Templesinindiainfo

Best Spiritual Website

Uma Trishati Namavali list of 300 Names Hindi

Umatrishati 300 Names in Hindi:

॥ श्रीउमात्रिशतीसहितं नामावली ॥

उमा हैमवति देवी महादेवी महेश्वरी ।
अजा धूम्रा सुरूपैका विश्वसूर्विश्वधारिणी ॥ १ ॥

शिवा भगवती भद्रा प्रकृतिर्विकृतिः कृतिः ।
अनन्ताऽनादिरव्यक्ता दुर्गपारा दुरात्यया ॥ २ ॥

स्वधा स्वाहा सुधा पुष्टिः सुखा सोमस्वरुपिणी ।
तुष्टिर्निद्रा विष्णुमाया जातिर्धीश्चेतना चितिः ॥ ३ ॥

माता शान्तिः क्षमा श्रद्धा ह्रीर्वृत्तिर्व्यापिनी स्मृतिः ।
शक्तिस्तृष्णा क्षुधा भ्रान्तिः कान्तिः छाया रमा दया ॥ ४ ॥

भवानी राजसी सृष्टिर्मृडानी सात्त्विकी स्थितिः ।
रुद्राणी तामसी मृत्युः शर्वाणी त्रिगुणा परा ॥ ५ ॥

कृष्णा लक्ष्मीः कामधेनुरार्या दाक्षायणी सती ।
गणेशजननि दुर्गा पार्वति ब्रह्मचारिणी ॥ ६ ॥

गम्भीरनादवद्धण्टा कूष्माण्डा षण्मुखप्रसूः ।
कात्यायनी कालरात्रिर्गौरी सिद्धिप्रदायिनि ॥ ७ ॥

अपर्णा तापसी बाला कन्या कान्तारचारिणी ।
महर्षिस्तुतचारित्रा त्रिनेत्रार्धाङ्गभागिनी ॥ ८ ॥

रमणीयतमा राज्ञी रजताद्रिनिवासिनी ।
गीर्वाणमौलिमाणिक्यनीराजितपदाम्बुजा ॥ ९ ॥

सर्वागमस्तुतोपास्या विद्या त्रिपुरसुन्दरी ।
कमलात्मा छिन्नमस्ता मातङ्गी भुवनेश्वरी ॥ १० ॥

तारा धूमावति काली भैरवी बगलामुखी ।
अनुल्लङ्घ्यतमा सन्ध्या सावित्री सर्वमङ्गला ॥ ११ ॥

छन्दः सवित्री गायत्री श्रुतिर्नादस्वरूपिणी ।
कीर्तनीयतमा कीर्तिः पावनी परमाम्बिका ॥ १२ ॥

उषा देव्यरुषी मैत्री भास्वती सूनृतार्जुनी ।
विभावरी बोधयित्री वाजिनी वाजिनीवती ॥ १३ ॥

रात्रिः पयस्वती नम्या धृताची वारुणी क्षपा ।
हिमानिवेशिनी रौद्रा रामा श्यामा तमस्वती ॥ १४ ॥

कपालमालिनी धोरा करालाखिलमोहिनी ।
ब्रह्मस्तुता महाकाली मधुकैटभनाशिनी ॥ १५ ॥

भानुपादाङ्गुलिर्ब्रह्मपादा पाश्यूरुजङ्धिका ।
भूनितम्बा शक्रमध्या सुधाकरपयोधरा ॥ १६ ॥

वसुहस्ताङ्गुलिर्विष्णुदोःसहस्रा शिवानना ।
प्रजापतिरदा वह्निनेत्रा वित्तेशनासिका ॥ १७ ॥

सन्ध्याभ्रूयुगला वायुश्रवणा कालकुन्तला ।
सर्वदेवमयी चण्डी महिषासुरमर्दिनी ॥ १८ ॥

कौशिकी धूम्रनेत्रध्नी चण्डमुण्डविनाशिनी ।
रक्तबीजप्रशमनी निशुम्भमदशोषिणी ॥ १९ ॥

शुम्भविध्वंसिनी नन्दा नन्दगोकुलसम्भवा ।
एकानंशा मुरारातिभगिनी विन्ध्यवासिनी ॥ २० ॥

योगीश्वरी भक्तवश्या सुस्तनी रक्तदन्तिका ।
विशाला रक्तचामुण्डा वैप्रचित्तनिषूदिनी ॥ २१ ॥

शाकम्भरी दुर्गमध्नी शताक्ष्यमृतदायिनी ।
भीमैकवीरा भीमास्या भ्रामर्यरूणनाशिनी ॥ २२ ॥

ब्रह्माणी वैष्णवीन्द्राणी कौमारी सूकरानना ।
माहेश्वरी नारसिंही चामुण्डा शिवदूतिका ॥ २३ ॥

गौर्भूर्महीद्यौरदितिर्देवमाता दयावती ।
रेणुका रामजननी पुण्या वृद्धा पुरातनी ॥ २४ ॥

भारती दस्युजिन्माता सिद्धा सौम्या सरस्वती ।
विद्युद्वज्रेश्वरी वृत्रनाशिनी भूतिरच्युता ॥ २५ ॥

दण्डिनी पाशिनी शूलहस्ता खट्वाङ्गधारिणी ।
खड्गिनी चापिनी बाणधारिणी मुसलायुधा ॥ २६ ॥

सीरायुधाङ्कुशवती शङ्खिनी चक्रधारिणी ।
उग्रा वैरोचनी दीप्ता ज्येष्ठा नारायणी गतिः ॥ २७ ॥

महीश्वरी वह्निरूपा वायुरूपाऽम्बरेश्वरी ।
द्युनायिका सूर्यरूपा नीरूपाखिलनायिका ॥ २८ ॥

रतिः कामेश्वरी राधा कामाक्षी कामवर्धिनी ।
भण्डप्रणाशिनी गुप्ता त्र्यम्बका शम्भुकामुकी ॥ २९ ॥

अरालनीलकुन्तला सुधांशुसुन्दरानना ।
प्रफुल्लपद्मलोचना प्रवाललोहिताधरा ॥ ३० ॥

तिलप्रसूननासिका लसत्कपोलदर्पणा ।
अनङ्गचापझिल्लिका स्मितापहास्यमल्लिका ॥ ३१ ॥

विवस्वदिन्दुकुण्डला सरस्वतीजितामृता ।
समानवर्जितश्रुतिः समानकम्बुकन्धरा ॥ ३२ ॥

अमूल्यमाल्यमण्डिता मृणालचरुदोर्लता ।
करोपमेयपल्लवा सुरोपजीव्यसुस्तनी ॥ ३३ ॥

बिसप्रसूनसायकक्षुराभरोमराजिका ।
बुधानुमेयमध्यमा कटीतटीभरालसा ॥ ३४ ॥

प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका ।
मनोहरोरुयुग्मका मनोजतूणजङ्धिका ॥ ३५ ॥

क्वणत्सुवर्णहंसका सरोजसुन्दराङ्ध्रिका ।
मतङ्गजेन्द्रगामिनी महाबला कलावती ॥ ३६ ॥

शुद्धा बुद्धा निस्तुला निर्विकारा
सत्या नित्या निष्फला निष्कलङ्का ।
अज्ञा प्रज्ञा निर्भवा नित्यमुक्ता
ध्येया ज्ञेया निर्गुणा निर्विकल्पा ॥ ३७ ॥

आगमाब्धिलोडनेन सारभूतमाहृतं
शैलपुत्रिकभिधाशतत्रयामृतं मया।

ये भजन्ति सूरयस्तरन्ति ते महद्भयं
रोगजं च वैरिजं च मृत्युजं सर्वजम् ॥ ३८ ॥

॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोः गणपतेः कृतिः उमात्रिशती समाप्ता ॥

अनुष्टुब्वृत्तम् (१-३६) । इन्द्रवज्रा (३७) । तूणकम् (३८) ।

उमात्रिशती नामावली

उमा । हैमवति । देवी । महादेवी । महेश्वरी ।
अजा । धूम्रा । सुरूपा । एका । विश्वसूः । विश्वधारिणी ॥ १-११ ॥

शिवा । भगवती । भद्रा । प्रकृतिः । विकृतिः । कृतिः ।
अनन्ता । अनादि । अव्यक्ता । दुर्गपारा । दुरात्यया ॥ १२-२२ ॥

स्वधा । स्वाहा । सुधा । पुष्टिः । सुखा । सोमस्वरुपिण् । तुष्टिः ।
निद्रा । विष्णुमाया । जातिः । धीः । चेतना । चितिः ॥ २३-३५ ॥

माता । शान्तिः । क्षमा । श्रद्धा । ह्रीः । वृत्तिः । व्यापिनी ।
स्मृतिः । शक्तिः । तृष्णा । क्षुधा । भ्रान्तिः । कान्तिः ।
छाया । रमा । दया ॥ ३५-५१ ॥

भवानी । राजसी । सृष्टिः । मृडानी । सात्त्विकी । स्थितिः ।
रुद्राणी । तामसी । मृत्युः । शर्वाणी । त्रिगुणा । परा ॥ ५२-६३ ॥

कृष्णा । लक्ष्मीः । कामधेनुः । आर्या । दाक्षायणी । सती ।
गणेशजननि । दुर्गा । पार्वति । ब्रह्मचारिणी ॥ ६४-७३ ॥

गम्भीरनादवद्धण्टा । कूष्माण्डा । षण्मुखप्रसूः ।
कात्यायनी । कालरात्रिः । गौरी । सिद्धिप्रदायिनि ॥ ७४-८० ॥

अपर्णा । तापसी । बाला । कन्या । कान्तारचारिणी ।
महर्षिस्तुतचारित्रा । त्रिनेत्रार्धाङ्गभागिनी । ॥ ८१-८७ ॥

रमणीयतमा । राज्ञी । रजताद्रिनिवासिनी ।
गीर्वाणमौलिमाणिक्यनीराजितपदाम्बुजा ॥ ८७-९१ ॥

सर्वागमस्तुत । उपास्या । विद्या । त्रिपुरसुन्दरी । ।
कमलात्मा । छिन्नमस्ता । मातङ्गी । भुवनेश्वरी ॥ ९२-९९ ॥

तारा । धूमावति । काली । भैरवी । बगलामुखी ।
अनुल्लङ्घ्यतमा । सन्ध्या । सावित्री । सर्वमङ्गला ॥ १००-१०८ ॥

छन्दः । सवित्री । गायत्री । श्रुतिः । नादस्वरूपिणी ।
कीर्तनीयतमा । कीर्तिः । पावनी । परमा । अम्बिका ॥ १०९-११८ ॥

उषा । देव्यरुषी । मैत्री । भास्वती । सूनृता । अर्जुनी ।
विभावरी । बोधयित्री । वाजिनी । वाजिनीवती ॥ ११९-१२८ ॥

रात्रिः । पयस्वती । नम्या । धृताची । वारुणी । क्षपा ।
हिमानिवेशिनी । रौद्रा । रामा । श्यामा । तमस्वती ॥ १२९-१३९ ॥

कपालमालिनी । धोरा । कराला । अखिलमोहिनी ।
ब्रह्मस्तुता । महाकाली । मधुकैटभनाशिनी ॥ १४०-१४६ ॥

भानुपादाङ्गुलिः । ब्रह्मपादा । पाश्यूरुजङ्धिका ।
भूनितम्बा । शक्रमध्या । सुधाकरपयोधरा ॥ १४७-१५२ ॥

वसुहस्ताङ्गुलिः । विष्णुदोःसहस्रा । शिवानना ।
प्रजापतिरदा । वह्निनेत्रा । वित्तेशनासिका ॥ १५३-१५८ ॥

सन्ध्या-भ्रूयुगला । वायुश्रवणा । कालकुन्तला ।
सर्वदेवमयी । चण्डी । महिषासुरमर्दिनी ॥ १५९-१६४ ॥

कौशिकी । धूम्रनेत्रध्नी । चण्डमुण्डविनाशिनी ।
रक्तबीजप्रशमनी । निशुम्भमदशोषिणी ॥ १६५-१६९ ॥

शुम्भविध्वंसिनी । नन्दा । नन्दगोकुलसम्भवा ।
एकानंशा । मुरारातिभगिनी । विन्ध्यवासिनी ॥ १७०-१७५ ॥

योगीश्वरी । भक्तवश्या । सुस्तनी । रक्तदन्तिका ।
विशाला । रक्तचामुण्डा । वैप्रचित्तनिषूदिनी ॥ १७६-१८२ ॥

शाकम्भरी । दुर्गमध्नी । शताक्षी । अमृतदायिनी ।
भीमा । एकवीरा । भीमास्या । भ्रामरी । अरूणनाशिनी ॥ १८३-१९१ ॥

ब्रह्माणी । वैष्णवी । इन्द्राणी । कौमारी । सूकरानना ।
माहेश्वरी । नारसिंही । चामुण्डा । शिवदूतिका ॥ १९२-२०० ॥

गौः । भूः । मही । द्यौः । अदितिः । देवमाता । दयावती ।
रेणुका । रामजननी । पुण्या । वृद्धा । पुरातनी ॥ २०१-२१२ ॥

भारती । दस्युजिन्माता । सिद्धा । सौम्या । सरस्वती ।
विद्युत् । वाज्रेश्वरी । वृत्रनाशिनी । भूतिः । अच्युता ॥ २१३-२२२ ॥

दण्डिनी । पाशिनी । शूलहस्ता । खट्वाङ्गधारिणी ।
खड्गिनी । चापिनी । बाणधारिणी । मुसलायुधा ॥ २२३-२३० ॥

सीरायुधा । अङ्कुशवती । शङ्खिनी । चक्रधारिणी ।
उग्रा । वैरोचनी । दीप्ता । ज्येष्ठा । नारायणी । गतिः ॥ २३१-२४० ॥

महीश्वरी । वह्निरूपा । वायुरूपा । अम्बरेश्वरी ।
द्युनायिका । सूर्यरूपा । नीरूपा । अखिलनायिका ॥ २४१-२४८ ॥

रतिः । कामेश्वरी । राधा । कामाक्षी । कामवर्धिनी ।
भण्डप्रणाशिनी । गुप्ता । त्र्यम्बका । शम्भुकामुकी ॥ २४९-२५७ ॥

अरालनीलकुन्तला । सुधांशुसुन्दरानना ।
प्रफुल्लपद्मलोचना । प्रवाललोहिताधरा ॥ २५८-२६१ ॥

तिलप्रसूननासिका । लसत्कपोलदर्पणा ।
अनङ्गचापझिल्लिका स्मितापहास्यमल्लिका ॥ २६२-२६५ ॥

विवस्वदिन्दुकुण्डला । सरस्वतीजितामृता ।
समानवर्जितश्रुतिः । समानकम्बुकन्धरा ॥ २६६-२६९ ॥

अमूल्यमाल्यमण्डिता । मृणालचरुदोर्लता ।
करोपमेयपल्लवा । सुरोपजीव्यसुस्तनी ॥ २७०-२७३ ॥

बिसप्रसूनसायकक्षुराभरोमराजिका ।
बुधानुमेयमध्यमा । कटीतटीभरालसा ॥ २७४-२७६ ॥

प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका ।
मनोहरोरुयुग्मका । मनोजतूणजङ्धिका ॥ २७७-७९ ॥

क्वणत्सुवर्णहंसका । सरोजसुन्दराङ्ध्रिका ।
मतङ्गजेन्द्रगामिनी । महाबला । कलावती ॥ २८०-२८४ ॥

शुद्धा । बुद्धा । निस्तुला । निर्विकारा ।
सत्या । नित्या । निष्फला । निष्कलङ्का ।
अज्ञा । प्रज्ञा । निर्भवा । नित्यमुक्ता
ध्येया । ज्ञेया । निर्गुणा । निर्विकल्पा ॥ २८५-३०० ॥

Also Read 300 Names of Uma Trishati:

Uma Trishati Namavali list of 300 Names in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Uma Trishati Namavali list of 300 Names Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top