Templesinindiainfo

Best Spiritual Website

Utathya Gita Lyrics in English

Utathya Geetaa in English:

॥ utathyageetaa ॥ (Mahabharata Shantiparva Rajadharma, chapters 90-91)
adhyaayah’ 91
yaanangiraah’ kshatradharmaanutathyo brahma vittamah’ ।
maandhaatre yauvanaashvaaya preetimaanabhyabhaashata ॥ 1 ॥

sa yathaanushashaasainamutathyo brahma vittamah’ ।
tatte sarvam pravakshyaami nikhilena yudhisht’hira ॥ 2 ॥

dharmaaya raajaa bhavati na kaamakaranaaya tu ।
maandhaatarevam jaaneehi raajaa lokasya rakshitaa ॥ 3 ॥

raajaa charati vai dharmam devatvaayaiva gachchhati ।
na cheddharmam sa charati narakaayaiva gachchhati ॥ 4 ॥

dharme tisht’hanti bhootaani dharmo raajani tisht’hati ।
tam raajaa saadhu yah’ shaasti sa raajaa pri’thiveepatih’ ॥ 5 ॥

raajaa paramadharmaatmaa lakshmeevaanpaapa uchyate ।
devaashcha garhaam gachchhanti dharmo naasteeti chochyate ॥ 6 ॥

adharme vartamaanaanaamarthasiddhih’ pradri’shyate ।
tadeva mangalam sarvam lokah’ samanuvartate ॥ 7 ॥

uchchhidyate dharmavri’ttamadharmo vartate mahaan ।
bhayamaahurdivaaraatram yadaa paapo na vaaryate ॥ 8 ॥

na vedaananuvartanti vratavanto dvijaatayah’ ।
na yajnyaamstanvate vipraa yadaa paapo na vaaryate ॥ 9 ॥

vadhyaanaamiva sarveshaam mano bhavati vihvalam ।
manushyaanaam mahaaraaja yadaa paapo na vaaryate ॥ 10 ॥

ubhau lokaavabhiprekshya raajaanamri’shayah’ svayam ।
asri’jansumahadbhootamayam dharmo bhavishyati ॥ 11 ॥

yasmindharmo viraajeta tam raajaanam prachakshate ।
yasminvileeyate dharmam tam devaa veshalam viduh’ ॥ 12 ॥

vri’sho hi bhagavaandharmo yastasya kurute hyalam ।
vri’shalam tam vidurdevaastasmaaddharmam na lopayet ॥ 13 ॥

dharme vardhati vardhanti sarvabhootaani sarvadaa ।
tasminhrasati heeyante tasmaaddharmam pravardhayet ॥ 14 ॥

dhanaatsravati dharmo hi dhaaranaadveti nishchayah’ ।
akaaryaanaam manushyendra sa seemaanta karah’ smri’tah’ ॥ 15 ॥

prabhavaartham hi bhootaanaam dharmah’ sri’sht’ah’ svayam bhuvaa ।
tasmaatpravardhayeddharmam prajaanugraha kaaranaat ॥ 16 ॥

tasmaaddhi raajashaardoola dharmah’ shresht’ha iti smri’tah’ ।
sa raajaa yah’ prajaah’ shaasti saadhu kri’tpurusharshabhah’ ॥ 17 ॥

kaamakrodhaavanaadri’tya dharmamevaanupaalayet ।
dharmah’ shreyah’ karatamo raajnyaam bharatasattama ॥ 18 ॥

dharmasya braahmanaa yonistasmaattaanpoojayetsadaa ।
braahmanaanaam cha maandhaatah’ kaamaankuryaadamatsaree ॥ 19 ॥

teshaam hyakaama karanaadraajnyah’ sanjaayate bhayam ।
mitraani cha na vardhante tathaamitree bhavantyapi ॥ 20 ॥

braahmanaanvai tadaasooyaadyadaa vairochano balih’ ।
athaasmaachchhreerapaakraamadyaasminnaaseetprataapinee ॥ 21 ॥

tatastasmaadapakramya saagachchhatpaakashaasanam ।
atha so’nvatapatpashchaachchhriyam dri’sht’vaa purandare ॥ 22 ॥

etatphalamasooyaayaa abhimaanasya chaabhibho ।
tasmaadbudhyasva maandhaatarmaa tvaa jahyaatprataapinee ॥ 23 ॥

darpo naama shriyah’ putro jajnye’dharmaaditi shrutih’ ।
tena devaasuraa raajanneetaah’ subahusho vasham ॥ 24 ॥

raajarshayashcha bahavastasmaadbudhyasva paarthiva ।
raajaa bhavati tam jitvaa daasastena paraajitah’ ॥ 25 ॥

sa yathaa darpasahitamadharmam naanusevate ।
tathaa vartasva maandhaatashchiram chetsthaatumichchhasi ॥ 26 ॥

mattaatpramattaatpogand’aadunmattaachcha visheshatah’ ।
tadabhyaasaadupaavartaadahitaanaam cha sevanaat ॥ 27 ॥

nigri’heetaadamaatyaachcha streebhyashchaiva visheshatah’ ।
parvataadvishamaaddurgaaddhastino’shvaatsareesri’paat ॥ 28 ॥

etebhyo nityayattah’ syaannaktancharyaam cha varjayet ।
atyaayam chaati maanam cha dambham krodham cha varjayet ॥ 29 ॥

avijnyaataasu cha streeshu kleebaasu svairineeshu cha ।
parabhaaryaasu kanyaasu naacharenmaithunam nri’pah’ ॥ 30 ॥

kuleshu paaparakshaamsi jaayante varnasankaraat ।
apumaamso’ngaheenaashcha sthoolajihvaa vichetasah’ ॥ 31 ॥

ete chaanye cha jaayante yadaa raajaa pramaadyati ।
tasmaadraajnyaa visheshena vartitavyam prajaahite ॥ 32 ॥

kshatriyasya pramattasya doshah’ sanjaayate mahaan ।
adharmaah’ sampravartante prajaa sankarakaarakaah’ ॥ 33 ॥

asheete vidyate sheetam sheete sheetam na vidyate ।
avri’sht’irati vri’sht’ishcha vyaadhishchaavishati prajaah’ ॥ 34 ॥

nakshatraanyupatisht’hanti grahaa ghoraastathaapare ।
utpaataashchaatra dri’shyante bahavo raajanaashanaah’ ॥ 35 ॥

arakshitaatmaa yo raajaa prajaashchaapi na rakshati ।
prajaashcha tasya ksheeyante taashcha so’nu vinashyati ॥ 36 ॥

dvaavaadadaate hyekasya dvayosh cha bahavo’pare ।
kumaaryah’ sampralupyante tadaahurnri’pa dooshanam ॥ 37 ॥

mamaitaditi naikasya manushyeshvavatisht’hate ।
tyaktvaa dharmam yadaa raajaa pramaadamanutisht’hati ॥ 38 ॥

adhyaayah’ 92
kaalavarshee cha parjanyo dharmachaaree cha paarthivah’ ।
sampadyadaishaa bhavati saa bibharti sukham prajaah’ ॥ 1 ॥

yo na jaanaati nirhantum vastraanaam rajako malam ।
raktaani vaa shodhayitum yathaa naasti tathaiva sah’ ॥ 2 ॥

evameva dvijendraanaam kshatriyaanaam vishaam api ।
shoodraashchaturnaam varnaanaam naanaa karmasvavasthitaah’ ॥ 3 ॥

karma shoodre kri’shirvaishye dand’aneetishcha raajani ।
brahmacharyam tapo mantraah’ satyam chaapi dvijaatishu ॥ 4 ॥

teshaam yah’ kshatriyo veda vastraanaamiva shodhanam ।
sheeladoshaanvinirhantum sa pitaa sa prajaapatih’ ॥ 5 ॥

kri’tam tretaa dvaaparashcha kalishcha bharatarshabha ।
raajavri’ttaani sarvaani raajaiva yugamuchyate ॥ 6 ॥

chaaturvarnyam tathaa vedaashchaaturaashramyameva cha ।
sarvam pramuhyate hyetadyadaa raajaa pramaadyati ॥ 7 ॥

raajaiva kartaa bhootaanaam raajaiva cha vinaashakah’ ।
dharmaatmaa yah’ sa kartaa syaadadharmaatmaa vinaashakah’ ॥ 8 ॥

raajnyo bhaaryaashcha putraashcha baandhavaah’ suhri’dastathaa ।
sametya sarve shochanti yadaa raajaa pramaadyati ॥ 9 ॥

hastino’shvaashcha gaavashchaapyusht’raashvatara gardabhaah’ ।
adharmavri’tte nri’patau sarve seedanti paarthiva ॥ 10 ॥

durbalaartham balam sri’sht’am dhaatraa maandhaataruchyate ।
abalam tanmahadbhootam yasminsarvam pratisht’hitam ॥ 11 ॥

yachcha bhootam sa bhajate bhootaa ye cha tadanvayaah’ ।
adharmasthe hi nri’patau sarve seedanti paarthiva ॥ 12 ॥

durbalasya hi yachchakshurmuneraasheevishasya cha ।
avishahya tamam manye maa sma durbalamaasadah’ ॥ 13 ॥

durbalaamstaata budhyethaa nityamevaavimaanitaan ।
maa tvaam durbalachakshoomshi pradaheyuh’ sa baandhavam ॥ 14 ॥

na hi durbaladagdhasya kule kim chitprarohati ।
aamoolam nirdahatyeva maa sma durbalamaasadah’ ॥ 15 ॥

abalam vai balaachchhreyo yachchaati balavadbalam ।
balasyaabala dagdhasya na kim chidavashishyate ॥ 16 ॥

vimaanito hatotkrusht’astraataaram chenna vindati ।
amaanusha kri’tastatra dand’o hanti naraadhipam ॥ 17 ॥

maa sma taata bale stheyaa baadhisht’haa maapi durbalam ।
maa tvaa durbalachakshoomshi dhakshyantyagnirivaashrayam ॥ 18 ॥

yaani mithyaabhishastaanaam patantyashrooni rodataam ।
taani putraanpashoonghnanti teshaam mithyaabhishaasataam ॥ 19 ॥

yadi naatmani putreshu na chetpautreshu naptri’shu ।
na hi paapam kri’tam karma sadyah’ phalati gauriva ॥ 20 ॥

yatraabalo vadhyamaanastraataaram naadhigachchhati ।
mahaandaivakri’tastatra dand’ah’ patati daarunah’ ॥ 21 ॥

yuktaa yadaa jaanapadaa bhikshante braahmanaa iva ।
abheekshnam bhikshudoshena raajaanam ghnanti taadri’shaah’ ॥ 22 ॥

raajnyo yadaa janapade bahavo raajapoorushaah’ ।
anayenopavartante tadraajnyah’ kilbisham mahat ॥ 23 ॥

yadaa yuktaa nayantyarthaankaamaadarthavashena vaa ।
kri’panam yaachamaanaanaam tadraajnyo vaishasam mahat ॥ 24 ॥

mahaavri’ksho jaayate vardhate cha
tam chaiva bhootaani samaashrayanti ।
yadaa vri’kshashchhidyate dahyate vaa
tadaashrayaa aniketaa bhavanti ॥ 25 ॥

yadaa raasht’re dharmamagryam charanti
samskaaram vaa raajagunam bruvaanaah’ ।
tairevaadharmashcharito dharmamohaat
toornam jahyaatsukri’tam dushkri’tam cha ॥ 26 ॥

yatra paapaa jyaayamaanaash charanti
sataam kalirvindati tatra raajnyah’ ।
yadaa raajaa shaasti naraannashishyaan
na tadraajnyya vardhate bhoomipaala ॥ 27 ॥

yashchaamaatyam maanayitvaa yathaarham
mantre cha yuddhe cha nri’po niyujnyyaat ।
pravardhate tasya raasht’ram nri’pasya
bhunkte maheem chaapyakhilaam chiraaya ॥ 28 ॥

atraapi sukri’tam karma vaacham chaiva subhaashitaam ।
sameekshya poojayanraajaa dharmam praapnotyanuttamam ॥ 29 ॥

samvibhajya yadaa bhunkte na chaanyaanavamanyate ।
nihanti balinam dri’ptam sa raajnyo dharma uchyate ॥ 30 ॥

traayate hi yadaa sarvam vaachaa kaayena karmanaa ।
putrasyaapi na mri’shyechcha sa raajnyo dharma uchyate ॥ 31 ॥

yadaa shaaranikaanraajaa putra vatparirakshati ।
bhinatti na cha maryaadaam sa raajnyo dharma uchyate ॥ 32 ॥

yadaapta dakshinairyajnyairyajate shraddhayaanvitah’ ।
kaamadveshaavanaadri’tya sa raajnyo dharma uchyate ॥ 33 ॥

kri’panaanaatha vri’ddhaanaam yadaashru vyapamaarsht’i vai ।
harsham sanjanayannree’naam sa raajnyo dharma uchyate ॥ 34 ॥

vivardhayati mitraani tathaareemshchaapakarshati ।
sampoojayati saadhoomshcha sa raajnyo dharma uchyate ॥ 35 ॥

satyam paalayati praaptyaa nityam bhoomim prayachchhati ।
poojayatyatitheenbhri’tyaansa raajnyo dharma uchyate ॥ 36 ॥

nigrahaanugrahau chobhau yatra syaataam pratisht’hitau ।
asmim’lloke pare chaiva raajaa tatpraapnute phalam ॥ 37 ॥

yamo raajaa dhaarmikaanaam maandhaatah’ parameshvarah’ ।
samyachchhanbhavati praanaanna samyachchhamstu paapakah’ ॥ 38 ॥

ri’tvikpurohitaachaaryaansatkri’tyaanavamanya cha ।
yadaa samyakpragri’hnaati sa raajnyo dharma uchyate ॥ 39 ॥

yamo yachchhati bhootaani sarvaanyevaavisheshatah’ ।
tasya raajnyaanukartavyam yantavyaa vidhivatprajaah’ ॥ 40 ॥

sahasraakshena raajaa hi sarva evopameeyate ।
sa pashyati hi yam dharmam sa dharmah’ purusharshabha ॥ 41 ॥

apramaadena shikshethaah’ kshamaam buddhim dhri’tim matim ।
bhootaanaam sattvajijnyaasaam saadhvasaadhu cha sarvadaa ॥ 42 ॥

sangrahah’ sarvabhootaanaam daanam cha madhuraa cha vaak ।
paurajaanapadaashchaiva goptavyaah’ svaa yathaa prajaah’ ॥ 43 ॥

na jaatvadaksho nri’patih’ prajaah’ shaknoti rakshitum ।
bharo hi sumahaamstaata raajyam naama sudushkaram ॥ 44 ॥

taddand’avinnri’pah’ praajnyah’ shoorah’ shaknoti rakshitum ।
na hi shakyamadand’ena kleebenaabuddhinaapi vaa ॥ 45 ॥

abhiroopaih’ kule jaatairdakshairbhaktairbahushrutaih’ ।
sarvaa buddheeh’ pareekshethaastaapasaashraminaam api ॥ 46 ॥

tatastvam sarvabhootaanaam dharmam vetsyasi vai param ।
svadeshe paradeshe vaa na te dharmo vinashyati ॥ 47 ॥

dharmashchaarthashcha kaamash cha dharma evottaro bhavet ।
asmim’lloke pare chaiva dharmavitsukhamedhate ॥ 48 ॥

tyajanti daaraanpraanaamshcha manushyaah’ pratipoojitaah’ ।
sangrahashchaiva bhootaanaam daanam cha madhuraa cha vaak ॥ 49 ॥

apramaadashcha shaucham cha taata bhootikaram mahat ।
etebhyashchaiva maandhaatah’ satatam maa pramaadithaah’ ॥ 50 ॥

apramatto bhavedraajaa chhidradarshee paraatmanoh’ ।
naasya chhidram parah’ pashyechchhidreshu paramanviyaat ॥ 51 ॥

etadvri’ttam vaasavasya yamasya varunasya cha ।
raajarsheenaam cha sarveshaam tattvamapyanupaalaya ॥ 52 ॥

tatkurushva mahaaraaja vri’ttam raajarshisevitam ।
aatisht’ha divyam panthaanamahnaaya bharatarshabha ॥ 53 ॥

dharmavri’ttam hi raajaanam pretya cheha cha bhaarata ।
devarshipitri’gandharvaah’ keertayantyamitaujasah’ ॥ 54 ॥

sa evamukto maandhaataa tenotathyena bhaarata ।
kri’tavaanavishankastadekah’ praapa cha medineem ॥ 55 ॥

bhavaanapi tathaa samyangmaandhaateva maheepatih’ ।
dharmam kri’tvaa maheem rakshansvarge sthaanamavaapsyasi ॥ 56 ॥

॥ iti utathyageetaa samaaptaa ॥

Also Read:

Utathya Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Utathya Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top