Templesinindiainfo

Best Spiritual Website

Shri Kamasikashtakam in Hindi

Kamasikashtakam Lyrics in Hindi | कामासिकाष्टकम्

कामासिकाष्टकम् Lyrics in Hindi: श्रीवेदान्तदेशिकृतम् । (काञ्च्यां) श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात्कश्चिदद्भुतकेसरी ॥ १॥ तपनेन्द्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिकाहरिः ॥ २॥ आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गाद्विमुक्तवैकुण्ठबहुमतिमुपासे ॥ ३॥ बन्धुमखिलस्य जन्तोर्बन्धुरपर्यङ्कबन्धरमणीयम् । विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम् ॥ ४॥ स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः । प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन् कामानातनुतादशेष जगतां कामासिका केसरी […]

Scroll to top