Templesinindiainfo

Best Spiritual Website

Sri Ganapati Atharvashirsha Upanishat or Ganapati Upanishat with Accents Lyrics in Hindi

Shri Ganapati Atharvashirsha Upanishat in Hindi:

॥ श्रीगणपत्यथर्वशीर्षोपनिषत् गणपत्युपनिषत् सस्वर ॥

ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
ॐ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १ ॥

ऋ॒तं व॑च्मि । स॒त्यं व॑च्मि ॥ २ ॥

अव॑ त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।
अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।
अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।
सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३ ॥

त्वं वाङ्मयस्त्वं॑ चिन्म॒यः । त्वमानन्दमयस्त्वं॑ ब्रह्म॒मयः । त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि ।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४ ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि ल॑यमे॒ष्यति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५ ॥

त्वं गुणत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः । त्वं देहत्र॑याती॒तः ।
त्वं कालत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।
त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भु॑वः स्व॒रोम् ॥ ६ ॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं᳚स्तद॒नन्त॑रम् । अनुस्वारः प॑रत॒रः । अर्धेन्दु॑लसि॒तम् ।
तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू‍᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । सꣳहि॑ता स॒न्धिः ।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्री छ॒न्दः ।
श्रीमहागणपति॑र्देव॒ता । ॐ गं गणप॑तये॒ नमः॑ ॥ ७ ॥

ए॒क॒द॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८ ॥

ए॒क॒द॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आ॒विर्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९ ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय
एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमू‍᳚र्तये॒ नमः॑ ॥ १० ॥

एतदथर्वशीर्षं॑ योऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै‍᳚र्न बा॒ध्यते ।
स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा᳚त् प्रमु॒च्यते ।
सा॒यम॑धीया॒नो॒ दि॒वस॑कृतं पा॒पं ना॑शयति । प्रा॒तर॑धीया॒नो॒ रात्रि॑कृतं पा॒पं ना॑शयति ।
सा॒यं प्रा॒तः प्र॑युञ्जा॒नः॒ पा॒पोऽपा॑पो भ॒वति । सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति ।
इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् । यो यदि मोहा᳚द् दास्य॒ति । स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ ११ ॥

अनेन गणपतिमभि॑षिञ्च॒ति । स वा᳚ग्मी भ॒वति । चतुर्थ्यामन॑श्नन् ज॒पति ।
स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्याचर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२ ॥

यो दूर्वाङ्कु॑रैर्य॒जति । स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति ।
स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति ।
स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति ।
स सर्वं लभते स स‍॑र्वं ल॒भते ॥ १३ ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा । सूर्यवर्च॑स्वी भ॒वति ।
सू॒र्य॒ग्र॒हे म॑हान॒द्यां॒ प्र॒तिमासन्निधौ॑ वा ज॒प्त्वा । सिद्धम॑न्त्रो भ॒वति ।
म॒हा॒वि॒घ्ना᳚त् प्रमु॒च्यते । म॒हा॒दो॒षा᳚त् प्रमु॒च्यते । म॒हा॒पा॒पा᳚त् प्रमु॒च्यते ।
म॒हा॒प्र॒त्यवाया᳚त् प्रमु॒च्यते । स सर्वविद्भवति स सर्व॑विद्भ॒वति ।
य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ १४ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Also Read:

Sri Ganapati Atharvashirsha Upanishat Lyrics in Hindi | English | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Ganapati Atharvashirsha Upanishat or Ganapati Upanishat with Accents Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top