Templesinindiainfo

Best Spiritual Website

Hindi Mathru Panchakam lyrics mathru panchakam text

Matripanchakam of Shankaracharya ॥ मातृपञ्चकम् ॥ Hindi

॥ मातृपञ्चकम् ॥ INTRODUCTION:- The short poem consisting of five verses (hence called panchakam) is attributed to Shri Shankaracharya. The following abbreviations are used in the comments. 1) BG Bhagavat Gita. (2) BH- Shrimad Bhagavatam. (3) VR-Valmiki Ramayanam. (4) MB-Maha Bharata. ON DEVOTION TO MOTHER JOY AND SORROW:- We all desire happiness and only happiness […]

Matripanchakam Lyrics in Hindi॥ मातृपञ्चकम् ॥

मातृपञ्चकम् Lyrics in Hindi: सच्चिदानन्दतीर्थविरचितम् मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन् प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव । ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान् यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥ ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ । तत्रादौ किल मातृशिक्षणविधिं सर्वोत्तमं शासती पूज्यात्पूज्यतरां समर्थयति यां तस्यै जनन्यै नमः ॥ २॥ अम्बा तात इति स्वशिक्षणवशादुच्चारणप्रक्रियां […]

Matripanchakam Lyrics in Hindi | मातृपञ्चकम्

मातृपञ्चकम् Lyrics: ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । मातृगायत्री ॐ मातृदेव्यै च विद्महे । वरदायै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ लक्ष्मीं वरदपत्नीं च क्षान्तां सुप्रियसेविताम् । वीणासङ्गीतलोलां च मन्मातरं नमाम्यहम् ॥ १॥ अन्नपूर्णां बुभुक्षाहां स्वस्तिवाचास्पदां वराम् । सत्कारुण्यगुणामम्बां मन्मातरं नमाम्यहम् ॥ २॥ रोगपीडापहश्लोकां रोगशोकोपशामनीम् । श्लोकप्रियां स्तुतां स्तुत्यां मन्मातरं नमाम्यहम् ॥ […]

Scroll to top