśastramayāyai namaḥ ।
vīryavatyai namaḥ ।
varaśastradhāriṇyai namaḥ ।
sumedhase namaḥ ।
bhadrakālyai namaḥ ।
aparājitāyai namaḥ ।
gāyatryai namaḥ ।
saṃkṛtyai namaḥ ।
sandhyāyai namaḥ ।
sāvitryai namaḥ ।
tripadāśrayāyai namaḥ ।
trisandhyāyai namaḥ ।
tripadyai namaḥ ।
dhātryai namaḥ ।
supathāyai namaḥ ।
sāmagāyanyai namaḥ ।
pāñcālyai namaḥ ।
kālikāyai namaḥ ।
bālāyai namaḥ ।
bālakrīḍāyai namaḥ ।
sanātanyai namaḥ ।
garbhādhārāyai namaḥ ।
ādhāraśūnyāyai namaḥ ।
jalāśayanivāsinyai namaḥ ।
surārighātinyai namaḥ ।
kṛtyāyai namaḥ ।
pūtanāyai namaḥ ।
caritottamāyai namaḥ ।
lajjārasavatyai namaḥ ।
nandāyai namaḥ ।
bhavāyai namaḥ ।
pāpanāśinyai namaḥ ।
pītambaradharāyai namaḥ ।
gītasaṅgītāyai namaḥ ।
gānagocarāyai namaḥ ।
saptasvaramayāyai namaḥ ।
ṣadjamadhyamadhaivatāyai namaḥ ।
mukhyagrāmasaṃsthitāyai namaḥ ।
svasthāyai namaḥ ।
svasthānavāsinyai namaḥ ।
ānandanādinyai namaḥ ।
protāyai namaḥ ।
pretālayanivāsinyai namaḥ ।
gītanṛtyapriyāyai namaḥ ।
kāminyai namaḥ ।
tuṣṭidāyinyai namaḥ ।
puṣṭidāyai namaḥ ।
niṣṭhāyai namaḥ ।
satyapriyāyai namaḥ ।
prajñāyai namaḥ ।
lokeśāyai namaḥ ।
saṃśobhanāyai namaḥ ।
saṃviṣayāyai namaḥ ।
jvālinyai namaḥ ।
jvālāyai namaḥ ।
vimūrtyai namaḥ ।
viṣanāśinyai namaḥ ।
viṣanāgadamnyai namaḥ ।
kurukullāyai namaḥ ।
amṛtodbhavāyai namaḥ ।
bhūtabhītiharāyai namaḥ ।
rakṣāyai namaḥ ।
rākṣasyai namaḥ ।
rātryai namaḥ ।
dīrghanidrāyai namaḥ ।
divāgatāyai namaḥ ।
candrikāyai namaḥ ।
candrakāntyai namaḥ ।
sūryakāntyai namaḥ ।
niśācarāyai namaḥ ।
ḍākinyai namaḥ ।
śākinyai namaḥ ।
hākinyai namaḥ ।
cakravāsinyai namaḥ ।
sītāyai namaḥ ।
sītapriyāyai namaḥ ।
śāntāyai namaḥ ।
sakalāyai namaḥ ।
vanadevatāyai namaḥ ।
gururūpadhāriṇyai namaḥ ।
goṣṭhyai namaḥ ।
mṛtyumāraṇāyai namaḥ ।
śāradāyai namaḥ ।
mahāmāyāyai namaḥ ।
vinidrāyai namaḥ ।
candradharāyai namaḥ ।
mṛtyuvināśinyai namaḥ ।
candramaṇḍalasaṅkāśāyai namaḥ ।
candramaṇḍalavartinyai namaḥ ।
aṇimādyai namaḥ ।
guṇopetāyai namaḥ ।
kāmarūpiṇyai namaḥ ।
kāntyai namaḥ ।
śraddhāyai namaḥ ।
śrīmahālakṣmyai namaḥ ॥Om̃॥

॥atha ṣaṣṭha dinasya mahiṣamardinī
vanadurgā pūjāvidhiḥ॥

Om̃ asyaśrī mahiṣamardini vanadurgā mahāmantrasya āraṇyaka
ṛṣiḥ anuṣṭup chandaḥ śrī mahiṣāsuramardinī vanadurgā
devatā ॥

[ Om̃ uttiṣṭha puruṣi – kiṃ svapiṣi – bhayaṃ me
samupasthitaṃ – yadi śakyaṃ aśakyaṃ vā – tanme bhagavati –
śamaya svāhā ] evaṃ
nyāsamācaret ॥

dhyānam
hemaprakhyāmindukhaṇḍātmamaulīṃ śaṅkhārīṣṭābhītihastāṃ
trinetrām ।
hemābjasthāṃ pītavastrāṃ prasannāṃ devīṃ durgāṃ
divyarūpāṃ namāmi ॥

॥atha śrī devyāḥ nāmāvaliḥ॥

Om̃ mahiṣamardinyai namaḥ ।
śrīdevyai namaḥ ।
jagadātmaśaktyai namaḥ ।
devagaṇaśaktyai namaḥ ।
samūhamūrtyai namaḥ ।
ambikāyai namaḥ ।
akhilajanaparipālakāyai namaḥ ।
mahiṣapūjitāyai namaḥ ।
bhaktigamyāyai namaḥ ।
viśvāyai namaḥ ।
prabhāsinyai namaḥ ।
bhagavatyai namaḥ ।
anantamūrtyai namaḥ ।
caṇḍikāyai namaḥ ।
jagatparipālikāyai namaḥ ।
aśubhanāśinyai namaḥ ।
śubhamatāyai namaḥ ।
śriyai namaḥ ।
sukṛtyai namaḥ ।
lakṣmyai namaḥ ।
pāpanāśinyai namaḥ ।
buddhirūpiṇyai namaḥ ।
śraddhārūpiṇyai namaḥ ।
kālarūpiṇyai namaḥ ।
lajjārūpiṇyai namaḥ ।
acintyarūpiṇyai namaḥ ।
ativīrāyai namaḥ ।
asurakṣayakāriṇyai namaḥ ।
bhūmirakṣiṇyai namaḥ ।
aparicitāyai namaḥ ।
adbhutarūpiṇyai namaḥ ।
sarvadevatāsvarūpiṇyai namaḥ ।
jagadaṃśodbhūtāyai namaḥ ।
asatkṛtāyai namaḥ ।
paramaprakṛtyai namaḥ ।
samastasumatasvarūpāyai namaḥ ।
tṛptyai namaḥ ।
sakalamukhasvarūpiṇyai namaḥ ।
śabdakriyāyai namaḥ ।
ānandasandohāyai namaḥ ।
vipulāyai namaḥ ।
ṛjyajussāmātharvarūpiṇyai namaḥ ।
udgītāyai namaḥ ।
ramyāyai namaḥ ।
padasvarūpiṇyai namaḥ ।
pāṭhasvarūpiṇyai namaḥ ।
medhādevyai namaḥ ।
viditāyai namaḥ ।
akhilaśāstrasārāyai namaḥ ।
durgāyai namaḥ ।
durgāśrayāyai namaḥ ।
bhavasāgaranāśinyai namaḥ ।
kaiṭabhahāriṇyai namaḥ ।
hṛdayavāsinyai namaḥ ।
gauryai namaḥ ।
śaśimaulikṛtapratiṣṭhāyai namaḥ ।
īśatsuhāsāyai namaḥ ।
amalāyai namaḥ ।
pūrṇacandramukhyai namaḥ ।
kanakottamakāntyai namaḥ ।
kāntāyai namaḥ ।
atyadbhutāyai namaḥ ।
praṇatāyai namaḥ ।
atiraudrāyai namaḥ ।
mahiṣāsuranāśinyai namaḥ ।
dṛṣṭāyai namaḥ ।
bhrukuṭīkarālāyai namaḥ ।
śaśāṅkadharāyai namaḥ ।
mahiṣaprāṇavimocanāyai namaḥ ।
kupitāyai namaḥ ।
antakasvarūpiṇyai namaḥ ।
sadyovināśikāyai namaḥ ।
kopavatyai namaḥ ।
dāridryanāśinyai namaḥ ।
pāpanāśinyai namaḥ ।
sahasrabhujāyai namaḥ ।
sahasrākṣyai namaḥ ।
sahasrapadāyai namaḥ ।
śrutyai namaḥ ।
ratyai namaḥ ।
ramaṇyai namaḥ ।
bhaktyai namaḥ ।
bhavasāgaratārikāyai namaḥ ।
puruṣottamavallabhāyai namaḥ ।
bhṛgunandinyai namaḥ ।
sthūlajaṅghāyai namaḥ ।
raktapādāyai namaḥ ।
nāgakuṇḍaladhāriṇyai namaḥ ।
sarvabhūṣaṇāyai namaḥ ।
kāmeśvaryai namaḥ ।
kalpavṛkṣāyai namaḥ ।
kastūridhāriṇyai namaḥ ।
mandasmitāyai namaḥ ।
madodayāyai namaḥ ।
sadānandasvarūpiṇyai namaḥ ।
viriñcipūjitāyai namaḥ ।
govindapūjitāyai namaḥ ।
purandarapūjitāyai namaḥ ।
maheśvarapūjitāyai namaḥ ।
kirīṭadhāriṇyai namaḥ ।
maṇinūpuraśobhitāyai namaḥ ।
pāśāṅkuśadharāyai namaḥ ।
kamaladhāriṇyai namaḥ ।
haricandanāyai namaḥ ।
kastūrīkuṅkumāyai namaḥ ।
aśokabhūṣaṇāyai namaḥ ।
śṛṅgāralāsyāyai namaḥ ॥Om̃॥

॥atha saptamadinasya caṇḍikā pūjāvidhiḥ॥

Om̃ asyaśrī mahācaṇḍī mahāmantrasya dīrghatamā ṛṣiḥ kakup
chandaḥ śrī mahācaṇḍikā durgā devatā ॥

[ hrāṃ – hrīṃ ityādinā nyāsamācaret ]
dhyānam
śaśalāñchanasamyutāṃ trinetrāṃ
varacakrābhayaśaṅkhaśūlapāṇim ।
asikheṭakadhāriṇīṃ maheśīṃ tripurārātivadhūṃ śivāṃ
smarāmi ॥

mantraḥ – Om̃ hrīṃ ścyūṃ maṃ duṃ durgāyai namaḥ Om̃ ॥

॥atha mahācaṇḍī nāmāvaliḥ॥

Om̃ caṇḍikāyai namaḥ ।
maṅgalāyai namaḥ ।
suśīlāyai namaḥ ।
paramārthaprabodhinyai namaḥ ।
dakṣiṇāyai namaḥ ।
dakṣiṇāmūrtyai namaḥ ।
sudakṣiṇāyai namaḥ ।
haviḥpriyāyai namaḥ ।
yoginyai namaḥ ।
yogāṅgāyai namaḥ ।
dhanuḥśālinyai namaḥ ।
yogapīṭhadharāyai namaḥ ।
muktāyai namaḥ ।
muktānāṃ paramā gatyai namaḥ ।
nārasimhyai namaḥ ।
sujanmane namaḥ ।
mokṣadāyai namaḥ ।
dūtyai namaḥ ।
sākṣiṇyai namaḥ ।
dakṣāyai namaḥ ।
dakṣiṇāyai namaḥ ।
sudakṣāyai namaḥ ।
koṭirūpiṇyai namaḥ ।
kratusvarūpiṇyai namaḥ ।
kātyāyanyai namaḥ ।
svasthāyai namaḥ ।
kavipriyāyai namaḥ ।
satyagrāmāyai namaḥ ।
bahiḥsthitāyai namaḥ ।
kāvyaśaktyai namaḥ ।
kāvyapradāyai namaḥ ।
menāputryai namaḥ ।
satyāyai namaḥ ।
paritrātāyai namaḥ ।
mainākabhaginyai namaḥ ।
saudāminyai namaḥ ।
sadāmāyāyai namaḥ ।
subhagāyai namaḥ ।
kṛttikāyai namaḥ ।
kālaśāyinyai namaḥ ।
raktabījavadhāyai namaḥ ।
dṛptāyai namaḥ ।
santapāyai namaḥ ।
bījasantatyai namaḥ ।
jagajjīvāyai namaḥ ।
jagadbījāyai namaḥ ।
jagattrayahitaiṣiṇyai namaḥ ।
svāmikarāyai namaḥ ।
candrikāyai namaḥ ।
candrāyai namaḥ ।
sākṣātsvarūpiṇyai namaḥ ।
ṣoḍaśakalāyai namaḥ ।
ekapādāyai namaḥ ।
anubandhāyai namaḥ ।
yakṣiṇyai namaḥ ।
dhanadārcitāyai namaḥ ।
citriṇyai namaḥ ।
citramāyāyai namaḥ ।
vicitrāyai namaḥ ।
bhuvaneśvaryai namaḥ ।
cāmuṇḍāyai namaḥ ।
muṇḍahastāyai namaḥ ।
caṇḍamuṇḍavadhāyai namaḥ ।
uddhatāyai namaḥ ।
aṣṭamyai namaḥ ।
ekādaśyai namaḥ ।
pūrṇāyai namaḥ ।
navamyai namaḥ ।
caturdaśyai namaḥ ।
amāvāsyai namaḥ ।
kalaśahastāyai namaḥ ।
pūrṇakumbhadharāyai namaḥ ।
dharitryai namaḥ ।
abhirāmāyai namaḥ ।
bhairavyai namaḥ ।
gambhīrāyai namaḥ ।
bhīmāyai namaḥ ।
tripurabhairavyai namaḥ ।
mahacaṇḍāyai namaḥ ।
mahāmudrāyai namaḥ ।
mahābhairavapūjitāyai namaḥ ।
asthimālādhāriṇyai namaḥ ।
karāladarśanāyai namaḥ ।
karālyai namaḥ ।
ghoraghargharanāśinyai namaḥ ।
raktadantyai namaḥ ।
ūrdhvakeśāyai namaḥ ।
bandhūkakusumākṣatāyai namaḥ ।
kadambāyai namaḥ ।
palāśāyai namaḥ ।
kuṅkumapriyāyai namaḥ ।
kāntyai namaḥ ।
bahusuvarṇāyai namaḥ ।
mātaṅgyai namaḥ ।
varārohāyai namaḥ ।
mattamātaṅgagāminyai namaḥ ।
hamsagatāyai namaḥ ।
hamsinyai namaḥ ।
hamsojvalāyai namaḥ ।
śaṅkhacakrāṅkitakarāyai namaḥ ।
kumāryai namaḥ ।
kuṭilālakāyai namaḥ ।
mṛgendravāhinyai namaḥ ।
devyai namaḥ ।
durgāyai namaḥ ।
vardhinyai namaḥ ।
śrīmahālakṣmyai namaḥ ॥Om̃॥

॥atha aṣṭama dinasya sarasvatīpūjā
vidhiḥ ॥

Om̃ asyaśrī mātṛkāsarasvatī mahāmantrasya śabda ṛṣiḥ
lipigāyatrī chandaḥ śrī mātṛkā sarasvatī devatā ॥

dhyānam
pañcāṣadvarṇabhedairvihitavadanadoṣpādahṛtkukṣivakṣodeśāṃ
bhāsvatkapardākalitaśaśikalāmindukundāvadātām ।
akṣasrakkumbhacintālikhitavarakarāṃ trīkṣaṇāṃ
padmasaṃsthāṃ
acchākalpāmatucchastanajaghanabharāṃ bhāratīṃ tāṃ namāmi ॥

mantraḥ – aṃ āṃ iṃ īṃ …………………… ḷaṃ
kṣaṃ

॥atha nāmāvaliḥ॥

Om̃ sarasvatyai namaḥ ।
bhagavatyai namaḥ ।
kurukṣetravāsinyai namaḥ ।
avantikāyai namaḥ ।
kāśyai namaḥ ।
madhurāyai namaḥ ।
svaramayāyai namaḥ ।
ayodhyāyai namaḥ ।
dvārakāyai namaḥ ।
trimedhāyai namaḥ ।
kośasthāyai namaḥ ।
kośavāsinyai namaḥ ।
kauśikyai namaḥ ।
śubhavārtāyai namaḥ ।
kauśāmbarāyai namaḥ ।
kośavardhinyai namaḥ ।
padmakośāyai namaḥ ।
kusumāvāsāyai namaḥ ।
kusumapriyāyai namaḥ ।
taralāyai namaḥ ।
vartulāyai namaḥ ।
koṭirūpāyai namaḥ ।
koṭisthāyai namaḥ ।
korāśrayāyai namaḥ ।
svāyambhavyai namaḥ ।
surūpāyai namaḥ ।
smṛtirūpāyai namaḥ ।
rūpavardhanāyai namaḥ ।
tejasvinyai namaḥ ।
subhikṣāyai namaḥ ।
balāyai namaḥ ।
baladāyinyai namaḥ ।
mahākauśikyai namaḥ ।
mahāgartāyai namaḥ ।
buddhidāyai namaḥ ।
sadātmikāyai namaḥ ।
mahāgrahaharāyai namaḥ ।
saumyāyai namaḥ ।
viśokāyai namaḥ ।
śokanāśinyai namaḥ ।
sātvikāyai namaḥ ।
satyasaṃsthāpanāyai namaḥ ।
rājasyai namaḥ ।
rajovṛtāyai namaḥ ।
tāmasyai namaḥ ।
tamoyuktāyai namaḥ ।
guṇatrayavibhāginyai namaḥ ।
avyaktāyai namaḥ ।
vyaktarūpāyai namaḥ ।
vedavedyāyai namaḥ ।
śāmbhavyai namaḥ ।
kālarūpiṇyai namaḥ ।
śaṅkarakalpāyai namaḥ ।
mahāsaṅkalpasantatyai namaḥ ।
sarvalokamayā śaktyai namaḥ ।
sarvaśravaṇagocarāyai namaḥ ।
sārvajñavatyai namaḥ ।
vāñchitaphaladāyinyai namaḥ ।
sarvatatvaprabodhinyai namaḥ ।
jāgratāyai namaḥ ।
suṣuptāyai namaḥ ।
svapnāvasthāyai namaḥ ।
caturyugāyai namaḥ ।
catvarāyai namaḥ ।
mandāyai namaḥ ।
mandagatyai namaḥ ।
madirāmodamodinyai namaḥ ।
pānapriyāyai namaḥ ।
pānapātradharāyai namaḥ ।
pānadānakarodyatāyai namaḥ ।
vidyudvarṇāyai namaḥ ।
aruṇanetrāyai namaḥ ।
kiñcidvyaktabhāṣiṇyai namaḥ ।
āśāpūriṇyai namaḥ ।
dīkṣāyai namaḥ ।
dakṣāyai namaḥ ।
janapūjitāyai namaḥ ।
nāgavallyai namaḥ ।
nāgakarṇikāyai namaḥ ।
bhaginyai namaḥ ।
bhoginyai namaḥ ।
bhogavallabhāyai namaḥ ।
sarvaśāstramayāyai namaḥ ।
vidyāyai namaḥ ।
smṛtyai namaḥ ।
dharmavādinyai namaḥ ।
śrutismṛtidharāyai namaḥ ।
jyeṣṭhāyai namaḥ ।
śreṣṭhāyai namaḥ ।
pātālavāsinyai namaḥ ।
mīmāmsāyai namaḥ ।
tarkavidyāyai namaḥ ।
subhaktyai namaḥ ।
bhaktavatsalāyai namaḥ ।
sunābhāyai namaḥ ।
yātanāliptyai namaḥ ।
gambhīrabhāravarjitāyai namaḥ ।
nāgapāśadharāyai namaḥ ।
sumūrtyai namaḥ ।
agādhāyai namaḥ ।
nāgakuṇḍalāyai namaḥ ।
sucakrāyai namaḥ ।
cakramadhyasthitāyai namaḥ ।
cakrakoṇanivāsinyai namaḥ ।
jaladevatāyai namaḥ ।
mahāmāryai namaḥ ।
śrī sarasvatyai namaḥ ॥Om̃॥

॥atha navamadinasya vāgīśvarī pūjāvidhiḥ ॥

Om̃ asyaśrī vāgīśvarī mahāmantrasya kaṇva ṛṣiḥ virāṭ
chandaḥ śrī vāgīśvarī devatā ॥

[ Om̃ vada – vada – vāk – vādini – svāhā ] evaṃ
paṃcāṅganyāsameva samācaret ॥

dhyānam
amalakamalasaṃsthā lekhanīpustakodyatkarayugalasarojā
kundamandāragaurā ।
dhṛtaśaśadharakhaṇḍollāsikoṭīracūḍā bhavatu bhavabhayānāṃ
bhaṅginī bhāratī naḥ ॥

mantraḥ – Om̃ vada vada vāgvādini svāhā ॥

॥atha vāgvādinyāḥ nāmāvaliḥ॥

Om̃ vāgīśvaryai namaḥ ।
sarvamantramayāyai namaḥ ।
vidyāyai namaḥ ।
sarvamantrākṣaramayāyai namaḥ ।
varāyai namaḥ ।
madhusravāyai namaḥ ।
śravaṇāyai namaḥ ।
bhrāmaryai namaḥ ।
bhramarālayāyai namaḥ ।
mātṛmaṇḍalamadhyasthāyai namaḥ ।
mātṛmaṇḍalavāsinyai namaḥ ।
kumārajananyai namaḥ ।
krūrāyai namaḥ ।
sumukhyai namaḥ ।
jvaranāśinyai namaḥ ।
atītāyai namaḥ ।
vidyamānāyai namaḥ ।
bhāvinyai namaḥ ।
prītimandirāyai namaḥ ।
sarvasaukhyadātryai namaḥ ।
atiśaktāyai namaḥ ।
āhārapariṇāminyai namaḥ ।
nidānāyai namaḥ ।
pañcabhūtasvarūpāyai namaḥ ।
bhavasāgaratāriṇyai namaḥ ।
arbhakāyai namaḥ ।
kālabhavāyai namaḥ ।
kālavartinyai namaḥ ।
kalaṅkarahitāyai namaḥ ।
harisvarūpāyai namaḥ ।
catuḥṣaṣṭyabhyudayadāyinyai namaḥ ।
jīrṇāyai namaḥ ।
jīrṇavastrāyai namaḥ ।
kṛtaketanāyai namaḥ ।
harivallabhāyai namaḥ ।
akṣarasvarūpāyai namaḥ ।
ratiprītyai namaḥ ।
ratirāgavivardhinyai namaḥ ।
pañcapātakaharāyai namaḥ ।
bhinnāyai namaḥ ।
pañcaśreṣṭhāyai namaḥ ।
āśādhārāyai namaḥ ।
pa’cavittavātāyai namaḥ ।
paṅktisvarūpiṇyai namaḥ ।
pañcasthānavibhāvinyai namaḥ ।
udakyāyai namaḥ ।
vriṣabhāṅkāyai namaḥ ।
trimūrtyai namaḥ ।
dhūmrakṛtyai namaḥ ।
prasravaṇāyai namaḥ ।
bahiḥsthitāyai namaḥ ।
rajase namaḥ ।
śuklāyai namaḥ ।
dharāśaktyai namaḥ ।
jarāyuṣāyai namaḥ ।
garbhadhāriṇyai namaḥ ।
trikālajñāyai namaḥ ।
triliṅgāyai namaḥ ।
trimūrtyai namaḥ ।
puravāsinyai namaḥ ।
arāgāyai namaḥ ।
parakāmatatvāyai namaḥ ।
rāgiṇyai namaḥ ।
prācyāvācyāyai namaḥ ।
pratīcyāyai namaḥ ।
udīcyāyai namaḥ ।
udagdiśāyai namaḥ ।
ahaṅkārātmikāyai namaḥ ।
ahaṅkārāyai namaḥ ।
bālavāmāyai namaḥ ।
priyāyai namaḥ ।
sruksravāyai namaḥ ।
samidhyai namaḥ ।
suśraddhāyai namaḥ ।
śrāddhadevatāyai namaḥ ।
mātre namaḥ ।
mātāmahyai namaḥ ।
tṛptirūpāyai namaḥ ।
pitṛmātre namaḥ ।
pitāmahyai namaḥ ।
snuṣādāyai namaḥ ।
dauhitradāyai namaḥ ।
nādinyai namaḥ ।
putryai namaḥ ।
śvasāyai vpriyāyai namaḥ ।
stanadāyai namaḥ ।
stanadharāyai namaḥ ।
viśvayonyai namaḥ ।
stanapradāyai namaḥ ।
śiśurūpāyai namaḥ ।
saṅgarūpāyai namaḥ ।
lokapālinyai namaḥ ।
nandinyai namaḥ ।
khaṭvāṅgadhāriṇyai namaḥ ।
sakhaḍgāyai namaḥ ।
sabāṇāyai namaḥ ।
bhānuvartinyai namaḥ ।
viruddhākṣyai namaḥ ।
mahiṣāsṛkpriyāyai namaḥ ।
kauśikyai namaḥ ।
umāyai namaḥ ।
śākambharyai namaḥ ।
śvetāyai namaḥ ।
kṛṣṇāyai namaḥ ।
kaiṭabhanāśinyai namaḥ ।
hiraṇyākṣyai namaḥ ।
śubhalakṣaṇāyai namaḥ ॥Om̃॥

evaṃ taddina durgāṃ samārādhya yathā śakti
kumārīpūjāṃ brāhmaṇasuvāsinībhyaḥ
upāyanadānānnadānādikaṃ ca kṛtvā navarātravrataṃ
samāpayet ॥

jaya jaya śaṅkara !
Om̃ śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya
śrī candramauḷīśvara parabrahmaṇe namaḥ !

॥ iti harṣānandanāthakṛta kalpokta
navadurgāpūjāvidheḥ saṅgrahaḥ ॥ ॥ śivam ॥

Also Read:

Kalpokta Nav Durga Puja Vidhi in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Kalpokta Nav Durga Puja Vidhi Lyrics in English | Navdurga Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top