Templesinindiainfo

Best Spiritual Website

Shrrigala Gita Lyrics in English

Shrrigala Geetaa in English:

॥ shri’gaalageetaa ॥
bheeshmena yudhisht’hiramprati itaranipedhapoorvakam prajnyaayaah’
sukhasaadhanataayaam pramaanatayaa sri’gaalakaashyapasamvaadaanuvaadah’ ॥ 1 ॥

yudhisht’hira uvaacha । 0
baandhavaah’ karma vittam vaa prajnyaa veha pitaamaha ।
narasya kaa pratisht’haa syaadetatpri’sht’o vadasva me ॥ 1 ॥

bheeshma uvaacha । 2
prajnyaa pratisht’haa bhootaanaam prajnyaa laabhah’ paro matah’ ।
prajnyaa nih’shreyasee loke prajnyaa svargo matah’ sataam ॥ 2 ॥

prajnyayaa praapitaartho hi baliraishvaryasankshaye ।
prahlaado namuchirmankistasyaah’ kim vidyate param ॥ 3 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
indrakaashyapasamvaadam tannibodha yudhisht’hira ॥ 4 ॥

vaishyah’ kashchidri’shisutam kaashyapam samshitavratam ।
rathena paatayaamaasa shreemaandri’ptastapasvinam ॥ 5 ॥

aartah’ sa patitah’ kruddhastyaktvaa”tmaanamathaabraveet ।
marishyaamyadhanasyeha jeevitaartho na vidyate ॥ 6 ॥

tathaa mumoorshamaaseenamakoojantamachetasam ।
indrah’ sri’gaalaroopena babhaashe kshubdhamaanasam ॥ 7 ॥

manushyayonimichchhanti sarvabhootaani sarvashah’ ।
manushyatve cha vipratvam sarva evaabhinandati ॥ 8 ॥

manushyo braahmanashchaasi shrotriyashchaasi kaashyapa ।
sudurlabhamavaapyaitanna doshaanmartumarhasi ॥ 9 ॥

sarve laabhaah’ saabhimaanaa iti satyavatee shrutih’ ।
santoshaneeyaroopo’si lobhaadyadabhimanyase ॥ 10 ॥

aho siddhaarthataa teshaam yeshaam santeeha paanayah’ ।
[ateeva spri’haye teshaam yeshaam santeeha paanayah’ ॥] 11 ॥

paanimadbhyah’ spri’haa’smaakam yathaa tava dhanasya vai ।
na paanilaabhaadadhiko laabhah’ kashchana vidyate ॥ 12 ॥

apaanitvaadvayam brahmankant’akam noddharaamahe ।
yantoonuchchaavachaanange dashato na kashaama vaa ॥ 13 ॥

atha yeshaam punah’ paanee devadattau dashaangulee ।
uddharanti kri’meenangaaddashato nikashanti cha ॥ 14 ॥

varshaahimaatapaanaam cha paritraanaani kurvate ।
chelamannam sukham shayyaam nivaatam chopabhunjate ॥ 15 ॥

adhisht’haaya cha gaam loke bhunjate vaahayanti cha ।
upaayairbahubhishchaiva vashyaanaatmani kurvate ॥ 16 ॥

ye khalvajihvaah’ kri’panaa alpapraanaa apaanayah’ ।
sahante taani duh’khaani disht’yaa tvam na tathaa mune ॥ 17 ॥

disht’yaa tvam na shri’gaalo vai na kri’mirna cha mooshakah’ ।
na sarpo na cha mand’ooko na chaanyah’ paapayonijah’ ॥ 18 ॥

etaavataa’pi laabhena tosht’umarhasi kaashyapa ।
kim punaryosi satvaanaam sarveshaam braahmanottamah’ ॥ 19 ॥

ime maam kri’mayo’danti yeshaamuddharanaaya vai ।
naasti shaktirapaanitvaatpashyaavasthaamimaam mama ॥ 20 ॥

akaaryamiti chaivemam naatmaanam santyajaamyaham ।
naatah’ paapeeyaseem yonim pateyamaparaamiti ॥ 21 ॥

madhye vai paapayoneenaam sri’gaaleeyaamaham gatah’ ।
paapeeyasyo bahutaraa ito’nyaah’ paapayonayah’ ॥ 22 ॥

yaatyaivaike sukhitaraah’ santyanye bhri’shaduh’khitaah’ ।
naikaantam sukhameveha kvachitpashyaami kasyachit ॥ 23 ॥

manushyaa hyaad’hyataam praapya raajyamichchhantyanantaram ।
raajyaaddevatvamichchhanti devatvaadindrataamapi ॥ 24 ॥

bhavestvam yadyapi tvaad’hyo na raajaa na cha daivatam ।
devatvam praapya chendratvam naiva tushyestathaa sati ॥ 25 ॥

na tri’ptih’ priyalaabhe’sti tri’shnaa naadbhih’ prashaamyati ।
samprajvalati saa bhooyah’ samidbhiriva paavakah’ ॥ 26 ॥

astyeva tvayi shoko’pi harshashchaapi tathaa tvayi ।
sukhaduh’khe tathaa chobhe tatra kaa paridevanaa ॥ 27 ॥

parichchhidyaiva kaamaanaam sarveshaam chaiva karmanaam ।
moolam buddheendriyagraamam shakuntaaniva panjare ॥ 28 ॥

na dviteeyasya shirasashchhedanam vidyate kvachit ।
na cha paanestri’teeyasya yannaasti na tato bhayam ॥ 29 ॥

na khalvapyarasajnyasya kaamah’ kvachana jaayate ।
samsparshaaddarshanaadvaapi shravanaadvaapi jaayate ॥ 30 ॥

na tvam smarasi vaarunyaa lat’vaakaanaam cha pakshinaam ।
taabhyaam chaabhyadhiko bhakshyo na kashchidvidyate kvachit ॥ 31 ॥

yaani chaanyaani bhooteshu bhakshyabhojyaani kaashyapa ।
yeshaamabhuktapoorvaani teshaamasmri’tireva te ॥ 32 ॥

apraashanamasamsparshamasandarshanameva cha ।
purushasyaisha niyamo manye shreyo na samshayah’ ॥ 33 ॥

paanimanto balavanto dhanavanto na samshayah’ ।
manushyaa maanushaireva daasatvamupapaaditaah’ ॥ 34 ॥

vadhabandhaparikleshaih’ klishyante cha punah’ punah’ ।
te khalvapi ramante cha modante cha hasanti cha ॥ 35 ॥

apare baahubalinah’ kri’tavidyaa manasvinah’ ।
yugupsitaam cha kri’panaam paapavri’ttimupaasate ॥ 36 ॥

utsahante cha te vri’ttimanyaamapyupasevitum ।
svakarmanaa tu niyatam bhavitavyam tu tattathaa ॥ 37 ॥

na pulkaso na chand’aala aatmaanam tyaktumichchhati ।
tayaa tusht’ah’ svayaa yonyaa maayaam pashyasva yaadri’sheem ॥ 38 ॥

dri’sht’vaa kuneenpakshahataanmanushyaanaamayaavinah’ ।
susampoornah’ svayaa yonyaa labdhalaabhosi kaashyapa ॥ 39 ॥

yadi braahmanadehaste niraatanko niraamayah’ ।
angaani cha samagraani na cha lokeshu dhikkri’tah’ ॥ 40 ॥

na kenachitpravaadena satyenaivaapahaarinaa ।
dharmaayottisht’ha viprarshe naatmaanam tyaktumarhasi ॥ 41 ॥

yadi brahmanjshri’noshyetachchhraddadhaasi cha me vachah’ ।
vedoktasyaiva dharmasya phalam mukhyamavaapsyasi ॥ 42 ॥

svaadhyaayamagnisamskaaramapramatto’nupaalaya ।
satyam damam cha daanam cha spardhisht’haa maa cha kenachit ॥ 43 ॥

ye kechana svadhyayanaah’ praaptaa yajanayaajanam ।
katham te chaanushocheyurdhyaayeyurvaa’pyashobhanam ॥ 44 ॥

ichchhantaste vihaaraaya sukham mahadavaapnuyuh’ ।
ye’nujaataah’ sunakshatre sutithau sumuhoortake ।
yajnyadaanaprajehaayaam yatante shaktipoorvakam ॥ 45 ॥

nakshatreshvaasureshvanye dustithau durmuhoortajaah’ ।
sampatantyaasureem yonim yajnyaprasavavarjitaah’ ॥ 46 ॥

ahamaasam pand’itako haituko vedanindakah’ ।
aanveekshikeem tarkavidyaamanurakto nirarthikaam ॥ 47 ॥

hetuvaadaanpravaditaa vaktaa samsatsu hetumat ।
aakrosht’aa chaativaktaa cha brahmavaakyeshu cha dvijaan ॥ 48 ॥

naastikah’ sarvashankee cha moorkhah’ pand’itamaanikah’ ।
tasyeyam phalanirvri’ttih’ sri’gaalatvam mama dvija ॥ 49 ॥

api jaatu tathaa tatsyaadahoraatrashatairapi ।
yadaham maanusheem yonim sri’gaalah’ praapnuyaam punah’ ॥ 50 ॥

santusht’ashchaapramattashcha yajnyadaanataporatah’ ।
nyeyam jnyaataa bhaveyam vai varjyam varjayitaa tathaa ॥ 51 ॥

bheeshma uvaacha । 52
tatah’ sa munirutthaaya kaashyapastamuvaacha ha ।
aho bataami kushalo buddhimaamshcheti vismitah’ ॥ 52 ॥

samavaikshata tam vipro jnyaanadeerghena chakshushaa ।
dadarsha chainam devaanaam devamindram shacheepatim ॥ 53 ॥

tatah’ sampoojayaamaasa kaashyapo harivaahanam ।
anujnyaatastu tenaatha pravivesha svamaalayam ॥ ॥ 54 ॥

iti shreemanmahaabhaarate shaantiparvani mokshadharmaparvani
asht’asaptatyadhikashatatamo’dhyaayah’ ॥ 178 ॥

mahabharata – Shanti Parva – Chapter Footnotes

5 rathena rathaghaatena । vaishyah’ kashchidri’shim daantam iti
t’a. paat’hah’ ॥

6 aatmaanam dhairyam tyaktvaa ॥

7 akoojantam moorchchhayaa nih’shabdam ॥

9 shrotriyo’dheetadevah’ । doshaat maud’hyaat ॥

10 yatsantoshaneeyam roopam tvam svasyaa’bhimanyase’vamanyase ॥

13 na kashaama na naashayaam. 12-178-14 nikashanti kand’ooyanena. ।
16 adhisht’haayaadhyaasya । gaam pri’thiveem. baleevardaadi vaa. aatmani
aatmabhoganimittam ॥

17 alpapraanaa alpabalaah’ ॥

20 adanti dashanti ॥

23 eke devaadyaah’ । anye pashvaadyaah’ ॥

25 yadi kadaachidbhavestathaapi na tushyeriti yojyam ॥

28 kaamaadeenaam moolam buddheendriyagraamam shakuntaaniva
shareerapanchare parichchhidya nirudhya sthitasya bhayam naasteetyuttarena
sambandhah’ ॥

31 vaarunyaa madyasya lat’vaakhyapakshimaasasya cha । karmani
shasht’hyau. tvam na smarasi braahmanatvena tava tadrasagrahaabhaavaat ॥

32 yeshaam yaanyabhuktapoorvaani ॥

38 asantusht’ah’ svayaa vri’ttyaa maayaam prekshasva yaadri’sheen । iti
t’ara.tha. paat’hah’ ॥

39 pakshahataanardhaangavaataadinaa nasht’aan । aamayaavinorogaakraantaan ॥

41 pravaadena kalankena । apahaarinaa jaavibhramshakarena ॥

45 vihaaraaya yathochitena yajnyaadinaa vihartum ॥

48 pand’itakah’ kutsitah’ pand’itah’ hetumadeva vaktaa na shrutimat
. aakrosht’aaparushavaak ॥

49 sarvashankee svargaadri’sht’aadisadbhaave’pi shankaavaan ॥

54 harivaahanamindram ॥

Also Read:

shrrigala Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shrrigala Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top