Templesinindiainfo

Best Spiritual Website

Shri Saubhagya Ashtottara Shatanama Stotram Lyrics in English

Saubhagya Ashtottara Shatanama Stotram was recited by Dattatreya in Parashurama. It is a very reserved and powerful text, obligatory for shrvidyopasakas (verse 30, line 1). The rishi for this stotram is Lord Shiva, it is in the Anushtup counter and the deity is Shri Lalitambika. The text is in 26th Adhyaya gauryupakhyana of mahatmyakandam in tripura rahasya.

Saubhagya Ashtottarashatanama Stotram Lyrics in English:

 ॥ saubhagyastottarasatanamastotram ॥ 
dattatreyena krtam saubhagyastottarasatanamastotropadesavarnanam
nisamyaitajjamadagnyo mahatmyam sarvato’dhikam ।
stotrasya bhuyah papraccha dattatreyam guruttamam ॥ 1 ॥

bhagavan tvanmukhambhojanirgamadvaksudharasam ।
pibatah srotamukhato vardhate’nuksanam trsa ॥ 2 ॥

astottarasatam namnam sridevya yatprasadatah ।
kamah sampraptavan loke saubhagyam sarvamohanam ॥ 3 ॥

saubhagyavidyavarnanamuddharo yatra samsthitah ।
tatsamacaksva bhagavan krpaya mayi sevake ॥ 4 ॥

nisamyaivam bhargavoktim dattatreyo dayanidhih ।
provaca bhargavam ramam madhura’ksarapurvakam ॥ 5 ॥

srnu bhargava ! yat prstam namnamastottaram satam ।
srividyavarnaratnanam nidhanamiva samsthitam ॥ 6 ॥

sridevya bahudha santi namani srnu bhargava ।
sahasrasatasamkhyani puranesvagamesu ca ॥ 7 ॥

tesu saratamam hyetatsaubhagya’stottara”tmakam ।
yaduvaca sivah purvam bhavanyai bahudha’rthitah ॥ 8 ॥

saubhagya’stottarasatanamastotrasya bhargava ।
rsiruktah sivaschando’nustup srilalita’mbika ॥ 9 ॥

devata vinyasetkutatrayena”vartya sarvatah ।
dhyatva sampujya manasa stotrametadudirayet ॥ 10 ॥

॥ tripurambikayai namah ॥

kamesvari kamasaktih kamasaubhagyadayini।
kamarupa kamakala kamini kamala”sana ॥ 11 ॥

kamala kalpanahina kamaniyakalavati ।
kamala bharatisevya kalpita’sesasamsrtih ॥ 12 ॥

anuttara’nagha’nanta’dbhutarupa’nalodbhava ।
atilokacaritra’tisundaryatisubhaprada ॥ 13 ॥

aghahantryativistara’rcanatusta’mitaprabha ।
ekarupaikaviraikanathaikanta’rcanapriya ॥ 14 ॥

ekaikabhavatustaikarasaikantajanapriya ।
edhamanaprabhavaidhadbhaktapatakanasini ॥ 15 ॥

elamodamukhaino’drisakrayudhasamasthitih ।
ihasunyepsitesadisevyesanavaraṅgana ॥ 16 ॥

isvara”jñapikekarabhavyepsitaphalaprada ।
isanetihareksesadarunaksisvaresvari ॥ 17 ॥

lalita lalanarupa layahina lasattanuh ।
layasarva layaksonirlayakarni layatmika ॥ 18 ॥

laghima laghumadhya”ḍhya lalamana laghudruta ।
haya”ruḍha hata’mitra harakanta haristuta ॥ 19 ॥

hayagrivestada halapriya harsasamuddhata ।
harsana hallakabhaṅgi hastyantaisvaryadayini ॥ 20 ॥

halahasta’rcitapada havirdanaprasadini ।
ramarama’rcita rajñi ramya ravamayi ratih ॥ 21 ॥

raksiniramaniraka ramanimanḍalapriya ।
raksita’khilalokesa raksogananisudini ॥ 22 ॥

ambantakarinyambhojapriya’ntakabhayaṅkari ।
amburupa’mbujakara’mbujajatavaraprada ॥ 23 ॥

antahpujapriya’ntahsvarupinyantarvacomayi ।
antaka’rativamaṅkasthita’ntahsukharupini ॥ 24 ॥

sarvajña sarvaga sara sama samasukha sati ।
santatih santata soma sarva saṅkhya sanatani ॥ 25 ॥

॥ phalasrutih ॥

etatte kathitam rama namnamastottaram satam ।
atigopyamidam namnah sarvatah saramuddhrtam ॥ 26 ॥

etasya sadrsam stotram trisu lokesu durlabham ।
aprakasyamabhaktanam purato devatadvisam ॥ 27 ॥

etat sadasivo nityam pathantyanye haradayah ।
etatprabhavatkandarpastrailokyam jayati ksanat ॥ 28 ॥

saubhagya’stottarasatanamastotram manoharam ।
yastrisandhyam pathennityam na tasya bhuvi durlabham ॥ 29 ॥

srividyopasanavatametadavasyakam matam ।
sakrdetatprapathatam na’nyatkarma vilupyate ॥ 30 ॥

apathitva stotramidam nityam naimittikam krtam ।
vyarthibhavati nagnena krtam karma yatha tatha ॥ 31 ॥

sahasranamapathadavasaktastvetadirayet ।
sahasranamapathasya phalam satagunam bhavet ॥ 32 ॥

sahasradha pathitva tu viksanannasayedripun ।
karaviraraktapuspairhutva lokan vasam nayet ॥ 33 ॥

stambheyat svetakusumairnilairuccatayedripun ।
maricairvidvesenaya lavaṅgairvyadhinasane ॥ 34 ॥

suvasinirbrahmanan va bhojayedyastu namabhih ।
yasca puspaih phalairvapi pujayet pratinamabhih ॥ 35 ॥

cakraraje’thava’nyatra sa vasecchripure ciram ।
yah sada vartayannaste nama’stasatamuttamam ॥ 36 ॥

tasya srilalita rajñi prasanna vañchitaprada ॥

Also Read:

Shri Saubhagya Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Saubhagya Ashtottara Shatanama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top