Templesinindiainfo

Best Spiritual Website

Shiva Mantras Hindi

Shiva Bhujanga Stotram Lyrics in Hindi

Shiva Bhujanga Stotram Sacred is a chant of Lord Shiva for Peace and Prosperity written by Adi Shankaracharya. Shiva Bhujangam Stotram in Hindi गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् […]

Shiva Tandava Stotram Lyrics in Sanskrit With Meaning

Shiva Tandava Stotram – Sanskrit Lyrics and Meaning: जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् । डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् || १ || From Lord Shiva’s matted hair flows the holy river, Ganga consecrating His neck, From His neck hangs the serpent-like a garland, From His damaru (percussion instrument) comes the damad-damad-damad sound filling the […]

Scroll to top