Templesinindiainfo

Best Spiritual Website

Shri Bala Ashtottara Shatanama Stotram 2 Lyrics in Hindi | Shakthi Slokas

Sri Bala Ashtottarashatanama Stotram 2 Lyrics in Hindi:

श्रीबालाष्टोत्तरशतनामस्तोत्रम् २
श्रीबाला श्रीमहादेवी श्रीमत्पञ्चासनेश्वरी ।
शिववामाङ्गसम्भूता शिवमानसहंसिनी ॥ १ ॥

त्रिस्था त्रिनेत्रा त्रिगुणा त्रिमूर्तिवशवर्तिनी ।
त्रिजन्मपापसंहर्त्री त्रियम्बककुटम्बिनी ॥ २ ॥

बालार्ककोटिसङ्काशा नीलालकलसत्कचा ।
फालस्थहेमतिलका लोलमौक्तिकनासिका ॥ ३ ॥

पूर्णचन्द्रानना चैव स्वर्णताटङ्कशोभिता ।
हरिणीनेत्रसाकारकरुणापूर्णलोचना ॥ ४ ॥

दाडिमीबीजरदना बिम्बोष्ठी मन्दहासिनी ।
शङ्खःग्रीवा चतुर्हस्ता कुचपङ्कजकुड्मला ॥ ५ ॥

ग्रैवेयाङ्गदमाङ्गल्यसूत्रशोभितकन्धरा ।
वटपत्रोदरा चैव निर्मला घनमण्डिता ॥ ६ ॥

मन्दावलोकिनी मध्या कुसुम्भवदनोज्ज्वला ।
तप्तकाञ्चनकान्त्याढ्या हेमभूषितविग्रहा ॥ ७ ॥

माणिक्यमुकुरादर्शजानुद्वयविराजिता ।
कामतूणीरजघना कामप्रेष्ठगतल्पगा ॥ ८ ॥

रक्ताब्जपादयुगला क्वणन्माणिक्यनूपुरा ।
वासवादिदिशानाथपूजिताङ्घ्रिसरोरुहा ॥ ९ ॥

वराभयस्फाटिकाक्षमालापुस्तकधारिणी ।
स्वर्णकङ्कणजालाभकराङ्गुष्ठविराजिता ॥ १० ॥

सर्वाभरणभूषाढ्या सर्वावयवसुन्दरी ।
ऐङ्काररूपा ऐङ्कारी ऐश्वर्यफलदायिनी ॥ ११ ॥

क्लींङ्काररूपा क्लीङ्कारी क्लृप्तब्रह्माण्डमण्डला ।
सौःकाररूपा सौः कारी सौन्दर्यगुणसंयुता ॥ १२ ॥

सचामररतीन्द्राणी सव्यदक्षिणसेविता ।
बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलसंयुता ॥ १३ ॥

सत्यादिलोकपालान्तदेव्यावरणसंवृता ।
ओड्याणपीठनिलया ओजस्तेजःस्वरूपिणी ॥ १४ ॥

अनङ्गपीठनिलया कामितार्थफलप्रदा ।
जालन्धरमहापीठा जानकीनाथसोदरी ॥ १५ ॥

पूर्णागिरिपीठगता पूर्णायुः सुप्रदायिनी ।
मन्त्रमूर्तिर्महायोगा महावेगा महाबला ॥ १६ ॥

महाबुद्धिर्महासिद्धिर्महादेवमनोहरी ।
कीर्तियुक्ता कीर्तिधरा कीर्तिदा कीर्तिवैभवा ॥ १७ ॥

व्याधिशैलव्यूहवज्रा यमवृक्षकुठारिका ।
वरमूर्तिगृहावासा परमार्थस्वरूपिणी ॥ १८ ॥

कृपानिधिः कृपापूरा कृतार्थफलदायिनी ।
अष्टात्रिंशत्कलामूर्तिः चतुःषष्टिकलात्मिका ॥ १९ ॥

चतुरङ्गबलादात्री बिन्दुनादस्वरूपिणी ।
दशाब्दवयसोपेता दिविपूज्या शिवाभिधा ॥ २० ॥

आगमारण्यमायूरी आदिमध्यान्तवर्जिता ।
कदम्बवनसम्पन्ना सर्वदोषविनाशिनी ॥ २१ ॥

सामगानप्रिया ध्येया ध्यानसिद्धाभिवन्दिता ।
ज्ञानमूर्तिर्ज्ञानरूपा ज्ञानदा भयसंहरा ॥ २२ ॥

तत्त्वज्ञाना तत्त्वरूपा तत्त्वमय्याश्रितावनी ।
दीर्घायुर्विजयारोग्यपुत्रपौत्रप्रदायिनी ॥ २३ ॥

मन्दस्मितमुखाम्भोजा मङ्गलप्रदमङ्गला ।
वरदाभयमुद्राढ्या बालात्रिपुरसुन्दरी ॥ २४ ॥

बालात्रिपुरसुन्दर्या नाम्नामष्टोत्तरं शतम् ।
पठनान्मननाद्‍ध्यानात्सर्वमङ्गलकारकम् ॥ २५ ॥

इति श्रीबालाष्टोत्तरशतनामस्तोत्रं (२) सम्पूर्णम् ।

Also Read:

Shri Bala Ashtottara Shatanama Stotram 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Bala Ashtottara Shatanama Stotram 2 Lyrics in Hindi | Shakthi Slokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top