Templesinindiainfo

Best Spiritual Website

Shri Lalithambika Devi Ashtottara Shatanama Stotram Lyrics in Hindi

This stotram is also known as Shiva Kamasundaryamb Ashtottara Shatanama Stotram in Nataraja Naama Manjari p 218.

Sri Lalitambika Divyashtottarashatanama Stotram Lyrics in Hindi:

श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्
शिवकामसुदर्यम्बाष्टोत्तरशतनामस्तोत्रम् च
॥ पूर्व पीठिका ॥

श्री षण्मुख उवाच ।
वन्दे विघ्नेश्वरं शक्तिं वन्दे वाणीं विधिं हरिम् ।
वन्दे लक्ष्मीं हरं गौरीं वन्दे माया महेश्वरम् ॥ १ ॥

वन्दे मनोन्मयीं देवीं वन्दे देवं सदाशिवम् ।
वन्दे परशिवं वन्दे श्रीमत्त्रिपुरसुन्दरीम् ॥ २ ॥

पञ्चब्रह्मासनासीनां सर्वाभीष्टार्थसिद्धये ।
सर्वज्ञ ! सर्वजनक ! सर्वेश्वर ! शिव ! प्रभो ! ॥ ३ ॥

नाम्नामष्टोत्तरशतं श्रीदेव्याः सत्यमुत्तमम् ।
श्रोतुमिच्छाम्यऽहं तात! नामसारात्मकं स्तवम् ॥ ४ ॥

श्रीशिव उवाच ।
तद्वदामि तव स्नेहाच्छृणु षण्मुख ! तत्त्वतः ।

महामनोन्मनी शक्तिः शिवशक्तिः शिवङ्करी । शिवश्ङ्करी
इच्छाशक्तिः क्रियाशक्तिः ज्ञानशक्तिस्वरूपिणी ॥ १ ॥

शान्त्यातीता कला नन्दा शिवमाया शिवप्रिया ।
सर्वज्ञा सुन्दरी सौम्या सच्चिदानन्दविग्रहा ॥ २ ॥

परात्परामयी बाला त्रिपुरा कुण्डली शिवा ।
रुद्राणी विजया सर्वा सर्वाणी भुवनेश्वरी ॥ ३ ॥

कल्याणी शूलिनी कान्ता महात्रिपुरसुन्दरी ।
मालिनी मानिनी शर्वा मग्नोल्लासा च मोहिनी ॥ ४ ॥

माहेश्वरी च मातङ्गी शिवकामा शिवात्मिका ।
कामाक्षी कमलाक्षी च मीनाक्षी सर्वसाक्षिणी ॥ ५ ॥

उमादेवी महाकाली श्यामा सर्वजनप्रिया ।
चित्परा चिद्घनानन्दा चिन्मया चित्स्वरूपिणी ॥ ६ ॥

महासरस्वती दुर्गा ज्वाला दुर्गाऽतिमोहिनी ।
नकुली शुद्धविद्या च सच्चिदानन्दविग्रहा ॥ ७ ॥

सुप्रभा स्वप्रभा ज्वाला इन्द्राक्षी विश्वमोहिनी ।
महेन्द्रजालमध्यस्था मायामयविनोदिनी ॥ ८ ॥

शिवेश्वरी वृषारूढा विद्याजालविनोदिनी ।
मन्त्रेश्वरी महालक्ष्मीर्महाकाली फलप्रदा ॥ ९ ॥

चतुर्वेदविशेषज्ञा सावित्री सर्वदेवता ।
महेन्द्राणी गणाध्यक्षा महाभैरवमोहिनी ॥ १० ॥

महामयी महाघोरा महादेवी मदापहा ।
महिषासुरसंहन्त्री चण्डमुण्डकुलान्तका ॥ ११ ॥

चक्रेश्वरी चतुर्वेदा सर्वादिः सुरनायिका ।
षड्शास्त्रनिपुणा नित्या षड्दर्शनविचक्षणा ॥ १२ ॥

कालरात्रिः कलातीता कविराजमनोहरा ।
शारदा तिलका तारा धीरा शूरजनप्रिया ॥ १३ ॥

उग्रतारा महामारी क्षिप्रमारी रणप्रिया ।
अन्नपूर्णेश्वरी माता स्वर्णकान्तितटिप्रभा ॥ १४ ॥

स्वरव्यञ्जनवर्णाढ्या गद्यपद्यादिकारणा ।
पदवाक्यार्थनिलया बिन्दुनादादिकारणा ॥ १५ ॥

मोक्षेशी महिषी नित्या भुक्तिमुक्तिफलप्रदा ।
विज्ञानदायिनी प्राज्ञा प्रज्ञानफलदायिनी ॥ १६ ॥

अहङ्कारा कलातीता पराशक्तिः परात्परा ।
नाम्नामष्टोत्तरशतं श्रीदेव्याः परमाद्भुतम् ॥ १७ ॥

॥ फलश्रुति ॥

सर्वपापक्षय करं महापातकनाशनम् ।
सर्वव्याधिहरं सौख्यं सर्वज्वरविनाशनम् ॥ १ ॥

ग्रहपीडाप्रशमनं सर्वशत्रुविनाशनम् ।
आयुरारोग्यधनदं सर्वमोक्षशुभप्रदम् ॥ २ ॥

देवत्वममरेशत्वं ब्रह्मत्वं सकलप्रदम् ।
अग्निस्तम्भं जलस्तम्भं सेनास्तम्भादिदायकम् ॥ ३ ॥

शाकिनीडाकिनीपीडा हाकिन्यादिनिवारणम् ।
देहरक्षाकरं नित्यं परतन्त्रनिवारणम् ॥ ४ ॥

मन्त्रं यन्त्रं महातन्त्रं सर्वसिद्धिप्रदं नृणाम् ।
सर्वसिद्धिकरं पुंसामदृश्यत्वाकरं वरम् ॥ ५ ॥

सर्वाकर्षकरं नित्यं सर्वस्त्रीवश्यमोहनम् ।
मणिमन्त्रौषधीनां च सिद्धिदं शीघ्रमेव च ॥ ६ ॥

भयश्चौरादिशमनं दुष्टजन्तुनिवारणम् ।
पृथिव्यादिजनानां च वाक्स्थानादिपरो वशम् ॥ ७ ॥

नष्टद्रव्यागमं सत्यं निधिदर्शनकारणम् ।
सर्वथा ब्रह्मचारीणां शीघ्रकन्याप्रदायकम् ॥ ८ ॥

सुपुत्रफलदं शीघ्रमश्वमेधफलप्रदम् ।
योगाभ्यासादि फलदं श्रीकरं तत्त्वसाधनम् ॥ ९ ॥

मोक्षसाम्राज्यफलदं देहान्ते परमं पदम् ।
देव्याः स्तोत्रमिदं पुण्यं परमार्थं परमं पदम् ॥ १० ॥

विधिना विष्णुना दिव्यं सेवितं मया च पुरा ।
सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ ११ ॥

चतुर्वर्गप्रदं नृणां सत्यमेव मयोदितम् ।
नाम्नामष्टोत्तरशतं यच्छाम्यऽहं सुखप्रदम् ॥ १२ ॥

कल्याणीं परमेश्वरीं परशिवां श्रीमत्त्रिपुरसुन्दरीं
मीनाक्षीं ललिताम्बिकामनुदिनं वन्दे जगन्मोहिनीम् ।
चामुण्डां परदेवतां सकलसौभाग्यप्रदां सुन्दरीं
देवीं सर्वपरां शिवां शशिनिभां श्री राजराजेश्वरीम् ॥

इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे
श्रीललितादिव्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Lalithambika Devi Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Lalithambika Devi Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top