Templesinindiainfo

Best Spiritual Website

Shri Shankara Stotram 2 Lyrics in Sanskrit

Shri Shankara Stotram 2 in Sanskrit:

॥ श्रीशङ्करस्तोत्रम् २ ॥
%२०
ॐ कारवाच्य सकलार्चितपादपद्म
न ष्टस्वकष्ट तव नौमि सुभद्रसद्म ॥

म त्तारिहन्तृचरणं शरणं सदाप्ता-
स्ते भूय ईश जननीजठरं न चाप्ताः ॥ १ ॥

अ हं त्वदर्चाविधिं न जाने
स्तु त च गिरिजासूनु जाने ॥

भ क्तिस्त्वयीशे न दृढा ममास्ति
ग रिष्ठसत्सङ्ग उतापि नास्ति ॥ २ ॥

वन दे पदे ते भुवनाधिराज
वि द्याधिराजाप्यमृताधिराज ॥

श्वे तद्युते भक्तपते नमस्ते
श्व भ्राझ्झटित्युद्धर मां भवाख्यात् ॥ ३ ॥

रा जासुराणां त्वमभीष्टदाता
य द्यप्यहो सिद्धनिधिप्रदाता ॥

म हाश्मशाने नृकरोटिमालां
हा र्देन धृत्वा प्रकरोषि लीलाम् ॥ ४ ॥

दे वाङ्गलेपनमुतापि चिताविभूतिर्
वा हो वृषः सहचरास्तव भूतवाराः
य स्याङ्कुशं त्वगशिवापि शिवापि तेऽस्ति
त्रि ष्वीशितः पितृवने सवनेऽपि वासः ॥ ५ ॥

यं ताखिलस्येदृश ईश तेऽपि
ब लारिमुख्या अमरा हि तेऽपि
का शीश जानन्ति परं न तत्त्वं
य स्येश मां चानुगृहाण स त्वम् ॥ ६ ॥

त्रि विक्रमोऽप्यब्जभ्जभवश्च लिङ्गं
पु रा परिच्छेत्तुमनीश्वरौ ते ॥

रु द्रेदृशस्ते गुणवर्णनाय
षा ण्मातुरे भास्य गुरो प्रभुः कः ॥ ७ ॥

य स्त ईश परिकीर्तयेद्गुणान्
त्रि ष्वपीह सवनेषु भक्तिमान् ॥

पु ण्यवानिह भवेत्तथा नरो
रां कवाम्बरधरोऽपि नापरः ॥ ८ ॥

त पो जपो यज्ञमुखा क्रिया या
का चित्प्रमादाद्विकला यदि स्यात् ॥

य न्नामसङ्कीर्तनतः सुपूर्णा
त्रि दृग्भवेत्त्वां तमजं गृणामि ॥ ९ ॥

का लो मृकण्डात्मजमर्कचन्द्रमोऽ-
ग्नि नेत्रं नेतुं समुपागतस्तदा ॥

का लान्तकागच्छशिवेत्यहो तदाऽऽ-
ला पश्रुतेस्त्वं तमु मुक्तवानसि ॥ १० ॥

य स्मै सकृन्नमश्चक्रे बाणरावण आसुरः ।
का मपूर्तिस्तयोरासीत्सम्पद्देवश्रियोऽधिका ॥ ११ ॥

ला भोऽपरो नश्वर एव कामोऽ-
ग्नि वद्घृतेनेश न कामभोगैः ॥

रु द्रोप्रशाम्यत्यत एव देहि
द्रा क्शान्तिदां त्वय्यचलां सुभक्तिम् ॥ १२ ॥

य त्नं विना दुःखमपैति यद्वत्
नी रागमप्येति सुखं च तद्वत् ॥

ल ब्धुं यते तन्न वृणोमि चार्थं
कं चित्त्वयीशार्पय भक्तिमेकाम् ॥ १३ ॥

ठा ये विदा तानपि भक्तियोगो
य थानुगृह्णाति तथा परो नो ॥

स र्वेऽपि यस्मादिह पावनाः स्यु-
र्वे दाः प्रमाणं त्विह संशयो नो ॥ १४ ॥

श्व पाकमुख्या अपि यस्य भक्त्या
रा जन्त ईशान तवैव लोके ॥

य ज्ञेश चण्डालसुतापि याता
स तीं गतिं विश्रुतमेतदस्ति ॥ १५ ॥

दा रात्मजागारधनादि सर्वं
शि वेह सन्न्यस्य सदा भजन्ति ॥

वा मं परं त्वां मुहुरत्र ते किं
य मीश मृत्यूद्भवदुःखभाजः ॥ १६ ॥

श्री कण्ठ सूर्येन्दुपयोनभोऽग्नि-
म रुद्धरात्मान इमास्तनूस्ते ॥

हा लाहलादानिशमानतोऽस्मि
दे वाधिदेवेश्वर मे प्रसीद ॥ १७ ॥

वा ताशनोपवीतो
य उ पञ्चास्यस्त्रिलोचनो नग्नः ॥

न न्दिगतो दशहस्तो
मः केस्य स पातु मुन्मग्नः ॥ १८ ॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीशङ्करस्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Shankara Stotram 2 Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Shankara Stotram 2 Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top