Templesinindiainfo

Best Spiritual Website

Shri Bhujangaprayat Ashtakam Text in Hindi

Sri Bhujangaprayata Ashtakam Lyrics in Hindi | श्रीभुजङ्गप्रयाताष्टकम्

श्रीभुजङ्गप्रयाताष्टकम् Lyrics in Hindi: सदा गोपिकामण्डले राजमानं लसन्नृत्यबन्धादिलीलानिदानम् । गलद्दर्पकन्दर्पशोभाभिदानं भजे नन्दसूनुं सदानन्दरूपम् ॥ १॥ व्रजस्त्रीजनानन्दसन्दोहसक्तं सुधावर्षिंवंशीनिनादानुरक्तम् । त्रिभङ्गाकृतिस्वीकृतस्वीयभक्तं भजे नन्दसूनुं सदाऽऽनन्दरूपम् ॥ २॥ स्फुरद्रासलीलाविलासातिरम्यं परित्यक्तगेहादिदासैकगम्यम् । विमानस्थिताशेषदेवादिनम्यं भजे नन्दसूनुं सदाऽऽनन्दरूपम् ॥ ३॥ स्वलीलारसानन्ददुग्धोदमग्नं प्रियस्वामिनीबाहुकण्ठैकलग्नम् । रसात्मैकरूपाऽवबोघं त्रिभङ्गं भजे नन्दसूनुं सदाऽऽनन्दरूपम् ॥ ४॥ रसामोदसम्पादकं मन्दहासं कृताभीरनारीविहारैकरासम् । प्रकाशीकृतस्वीयनानाविलासं भजे नन्दसूनुं सदाऽऽनन्दरूपम् ॥ ५॥ जितानङ्गसर्वाङ्गशोभाभिरामं क्षपापूरितस्वामिनीवृन्दकामम् […]

Shri Bhujangaprayat Ashtakam Lyrics in Hindi | श्रीभुजङ्गप्रयाताष्टकम्

श्रीभुजङ्गप्रयाताष्टकम् Lyrics in Hindi: सुधाधामनैजाधराधारवेणुं कराग्रैरुदग्रैरतिव्यग्रशीलैः । सदा पूरयंश्चारयन्गोवरूथान्पुरः प्रादुरास्तां ममाभीरवीरः ॥ १॥ यशोदायशोदानदक्षाम्बुजाक्ष प्रतीपप्रमाद प्रहाणप्रवीण । निजापाङ्गसङ्गोद्भवानङ्गगोपाङ्गनापाङ्गनृत्याङ्गणीभूतदेह ॥ २॥ सदा राधिकाराधिकासाधकार्थ प्रतापप्रसादप्रभो कृष्णदेव । अनङ्गीकृतानङ्गसेव्यन्तरङ्ग प्रविष्टप्रतापाघहृन्मे प्रसीद ॥ ३॥ रमाकान्त शान्त प्रतीपान्त मेऽतः स्थिरीभूतपादाम्बुजस्त्वं भवाशु । सदा कृष्णकृष्णेति नाम त्वदीयं विभो गृह्णतो हे यशोदाकिशोर ॥ ४॥ स्फुरद्रङ्गभूमिष्ठमञ्चोपविष्टोच्छलच्छत्रपक्षे भयञ्चानिनीषो । अलिव्रातजुष्टोत्तमस्रग्धर श्रीमनोमन्दिर त्वं हरे मे […]

Scroll to top