Templesinindiainfo

Best Spiritual Website

Sri Guru Gita Lyrics in English

Shri Guru Geetaa in English:

॥ shreegurugeetaa ॥ (Dharma Mandala DLI version)
॥ atha shreegurugeetaa ॥

ri’shaya oochuh’ ।
guhyaadguhyataraa vidyaa gurugeetaa visheshatah’ ।
broohi nah’ soota kri’payaa shri’numastvatprasaadatah’ ॥ 1 ॥

soota uvaacha ।
gireendrashikhare ramye naanaaratnopashobhite ।
naanaavri’kshalataakeerne naanaapakshiravairyute ॥ 2 ॥

sarvartukusumaamodamodite sumanohare ।
shaityasaugandhyamaandyaad’hyamarudbhirupaveejite ॥ 3 ॥

apsaroganasangeetakaladhvanininaadite ।
sthirachchhaayaadrumachchhaayaachchhaadite snigdhamanjule ॥ 4 ॥

mattakokilasandohasanghusht’avipinaantare ।
sarvadaa svaganaih’ saarddhamri’turaajanipevite ॥ 5 ॥

siddhachaaranagandharvagaanapatyaganairvri’te ।
tatra maunadharam devam charaacharajagadgurum ॥ 6 ॥

sadaashivam sadaanandam karunaamri’tasaagaram ।
karpoorakundadhavalam shuddhatattvamayam vibhum ॥ 7 ॥

digambaram deenanaatham yogeendram yogivallabham ।
gangaasheekarasamsiktajat’aamand’alamand’itam ॥ 8 ॥

vibhootibhooshitam shaantam vyaalamaalam kapaalinam ।
andhakaarim trilokesham trishoolavaradhaarakam ॥ 9 ॥

aashutosham jnyaanamayam kaivalyaphaladaayakam ।
nirvikalpam niraatankam nirvishesham niranjanam ॥ 10 ॥

sarveshaam hitakartaaram devadevam niraamayam ।
kailaasashikharaaseenam panchavaktram subhooshitam ॥ 11 ॥

sarvaatmanaavisht’achittam girijaamukhapankaje ।
pranamya parayaa bhaktyaa kri’taanjaliput’aa satee ॥ 12 ॥

prasannavadanam veekshya lokaanaam hitakaamyayaa ।
vinayaa’vanataa devee paarvatee shivamabraveet ॥ 13 ॥

shreemahaadevyuvaacha ।
namaste devadevesha sadaashiva jagadguro ।
praaneshvara mahaadeva gurugeetaam vada prabho ॥ 14 ॥

kena maargena bhoh’ svaamin dehee brahmamayo bhavet ।
tvam kri’paam kuru me deva namaami charanam tava ॥ 15 ॥

shree mahaadeva uvaacha ।
gushabdastvandhakaarah’ syaadrushabdastannirodhakah’ ।
andhakaaranirodhitvaadgururityabhidheeyate ॥ 16 ॥

gukaarah’ prathamo varno maayaadigunabhaasakah’ ।
rukaaro dviteeyo brahma maayaabhraantivimochakah’ ॥ 17 ॥

gakaarah’ siddhidah’ prokto rephah’ paapasya daahakah’ ।
ukaarah’ shambhurityuktastritayaa”tmaa guruh’ smri’tah’ ॥ 18 ॥

shreemahaadevyuvaacha ।
maayaamohitajeevaanaam janmamri’tyujaraaditah’ ।
rakshaayai kah’ prabhavati svaamin samsaarasaagare ॥ 19 ॥

tvatto naa’nyo dayaasindho kashchichchhaknoti vai prabho ।
daatum prativachashchaa’sya lokashokavimochanam ॥ 20 ॥

tritaapataptajeevaanaam kalyaanaartham mayaa prabho ।
vihitah’ saadaram prashna uttarenaa’nugri’hyataam ॥ 21 ॥

shreemahaadeva uvaacha ।
samsaaraa’paarapaathodheh’ paaram gantum maheshvari ।
shreeguroshcharanaa’mbhojanaukevaikaa’valambanam ॥ 22 ॥

sadguro roopamaadaaya jagatyaamahameva hi ।
uddharaamyakhilaanjeevaanmri’tyusamsaarasaagaraat ॥ 23 ॥

yo guruh’ sa shivah’ saakshaadyah’ shivah’ sa gururmatah’ ।
gurau mayi na bhedo’sti bhedastatra nirarthakah’ ॥ 24 ॥

gururjnyaanaprado nityam paramaa”nandasaagare ।
unmajjayati jeevaansa taaamstathaiva nimajjayan ॥ 25 ॥

gurustritaapataptaanaam jeevaanaam rakshitaa kshitau ।
sachchidaanandaroopam hi gururbrahma na samshayah’ ॥ 26 ॥

yaadri’gasteeha sambandho brahmaand’asyeshvarena vai ।
tathaa kriyaa”khyayogasya sambandho gurunaa saha ॥ 27 ॥

deekshaavidhaaveeshvaro vai kaaranasthalamuchyate ।
guruh’ kaaryasthalanchaa’to gururbrahma prageeyate ॥ 28 ॥

gurau maanupabuddhim tu mantre chaa’ksharabhaavanaam ।
pratimaasu shilaabuddhim kurvaano narakam vrajet ॥ 29 ॥

yanmahetoo hi pitarau poojaneeyau prayatnatah’ ।
gururvisheshatah’ poojyo dharmaa’dharmapradarshakah’ ॥ 30 ॥

guruh’ pitaa gururmaataa gururdevo gururgatih’ ।
shive rusht’e gurustraataa gurau rusht’e na kashchana ॥ 31 ॥

shreemahaadevyuvaacha ।
yaganmangalakri’nnaatha visheshenopadishyataam ।
lakshanam sadguroryena samyagjnyaatam bhaveddhruvam ॥ 32 ॥

aachaaryagurubhedo’pi yena syaadvidito mama ।
shresht’hatvam vaa tayoh’ kena lakshanenaa’numeeyate ॥ 33 ॥

shreemahaadeva uvaacha ।
sarvashaastraparo dakshah’ sarvashaatraarthavitsadaa ।
suvachaah’ sundarah’ svangah’ kuleenah’ shubhadarshanah’ ॥ 34 ॥

yitendriyah’ satyavaadee braahmanah’ shaantamaanasah’ ।
maatri’pitri’hite yuktah’ sarvakarmaparaayanah’ ॥ 35 ॥

aashramee deshavaasee cha gururevam vidheeyate ।
aachaaryagurushabdau dvau kvachitparyaayavaachakau ॥ 36 ॥

evamarthagato bhedo bhavatyapi tayoh’ kvachit ।
upaneeya dadadvedamaachaaryah’ sa udaahri’tah’ ॥ 37 ॥

yah’ saadhanaprakarshaartham deekshayetsa guruh’ smri’tah’ ।
aupapattikamamshantu dharmashaastrasya pand’itah’ ॥ 38 ॥

vyaachasht’e dharmamichchhoonaam sa aachaaryah’ prakeertitah’ ।
sarvadarshee tu yah’ saadhurmumukshoonaam hitaaya vai ॥ 39 ॥

vyaakhyaaya dharmashaastraanaam kriyaasiddhiprabodhakam ।
uapaasanaavidheh’ samyageeshvarasya paraatmanah’ ॥ 40 ॥

bhedaanprashaasti dharmajnyah’ sa guruh’ samudaahri’tah’ ।
saptaanaam jnyaanabhoomeenaam shaastroktaanaam visheshatah’ ॥ 41 ॥

prabhedaan yo vijaanaati nigamasyaa”gamasya ch a ।
nyaanasya chaa’dhikaaraaamstreenbhavataatparyalakshyatah’ ॥ 42 ॥

tantreshu cha puraaneshu bhaashaayaastrividhaam sri’tim ।
samyagbhedairvijaanaati bhaashaatattvavishaaradah’ ॥ 43 ॥

nipuno lokashikshaayaam shresht’haa”chaaryah’ sa uchyate ।
panchatattvavibhedajnyah’ panchabhedaam visheshatah’ ॥ 44 ॥

sagunopaasanaam yastu samyagjaanaati kovidah’ ।
chaaturvidhyena vitataam brahmanah’ samupaasanaam ॥ 45 ॥

gambheeraarthaam vijaaneete budho nirmalamaanasah’ ।
sarvakaaryeshu nipuno jeevanmuktastritaapahri’t ॥ 46 ॥

karoti jeevakalyaanam guruh’ shresht’hah’ sa kathyate ॥ 47 ॥

shreemahaadevyuvaacha ।
sachchhishyalakshanam naatha ukshoonaam tritaapahri’t ।
gurubhaktasya shishyasya kartavyanchaa’pi me vada ॥ 48 ॥

mumukshubhishcha shishyaih’ kaih’ shubhaa”chaarairavaapyate ।
aatmajnyaanam dayaasindho kri’payaa broohi taanapi ॥ 49 ॥

yena jnyaanena labdhena shubhaa”chaaraanvitairdrutam ।
muchyate bandhanaannaatha shishyaih’ sadgurusevakaih’ ॥ 50 ॥

shreemahaadeva uvaacha ।
shishyah’ kuleenah’ shuddhaa”tmaa purushaarthaparaayanah’ ।
adheetavedah’ kushalo dooramuktamanobhavah’ ॥ 51 ॥

hitaishee praaninaam nityamaastikastyaktavanchanah’ ।
svadharmanirato bhaktyaa pitri’maatri’hite sthitah’ ॥ 52 ॥

gurushushrooshanarato vaangmanah’kaayakarmabhih’ ।
shishyastu sa gunairyukto gurubhaktiratah’ sadaa ॥ 53 ॥

dharmakaamaadisamyukto gurumantraparaayanah’ ।
satyabuddhirguromantre devapoojanatatparah’ ॥ 54 ॥

guroopadisht’amaarge cha satyabuddhirudaaradheeh’ ।
alubdhah’ sthiragaatrashcha aajnyaakaaree jitendriyah’ ॥ 55 ॥

evamvidho bhavechchhishya itaro duh’khakri’dguroh’ ।
shareeramartham praanaaamshcha gurubhyo yah’ samarpayan ॥ 56 ॥

gurubhih’ shishyate yogam sa shishya iti kathyate ।
deerghadand’avadaanamya sumanaa gurusannidhau ॥ 57 ॥

aatmadaaraa”dikam sarvam gurave cha nivedayet ।
aasanam shayanam vastram vaahanam bhooshanaa”dikam ॥ 58 ॥

saadhakena pradaatavyam guroh’ santoshakaaranaat ।
gurupaadodakam peyam guroruchchhisht’abhojanam ॥ 59 ॥

gurumoorteh’ sadaa dhyaanam gurustotram sadaa japet ।
oordhvam tisht’hedguroragre labdhaa’nujnyo vaset pri’thak ॥ 60 ॥

niveetavaasaa vinayee prahvastisht’hedgurau param ।
gurau tisht’hati tisht’hechchopavisht’e’nujnyayaa vaset ॥ 61 ॥

sevataa’nghree shayaanasya gachchhantanchaa’pyanuvrajet ।
shareeram chaiva vaacham cha buddheendriyamanaamsi cha ॥ 62 ॥

niyamya praanjalistisht’hedveekshamaano gurormukham ।
nityamudritapaanih’ syaat saadhvaachaarah’ susamyatah’ ॥ 63 ॥

aasyataamiti choktah’ sannaaseetaa’bhimukham guroh’ ।
heenaannavastraveshah’ syaat sarvadaa gurusannidhau ॥ 64 ॥

uttisht’het prathamam chaa’sya charamam chaiva samvishet ।
dushkri’tam na gurorbrooyaat kruddham chainam prasaadayet ॥ 65 ॥

parivaadam na shrunuyaadanyeshaamapi kurvataam ।
neecham shayyaasanam chaa’sya sarvadaa gurusannidhau ॥ 66 ॥

gurostu chakshurvishaye na yathesht’aa”sano bhavet ।
chaapalyam pramadaagaathaamahankaaram cha varjayet ॥ 67 ॥

naa’pri’sht’o vachanam kinchidbrooyaannaa’pi nishedhayet ।
gurumoortim smarennityam gurunaama sadaa japet ॥ 68 ॥

guroraajnyaam prakurveeta guroranyam na bhaavayet ।
gururoope sthitam brahma praapyate tatprasaadatah’ ॥ 69 ॥

yaatyaashramayashovidyaavittagarvam parityajan ।
guroraajnyaam prakurveeta guroranyam na bhaavayet ॥ 70 ॥

guruvaktre sthitaa vidyaa gurubhaktyaa’nulabhyate ।
tasmaat sarvaprayatnena guroraaraadhanam kuru ॥ 71 ॥

nodaaharedasya naama parokshamapi kevalam ।
na cha vaa’syaa’nukurveeta gatibhaashitachesht’itam ॥ 72 ॥

guroryatra pareevaado nindaa vaa’pi pravartate ।
karnau tatra pidhaatavyau gantavyam vaa tato’nyatah’ ॥ 73 ॥

pareevaadaat kharo bhavet shvaa vai bhavati nindakah’ ।
paribhoktaa bhavetkri’mih’ keet’o bhavati matsaree ॥ 74 ॥

guroh’ shayyaa’sanam yaanam paadukopaanautpeet’hakam ।
snaanodakam tathaa chhaayaam kadaapi na vilanghayet ॥ 75 ॥

guroragre pri’thak poojaamauddhatyam cha vivarjayet ।
deekshaam vyaakhyaam prabhutvam cha guroragre parityajet ॥ 76 ॥

ri’nadaanam tathaa”daanam vastoonaam krayavikrayam ।
na kuryaadgurunaa saarddhe shishyo bhri’tvaa kadaachana ॥ 78 ॥

na prerayedgurum taatam shishyah’ putrashcha karmasu ।
gurave devi pitre cha nityam sarvasvamarpayet ॥ 79 ॥

sa cha shishyah’ sa cha jnyaanee ya aajnyaam paalayedguroh’ ।
na kshemam tasya mood’hasya yo guroravachaskarah’ ॥ 80 ॥

gurorhitam prakartavyam vaangmanah’kaayakarmabhih’ ।
ahitaa”charanaaddevi visht’haayaam jaayate kri’mih’ ॥ 81 ॥

yathaa khanan khanitrena naro vaaryyadhigachchhati ।
tathaa gurugataam vidyaam shushrooshuradhigachchhati ॥ 82 ॥

aasamaapteh’ shareerasya yastu shushrooshate gurum ।
sa gachchhatyanjasaa vipro brahmanah’ sadma shaashvatam ॥ 83 ॥

shreemahaadevyuvaacha ।
he vishvaatman mahaayogin deenabandho jagadguro ।
tritaapaadrakshitum jeevaannetum mukteh’ padam tathaa ॥ 84 ॥

yogamaargaprachaaro’tra gurubhiryah’ prakaashitah’ ।
tallakshanaani bhedaaamshcha kri’payaa vada me prabho ॥ 85 ॥

shreemahaadeva uvaacha ।
mantrayogo layashchaiva raajayogo hat’hastathaa ।
yogashchaturvidhah’ prokto yogibhistattvadarshibhih’ ॥ 86 ॥

naamaroopaatmikaa sri’sht’iryasmaattadavalambanaat ।
bandhanaanmuchyamaano’yam muktimaapnoti saadhakah’ ॥ 87 ॥

taameva bhoomimaalambya skhalanam yatra jaayate ।
uttisht’hati janassarvo’dhyakshenaitatsameekshyate ॥ 88 ॥

naamaroopaatmakairbhaavairbadhyante nikhilaa janaah’ ।
avidyaakalitaashchaiva taadri’kprakri’tivaibhavaat ॥ 89 ॥

aatmanassookshmaprakri’tim pravri’ttinchaa’nusri’tya vai ।
naamaroopaatmanoshshabdabhaavayoravalambanaat ॥ 90 ॥

yo yogah’ saadhyate so’yam mantrayogah’ prakeertitah’ ।
praanaa’paananaadabindujeevaatmaparamaatmanaam ॥ 91 ॥

melanaadghat’ate yasmaattasmaadvai ghat’a uchyate ।
aamakumbhamivaa’mbhastham jeeryamaanam sadaa ghat’am ॥ 92 ॥

yogaanalena sandahya ghat’ashuddhim samaacharet ।
ghat’ayogasamaayogaaddhat’hayogah’ prakeertitah’ ॥ 93 ॥

mantraaddhat’hena sampaadyo yogo’yamiti vaa priye ।
hat’hayoga iti prokto hat’haajjeevashubhapradah’ ॥ 94 ॥

hat’hayogena prathamam jeeryamaanaamimaam tanum ।
drad’hyansookshmadeham vai kuryaadyogayujam punah’ ॥ 95 ॥

sthoolah’ sookshmasya deho vai parinaamaantaram yatah’ ।
kaadivarnaansamabhyasya shaastrajnyaanam yathaakramam ॥ 96 ॥

yathopalabhyate tadvatsthooladehasya saadhanaih’ ।
yogena manaso yogo hat’hayogah’ prakeertitah’ ॥ 97 ॥

brahmaand’apind’e sadri’she brahmaprakri’tisambhavaat ।
samasht’ivyasht’isambandhaadekasambandhagumphite ॥ 98 ॥

ri’shidevaashcha pitaro nityam prakri’tipoorushau ।
tisht’hanti pind’e brahmaand’e grahanakshatraraashayah’ ॥ 99 ॥

pind’ajnyaanena brahmaand’ajnyaanam bhavati nishchitam ।
guroopadeshatah’ pind’ajnyaanamaaptvaa yathaayatham ॥ 100 ॥

tato nipunayaa yuktyaa purushe prakri’terlayah’ ।
layayogaa’bhidheyah’ syaat kri’tah’ shuddhairmaharshibhih’ ॥ 101 ॥

bhavanti mantrayogasya shod’ashaangaani nishchitam ।
yathaa sudhaamshorjaayante kalaah’ shod’asha shobhanaah’ ॥ 102 ॥

bhaktih’ shuddhishchaa”sanancha panchaangasyaa’pi sevanam ।
aachaaradhaarane divyadeshasevanamityapi ॥ 103 ॥

praanakriyaa tathaa mudraa tarpanam havanam balih’ ।
yaago japastathaa dhyaanam samaadhishcheti shod’asha ॥ 104 ॥

shat’karmaa”sanamudraah’ pratyaahaarah’ praanasamyamashchaiva ।
dhyaanasamaadhee saptaivaangaani syurhat’hasya yogasya ॥ 105 ॥

angaani layayogasya navaiveti budhaa viduh’ ।
yamashcha niyamashchaiva sthoolasookshmakriye tathaa ॥ 106 ॥

pratyaahaaro dhaaranaa cha dhyaananchaapi layakriyaa ।
samaadhishcha navaangaani layayogasya nishchitam ॥ 107 ॥

dhyaanam vai mantrayogasyaa’dhyaatmabhaavaadvinirgatam ।
paraanandamaye bhaave’teendriye cha vilakshane ॥ 108 ॥

bhramadbhih’ saadhakashreyovaanchhadbhiryogavittamaih’ ।
upaasanaam panchavidhaam jnyaatvaa saadhakayogyataam ॥ 109 ॥

mantradhyaanam hi kathitamadhyaatmasyaa’nusaaratah’ ।
vedatantrapuraaneshu mantrashaastrapravartakaih’ ॥ 110 ॥

varnitam shreyaichchhadbhirmantrayogaparasya vai ।
dhyaanaanaam vai bahutve’pi tatproktam panchadhaiva hi ॥ 111 ॥

teshaam bhaavamayatvena samaadhiradhigamyate ।
mantrayogo hat’hashchaiva layayogah’ pri’thak pri’thak ॥ 112 ॥

sthoolam jyotistathaa bindu dhyaanam tu trividham viduh’ ।
sthoolam moortimayam proktam jyotistejomayam bhavet ॥ 113 ॥

bindum bindumayam brahma kund’alee paradevataa ।
sri’sht’isthitivinaashaanaam hetutaa manasi sthitaa ॥ 114 ॥

tatsaahaayyaatsaadhyate yo raajayoga iti smri’tah’ ।
mantre hat’he laye chaiva siddhimaasaadya yatnatah’ ॥ 115 ॥

poornaa’dhikaaramaapnoti raajayogaparo narah’ ।
samaadhirmantrayogasya mahaabhaava iteeritah’ ॥ 116 ॥

hat’hasya cha mahaabodhah’ samaadhistena sidhyati ।
prashasto layayogasya samaadhirhi mahaalayah’ ॥ 117 ॥

vichaarabuddheh’ praadhaanyam raajayogasya saadhane ।
brahmadhyaanam hi taddhyaanam samaadhirnirvikalpakah’ ॥ 118 ॥

tenopalabdhasiddhirhi jeevanmuktah’ prakathyate ।
upalabdha mahaabhaavaa mahaabodhaa’nvitaashcha vaa ॥ 119 ॥

mahaalayam prapannaashcha tattvajnyaanaa’valambatah’ ।
yogino raajayogasya bhoomimaasaadayanti te ॥ 120 ॥

yogasaadhanamoorddharnyo raajayogo’bhidheeyate ॥ 121 ॥

shreemahaadevyuvaacha ।
yogesha jagadaadhaara katidhopaasanaa cha ke ।
tadvidherbhagavan bhedaa muktimaargapradarshinah’ ॥ 122 ॥

tasyaa ke divyadeshaashcha divyabhaavena bhaasvaraah’ ।
tatsarvam kri’payaa naatha vadasva vadataam vara ॥ 123 ॥

shreemahaadeva uvaacha ।
saguno nirgunashchaa’pi dvividho bheda eeryate ।
upaasanaavidherdevi saguno’pi dvidhaa matah’ ॥ 124 ॥

sakaamopaasanaayaashcha bhedaa yadyapi naikashah’ ।
parantvananyabhaktaanaam janaanaam muktimichchhataam ॥ 125 ॥

bhedatritayamevaitadrahasyam devi gopitam ।
vakshye guptarahasyam tadbhavateem bhaagyashaalineem ॥ 126 ॥

samaahitena shaantena svaantenaivaa’vadhaaryataam ।
panchaanaamapi devaanaam brahmano nirgunasya cha ॥ 127 ॥

leelaavigraharoopaanaanchetyupaastistridhaa mataa ।
vishnuh’ sooryashcha shaktishcha ganaadheeshashcha shankarah’ ॥ 128 ॥

panchopaasyaah’ sadaa devi sagunopaasanaavidhau ।
ete pancha maheshaani saguno bheda eeritah’ ॥ 129 ॥

sachchidaanandaroopasya brahmano naa’tra samshayah’ ।
nirguno’pi niraakaaro vyaapakah’ sa paraatparah’ ॥ 130 ॥

saadhakaanaam hi kalyaanam vidhaatum vasudhaatale ।
bibharti sagunam roopam tvatsaahaayyaatpativrate ॥ 131 ॥

yathaa gavaam shareereshu vyaaptam dugdham rasaatmakam ।
param payodharaadeva kevalam ksharate dhruvam ॥ 132 ॥

tathaiva sarvavyaapto’pi devo vyaapakabhaavatah’ ।
divyashod’ashadesheshu poojyate parameshvarah’ ॥ 133 ॥

vahnyambulingakud’yaani sthand’ilam pat’amand’ale ।
vishikham nityayantrancha bhaavayantrancha vigrahah’ ॥ 134 ॥

peet’hashchaapi vibhootishcha hri’nmoorddhaapi maheshvari ।
ete shod’asha divyaashcha deshaah’ proktaa mayaa’naghe ॥ 135 ॥

yadyachchhareeramaashritya bhagavaansarvashaktimaan ।
vateerno vividhaa leelaa vidhaaya vasudhaatale ॥ 136 ॥

yagatpaalayate devi leelaavigraha eva sah’ ।
upaasanaa’nusaarena vedashaastreshu bhoorishah’ ॥ 137 ॥

leelaavigraharoopaanaamitihaaso’pi labhyate ।
tadupaasanakanchaa’pi sagunam parikeertitam ॥ 138 ॥

vishnoh’ sooryashcha shakteshcha ganeshasya shivasya cha ।
geetaasu geetaa ye shabdaa vishnusooryaadayah’ priye ॥ 139 ॥

brahmanashchaadviteeyasya saakshaatte chaapi vaachakah’ ।
bhaktistu trividhaa jnyeyaa vaidhee raagaatmikaa paraa ॥ 140 ॥

deve paro’nuraagastu bhaktih’ samprochyate budhaih’ ।
vidhinaa yaa vinirneetaa nishedhena tathaa punah’ ॥ 141 ॥

saadhyamaanaa cha yaa dheeraih’ saa vaidhee bhaktiruchyate ।
yayaa”svaadya rasaanbhakterbhaave majjati saadhakah’ ॥ 142 ॥

raagaatmikaa saa kathitaa bhaktiyogavishaaradaih’ ।
paraa”nandapradaa bhaktih’ paraabhaktirmataa budhaih’ ॥ 143 ॥

yaa praapyate samaadhisthairyogibhiryogapaaragaih’ ।
traigunyabhedaastrividhaa bhaktaa vai parikeertitaah’ ॥ 144 ॥

aarto jijnyaasurarthaarthee tathaa trigunatah’ parah’ ।
paraabhaktyadhikaaree yo jnyaanibhaktah’ sa turyakah’ ॥ 145 ॥

upaasakaah’ syustrividhaastrigunasyaa’nusaaratah’ ।
brahmopaasaka evaa’tra shresht’hah’ prokto maneeshibhih’ ॥ 146 ॥

prathamaa sagunopaastiravataaraa’rchanaashcha yaah’ ।
vihitaa brahmabuddhyaa chedatraivaa’ntarbhavanti taah’ ॥ 147 ॥

sakaamabuddhyaa vihitam devarshipitri’poojanam ।
madhyamam madhyamaa jnyeyaastatkartaarastathaa punah’ ॥ 148 ॥

adhamaa vai samaakhyaataah’ kshudrashaktisamarchakaah’ ।
pretyaadyupaasankaashchaiva vijnyeyaa hyadhamaa’dhamaah’ ॥ 149 ॥

sarvopaasanaheenaastu pashavah’ parikeertitaah’ ।
brahmopaasanamevaa’tra mukhyam paramamangalam ॥ 150 ॥

nih’shreyasakaram jnyeyam sarvashresht’ham shubhaavaham ॥ 151 ॥

shreemahaadevyuvaacha ।
yathaa me gurumaahaatmyam samyagjnyaatam bhavetprabho ।
tathaa vistarato naatha tanmaahaatmyamudaahara ॥ 152 ॥

sadguromahimaa deva samyagjnyaatah’ shruto bhuvi ।
ajnyaanatamasaa”chchhannam manomalamapohati ॥ 153 ॥

shreemahaadeva uvaacha ।
gururbrahmaa gururvishnurgururdevo maheshvarah’ ।
gurureva param brahma tasmai shreegurave namah’ ॥ 154 ॥

akhand’amand’alaakaaram vyaaptam yena charaacharam ।
tatpadam darshitam yena tasmai shreegurave namah’ ॥ 155 ॥

ajnyaanatimiraa’ndhasya jnyaanaanjanashalaakayaa ।
chakshurunmeelitam yena tasmai shreegurave namah’ ॥ 156 ॥

sthaavaram jangamam vyaaptam yatkinchitsacharaa’charam ।
tatpadam darshitam yena tasmai shreegurave namah’ ॥ 157 ॥

chinmayam vyaapnuvansarvam trailokyam sacharaacharam ।
tatpadam darshitam yena tasmai shreegurave namah’ ॥ 158 ॥

sarvashrutishiroratnaviraajitapadaa’mbujah’ ।
vedaantaa’mbujasooryo yastasmai shreegurave namah’ ॥ 159 ॥

chetanah’ shaashvatah’ shaanto vyomaa’teeto niranjanah’ ।
bindunaadakalaateetastasmai shreegurave namah’ ॥ 160 ॥

nyaanashaktisamaarood’hastattvamaalaavibhooshitah’ ।
bhuktimuktipradaataa cha tasmai shreegurave namah’ ॥ 161 ॥

anekajanmasampraaptakarmabandhavidaahine ।
aatmajnyaanapradaanena tasmai shreegurave namah’ ॥ 162 ॥

shoshanam bhavasindhoshcha jnyaapanam saarasampadah’ ।
guroh’ paadodakam samyak tasmai shreegurave namah’ ॥ 163 ॥

na guroradhikam tattvam na guroradhikam tapah’ ।
tattvajnyaanaatparam naa’sti tasmai shreegurave namah’ ॥ 164 ॥

mannaathah’ shreejagannaatho madguruh’ shreejagadguruh’ ।
madaatmaa sarvabhootaatmaa tasmai shreegurave namah’ ॥ 165 ॥

gururaadiranaadishcha guruh’ paramadaivatam ।
guroh’ parataram naa’sti tasmai shreegurave namah’ ॥ 166 ॥

dhyaanamoolam gurormoortih’ poojaamoolam guroh’ padam ।
mantramoolam gurorvaakyam mokshamoolam guroh’ kri’paa ॥ 167 ॥

saptasaagaraparyantateerthasnaanaadikaih’ phalam ।
guroranghripayobindusahasraamshena durlabham ॥ 168 ॥

gurureva jagatsarvam brahmavishnushivaatmakam ।
guroh’ parataram naa’sti tasmaat sampoojayedgurum ॥ 169 ॥

nyaanam vinaa muktipadam labhate gurubhaktitah’ ।
guroh’ parataram naa’sti dhyeyo’sau gurumaarginaa ॥ 170 ॥

guroh’ kri’paaprasaadena brahmavishnusadaashivaah’ ।
sri’sht’yaadikasamarthaaste kevalam gurusevayaa ॥ 171 ॥

devakinnaragandharvaah’ pitaro yakshachaaranaah’ ।
munayo’pi na jaananti gurushushrooshanaavidhim ॥ 172 ॥

na muktaa devagandharvaah’ pitaro yakshakinnaraah’ ।
ri’shayah’ sarvasiddhaashcha gurusevaaparaangmukhaah’ ॥ 173 ॥

shrutismri’timavijnyaaya kevalam gurusevayaa ।
te vai samnyaasinah’ proktaa itare veshadhaarinah’ ॥ 174 ॥

guroh’ kri’paaprasaadena aatmaaraamo hi labhyate ।
anena gurumaargena aatmajnyaanam pravartate ॥ 175 ॥

sarvapaapavishuddhaatmaa shreeguroh’ paadasevanaat ।
sarvateerthaavagaahasya phalam praapnoti nishchitam ॥ 176 ॥

yajnyavratatapodaanajapateerthaa’nusevanam ।
gurutattvamavijnyaaya nishphalam naa’tra samshayah’ ॥ 177 ॥

mantraraajamidam devi gururityaksharadvayam ।
shrutivedaantavaakyena guruh’ saakshaatparam padam ॥ 178 ॥

gururdevo gururdharmo gurunisht’haa param tapah’ ।
guroh’ parataram naasti naasti tattvam guroh’ param ॥ 179 ॥

dhanyaa maataa pitaa dhanyo dhanyo vamshah’ kulam tathaa ।
dhanyaa cha vasudhaa devi gurubhaktih’ sudurlabhaa ॥ 180 ॥

shareeramindriyapraanaa arthasvajanabaandhavaah’ ।
maataa pitaa kulam devi gurureva na samshayah’ ॥ 181 ॥

aajanmakot’yaam deveshi japavratatapah’kriyaah’ ।
etatsarvam samam devi gurusantoshamaatratah’ ॥ 182 ॥

vidyaadhanamadenaiva mandabhaagyaashcha ye naraah’ ।
guroh’ sevaam na kurvanti satyam satyam vadaamyaham ॥ 183 ॥

gurusevaaparam teerthamanyatteerthamanarthakam ।
sarvateerthaashrayam devi sadguroshcharanaambujam ॥ 184 ॥

gurudhyaanam mahaapunyam bhuktimuktipradaayakam ।
vakshyaami tava deveshi shri’nushva kamalaanane ॥ 185 ॥

praatah’ shirasi shuklaabje dvinetram dvibhujam gurum ।
varaa’bhayakaram shaantam smarettannaamapoorvakam ॥ 186 ॥

vaamorushaktisahitam kaarunyenaa’valokitam ।
priyayaa savyahastena dhri’tachaarukalevaram ॥ 187 ॥

vaamenotpaladhaarinyaa raktaa”bharanabhooshayaa ।
nyaanaa”nandasamaayuktam smarettannaamapoorvakam ॥ 188 ॥

akhand’amand’alaa”kaaram vyaaptam yena charaacharam ।
tatpadam darshitam yena tasmai shreegurave namah’ ॥ 189 ॥

namo’stu gurave tasmai isht’adevasvaroopine ।
yasya vaakyaa’mri’tam hanti visham samsaarasanjnyitam ॥ 190 ॥

shreemahaadevyuvaacha ।
madekahri’dayaa”nanda jagadaatman maheshvara ।
upaasyasya rahasyam me maahaatmyanchaapi sadguroh’ ॥ 191 ॥

varnitam yattvayaa naatha kri’takri’tyaa’smi saampratam ।
bhooyo’pi shrotumichchhaami tvanmukhaajjagadeeshvara ॥ 192 ॥

paratattvaikaroopasya tattvaa’teetaparaa”tmanah’ ।
samaasena svaroopam me varnayitvaa kri’paam kuru ॥ 193 ॥

shreemahadeva uvaacha ।
sa eka eva sadroopah’ satyo’dvaitah’ paraatparah’ ।
svaprakaashah’ sadaa poornah’ sachchidaanandalakshanah’ ॥ 194 ॥

nirvikaaro niraadhaaro nirvishesho niraakulah’ ।
gunaateetah’ sarvasaakshee sarvaatmaa sarvadri’gvibhuh’ ॥ 195 ॥

good’hah’ sarveshu bhooteshu sarvavyaapee sanaatanah’ ।
sarvendriya gunaabhaasah’ sarvendriyavivarjitah’ ॥ 196 ॥

lokaa’teeto lokaheturavaangmanasagocharah’ ।
sa vetti vishvam sarvajnyastam na jaanaati kashchana ॥ 197 ॥

tadadheenam jagatsarvam trailokyam sacharaa’charam ।
tadaalambanatastisht’hedavitarkyamidam jagat ॥ 198 ॥

tatsatyataamupaa”shritya sadvadbhaati pri’thak pri’thak ।
tenaiva hetubhootena vayam jaataa maheshvari ॥ 199 ॥

kaaranam sarvabhootaanaam sa ekah’ parameshvarah’ ।
lokeshu sri’sht’ikaranaatsrasht’aa brahmeti geeyate ॥ 200 ॥

vishnuh’ paalayitaa devi samhartaa’ham tadichchhayaa ।
indraa”dayo lokapaalaah’ sarve tadvashavartinah’ ॥ 201 ॥

sve sve’dhikaare nirataaste shaasati tadaajnyayaa ।
tvam puraa prakri’tistasya poojyaa’si bhuvanatraye ॥ 202 ॥

tenaa’ntaryaamiroopena tattadvipayayojitaah’ ।
svasvakarma prakurvanti na svatantraah’ kadaachana ॥ 203 ॥

yadbhayaadvaati vaato’pi sooryastapati yadbhayaat ।
varshanti toyadaah’ kaale pushshyanti taravo vane ॥ 204 ॥

kaalam kalayate kaale mri’tyormri’tyurbhiyo bhayam ।
vedaantavedyo bhagavaanyattachchhabdopalakshitah’ ॥ 205 ॥

sarve devaashcha devyashcha tanmayaah’ suravandite ।
aabrahmastambaparyantam tanmayam sakalam jagat ॥ 206 ॥

tasmimstusht’e jagattusht’am preenite preenitam jagat ।
tadaaraadhanato devi sarveshaam preenanam bhavet ॥ 207 ॥

tarormoolaa’bhisheekena yathaa tadbhujapallavaah’ ।
tri’pyanti tadanusht’haanaattathaa sarve’maraadayah’ ॥ 208 ॥

shreemahaadevyuvaacha ।
samsaararogahri’nnaatha karunaavarunaa”laya ।
gurotmaahaatmyapoornaa yaa gurorgeetaa suvarnitaa ॥ 209 ॥

tatsvaadhyaayasya maahaatmyam phalanchaa’pi vinirdisha ।
yeevamangalametena kri’paato’tah’ kri’paa’rnava ॥ 210 ॥

samyagvivichya samvarnya vinodaya dayaarnava ।
tvadri’te ko hi devesha shikshaam me’nyo vidhaasyati ॥ 211 ॥

shreemahaadeva uvaacha ।
idam tu bhaktibhaavena pat’hyate shrooyate’thavaa ।
likhitvaa vaa pradeeyeta sarvakaamaphalapradam ॥ 212 ॥

gurugeetaa’bhidham devi shuddham tattvam mayoditam ।
bhavavyaadhivinaashaartham svayameva sadaa japet ॥ 213 ॥

gurugeetaa’ksharaikaikam mantraraajamidam priye ।
anena vividhaa mantraah’ kalaam naarhanti shod’asheem ॥ 214 ॥

sarvapaapaharam stotram sarvadaaridryanaashanam ।
akaalamri’tyuharanam sarvasankat’anaashanam ॥ 215 ॥

yaksharaakshasabhootaanaam chauravyaaghrabhayaa’paham ।
mahaavyaadhi haranchaiva vibhootisiddhidam dhruvam ॥ 216 ॥

mohanam sarvabhootaanaam param bandhanamochanam ।
devabhootapriyakaram lokaansvavashamaanayet ॥ 217 ॥

mukhastambhakaram nree’naam sadgunaanaam vivardhanam ।
dushkarmanaashananchaiva satkarmasiddhidam bhavet ॥ 218 ॥

bhaktidam siddhayet kaaryam navagrahabhayaa’paham ।
duh’svapnanaashananchaiva satkarmasiddhidam bhavet ॥ 219 ॥

sarvashaantikaram nityam vandhyaaputraphalapradam ।
avaidhavyakaram streenaam saubhaagyadaayakam param ॥ 220 ॥

aayuraarogyamaishvaryaputrapautraadivardhakam ।
nishkaamatastrivaaram vaa japanmokshamavaapnuyaat ॥ 221 ॥

sarvaduh’khabhayam vighnam naashayettaapahaarakam ।
sarvabaadhaaprashamanam dharmaa’rthakaamamokshadam ॥ 222 ॥

yo yam chintayate kaamam sa tamaapnoti nishchitam ।
kaaminaam kaamadhenushcha kalpitam cha suradrumah’ ॥ 223 ॥

chintaamanim chintitasya sarvamangalakaarakam ।
yapechchhaaktasya shaivashcha gaanapatyashcha vaishnavah’ ॥ 224 ॥

saurashcha siddhidam devi dharmaarthakaamamokshadam ।
samsaaramalanaashaa’rtham bhavataapanivri’ttaye ॥ 225 ॥

gurugeetaa’mbhasi snaanam tattvajnyah’ kurute sadaa ।
yogayunjaanachittaanaam geeteyam jnyaanavardhikaa ॥ 226 ॥

tritaapataapitaanaancha jeevaanaam paramaushadham ।
samsaaraa’paarapaathodhau majjataam taranih’ shubhaa ॥ 227 ॥

deshah’ shuddhah’ sa yatraa’sau geetaa tisht’hati durlabhaa ।
tatra devaganaah’ sarve kshetrapeet’he vasanti hi ॥ 228 ॥

shuchireva sadaa jnyaanee gurugeetaajapena tu ।
tasya darshanamaatrena punarjanma na vidyate ॥ 229 ॥

satyam satyam punah’ satyam nijadharmo mayoditah’ ।
gurugeetaasamo naa’sti satyam satyam varaanane ॥ 230 ॥

iti shreegurugeetaa samaaptaa ।

Also Read:

Sri Guru Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Guru Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top