Templesinindiainfo

Best Spiritual Website

Shri Ruchir Ashtakam 2 Lyrics in Hindi | Ashtaka Stotram

Sri Ruchirashtakam 2 Lyrics in Hindi:

श्रीरुचिराष्टकम् २

प्रभुवक्त्रं रुचिरं केशं रुचिरं
तिलकं रुचिरं चलनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ १॥

द्विजवर्णं रुचिरं कर्णं रुचिरं
कुण्डलं रुचिरं मण्डलं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ २॥

गलस्थलं रुचिरं भ्रूचलं रुचिरं
नासा रुचिरा श्वासो रुचिरः ।
रुचिराधिपतेः सकलं रुचिररम् ॥ ३॥

नयनं रुचिरं शयनं रुचिरं
दानं रुचिरं मानं रूचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ४॥

वदनं रुचिरं अमलं रुचिरं
अधरं रुचिरं मधुरं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ५॥

दन्तं रुचिरं पङ्क्ती रुचिरा
रेखा रुचिरा वाणी रुचिरा ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ६॥

वचनं रुचिरं रचनं रुचिरं
आस्यं रुचिरं हासं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ७॥

ग्रीवा रुचिरा सेवा रुचिरा ।
माला रुचिरा लक्षणं रुचिरम् ।
रूचिराधिपतेः सकलं रूचिरम् ॥ ८॥

करयुग्मं रुचिरं गमनं रुचिरं
हृदयं रुचिरं नाभी रुचिरा ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ९॥

कटितटं रुचिरं पृष्ठं रुचिरं
वसनं रुचिरं रसनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ १०॥

त्रिवली रुचिरा जघनं रुचिरं
सघनं रुचिरं चलनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ११॥

चरणं रुचिरं वरणं रुचिरं
भरणं रुचिरं करणं रुचिरम् ।
हरिदासमते सकलं रुचिरं
रुचिराधिपतेः सकलं रुचिरम् ॥ १२॥

इति हरिदासनाथभा‍ईकृतं श्रीरुचिराष्टकं सम्पूर्णम् ।

Shri Ruchir Ashtakam 2 Lyrics in Hindi | Ashtaka Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top