Sri Gayatri Stuti in English:
॥ śrī gāyatrī stuti ॥
nārada uvāca |
bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam |
gāyatryāḥ kathitaṁ tasmād gāyatryāḥ stōtramīratha || 1 ||
śrī nārāyaṇa uvāca |
ādiśaktē jaganmātarbhaktānugrahakāriṇī |
sarvatra vyāpikē:’nantē śrī sandhyē tē nāmō:’stutē || 2 ||
tvamēva sandhyā gāyatrī sāvitrī ca sarasvatī |
brāhmī ca vaiṣṇavī raudrī raktā śvētā sitētarā || 3 ||
prātarbālā ca madhyāhnē yauvanasthā bhavētpunaḥ |
vr̥ddhā sāyaṁ bhagavatī cintyatē munibhissadā || 4 ||
haṁsasthā garuḍārūḍhā tathā vr̥ṣabhavāhanī |
r̥gvēdādhyāyinī bhūmau dr̥śyatē yā tapasvibhiḥ || 5 ||
yajurvēdaṁ paṭhantī ca antarikṣē virājitē |
sā sāmagāpi sarvēṣu bhrāmyamāṇā tathā bhuvi || 6 ||
rudralōkaṁ gatā tvaṁ hi viṣṇulōkanivāsinī |
tvamēva brāhmaṇō lōkē martyānugrahakāriṇī || 7 ||
saptarṣiprīti jananī māyā bahuvarapradā |
śivayōḥ karanētrōtthā hya śrusvēdasamudbhavā || 8 ||
ānandajananī durgā daśathā paripaṭhyatē |
varēṇẏā varadā caiva variṣṭhā varavarṇinī || 9 ||
gariṣṭhā vārāhī ca varārōhā ca saptamī |
nīlagaṅgā tathā sandhyā sarvadā bhōgamōkṣadā || 10 ||
bhāgīradhī martyalōkē pātālē bhōgavatyapi |
trilōkavāsinī dēvī sthānatrayanivāsinī || 11 ||
bhūrlōkasthā tvamēvā:’si dharitrī śōkadhāriṇī |
bhuvō lōkē vāyuśaktiḥ svarlōkē tējasāṁ nidhiḥ || 12 ||
maharlōkē mahāsiddhirjanalōkē jananyapi |
tapasvinī tapōlōkē satyalōkē tu satyavāk || 13 ||
kamalā viṣṇulōkē ca gāyatrī brahmalōkagā |
rudralōkē sthitā gaurī harārdhāṅganivāsinī || 14 ||
ahamēva mahataścaiva prakr̥tistvaṁ hi gīyasē |
sāmyavasthātmikā tvaṁ hi śabalabrahmarūpiṇī || 15 ||
tataḥ parā:’parāśakti paramā tvaṁ hi gīyasē |
icchāśakti kriyāśaktiḥ jñānaśaktiḥ triśaktidā || 16 ||
gaṅgā ca yamunā caiva vipāśā ca sarasvatī |
surayūrdhēvikā sindhurnarmadērāvatī tathā || 17 ||
gōdāvarī śatadruśca kāvērī dēvalōkagā |
kauśikī candrabhāgā ca vitastā ca sarasvatī || 18 ||
gaṇḍakī tāpinī tōyā gōmatī vētravatyapi |
iḍā ca piṅgalī caiva suṣumnā ca tr̥tīyakā || 19 ||
gāndhārī hastijihvā ca pūṣāpūṣā tathaiva ca |
alaṁ buṣā kuhūścaiva śaṅkhinī prāṇavāhinī || 20 ||
nāḍī ca taṁ śarīrasthā gīyasē prāktanairbudhaiḥ |
hr̥tpadmasthā prāṇaśaktiḥ kaṇṭhasthā svapnanāyikā || 21 ||
tālusthā tvaṁ sadādhāra bindusthā bindumālinī |
mūlē tu kuṇḍalī śaktiḥ vyāpinī kēśamūlagā || 22 ||
śikhāmadhyāsanā tvaṁ hi śikhāgrētu manōnmanī |
kimanyadbahunōktēna yatkiñcijjagatītrayē || 23 ||
tatsarvē tvaṁ mahādēvi śriẏē sandhyē namōstutē |
itīdaṁ kīrtitaṁ stōtraṁ sandhyāyāṁ bahupuṇyadam || 24 ||
mahāpāpapraśamanaṁ mahāsiddhi vidhāyakam |
ya idaṁ kīrtayēt stōtraṁ sandhyākālē samāhitaḥ || 25 ||
aputraḥ prāpnuyāt putraṁ dhanārthī dhanamāpnuyāt |
sarvatīrthatapōdānayajñayōgaphalaṁ labhēt || 26 ||
bhōgān bhuṅktvā ciraṁ kālamantē mōkṣamavāpnuyāt |
tapasvibhiḥ kr̥taṁ stōtraṁ snānakālē tu yaḥ paṭhēt || 27 ||
yatra yatra jalē magnaḥ sandhyāmajjanajaṁ phalam |
labhatē nātra sandēhaḥ satyaṁ satyaṁ ca nārada || 28 ||
śr̥ṇuyādyōpi tadbhaktyā sa tu pāpāt pramucyatē |
pīyūṣasadr̥śaṁ vākyaṁ sandhyōktaṁ nāradēritam || 29 ||
Also Read:
Sri Gayatri Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil