Templesinindiainfo

Best Spiritual Website

Sri Hanuman Mala Mantram Lyrics in English

Sri Hanuman Mala Mantram is a very Powerful Hanuman Mantra to destroy the enemies and to remove all the obstacles & diseases from life. Anjaneya is the incarnation of Lord Shiva and the son of Vayu/wind God. Lord Hanuman is swift as mind, has a speed equal to the wind God, he has complete control on his senses.

How To Chant The Hanuman Mala Mantra:

  • Worship Lord hanuman with incense and flowers.
  • Lit a ghee lamp in front of Anjaneya.
  • Pray to Lord Hanuman for removing the enemies or any court cases.
  • Recite the mantra 111 times to destroy the enemies.
  • After sadhna offer some gifts to kids.

Sri Hanuman Mala Mantram in English:

॥ śrī hanumanmālā mantram ॥
* – hrauṁ kṣrauṁ kṣrmyauṁ glauṁ hsauṁ (iti pāṭhabhēdaḥ)

ōṁ (hrauṁ kṣrauṁ glauṁ huṁ hsauṁ)* ōṁ namō bhagavatē pañcavaktra hanumatē prakaṭa parākramākrānta sakaladiṅmaṇḍalāya, nijakīrti sphūrtidhāvalya vitānāyamāna jagattritayāya, atulabalaiśvarya rudrāvatārāya, mairāvaṇa madavāraṇa garva nirvāpaṇōtkaṇṭha kaṇṭhīravāya, brahmāstragarva sarvaṅkaṣāya, vajraśarīrāya, laṅkālaṅkārahāriṇē, tr̥ṇīkr̥tārṇavalaṅghanāya, akṣaśikṣaṇa vicakṣaṇāya, daśagrīva garvaparvatōtpāṭanāya, lakṣmaṇa prāṇadāyinē, sītāmanōllāsakarāya, rāmamānasa cakōrāmr̥takarāya, maṇikuṇḍalamaṇḍita gaṇḍasthalāya, mandahāsōjjvala-nmukhāravindāya, mauñjī kaupīna virājatkaṭitaṭāya, kanakayajñōpavītāya, durvāra vārakīlita lambaśikhāya, taṭitkōṭi samujjvala pītāmbarālaṅkr̥tāya, tapta jāmbūnadaprabhābhāsura ramya divyamaṅgala vigrahāya, maṇimayagraivēyāṅgada hārakiṅkiṇī kirīṭōdāramūrtayē, raktapaṅkēruhākṣāya, tripañcanayana sphuratpañcavaktra khaṭvāṅga triśūla khaḍgōgra pāśāṅkuśa kṣmādhara bhūruha kaumōdakī kapāla halabhr̥ddaśabhujāṭōpapratāpa bhūṣaṇāya, vānara nr̥siṁha tār̆kṣya varāha hayagrīvānana dharāya, niraṅkuśa vāgvaibhavapradāya, tattvajñānadāyinē, sarvōtkr̥ṣṭa phalapradāya, sukumāra brahmacāriṇē, bharata prāṇasaṁrakṣaṇāya, gaṁbhīraśabdaśālinē, sarvapāpavināśāya, rāma sugrīva sandhāna cāturya prabhāvāya, sugrīvāhlādakāriṇē, vāli vināśakāraṇāya, rudratējasvinē vāyunandanāya, añjanāgarbharatnākarāmr̥takarāya, nirantara rāmacandrapādāravinda makaranda matta madhurakarāyamāṇa mānasāya, nijavāla valayīkr̥ta kapisainya prākārāya, sakala jaganmōdakōtkr̥ṣṭakārya nirvāhakāya, kēsarīnandanāya, kapikuñjarāya, bhaviṣyadbrahmaṇē, ōṁ namō bhagavatē pañcavaktra hanumatē tējōrāśē ēhyēhi dēvabhayaṁ asurabhayaṁ gandharvabhayaṁ yakṣabhayaṁ brahmarākṣasabhayaṁ bhūtabhayaṁ prētabhayaṁ piśācabhayaṁ vidrāvaya vidrāvaya, rājabhayaṁ cōrabhayaṁ śatrubhayaṁ sarpabhayaṁ vr̥ścikabhayaṁ mr̥gabhayaṁ pakṣibhayaṁ krimibhayaṁ kīṭakabhayaṁ khādaya khādaya, ōṁ namō bhagavatē pañcavaktra hanumatē jagadāścaryakara śauryaśālinē ēhyēhi śravaṇajabhūtānāṁ dr̥ṣṭijabhūtānāṁ śākinī ḍhākinī kāminī mōhinīnāṁ bhētāla brahmarākṣasa sakala kūśmāṇḍānāṁ viṣayaduṣṭānāṁ viṣamaviśēṣajānāṁ bhayaṁ hara hara matha matha bhēdaya bhēdaya chēdaya chēdaya māraya māraya śōṣaya śōṣaya prahāraya prahāraya, ṭhaṭhaṭhaṭha khakhakhakha khēkhē ōṁ namō bhagavatē pañcavaktra hanumatē śr̥ṅkhalābandha vimōcanāya umāmahēśvara tējō mahimāvatāra sarvaviṣabhēdana sarvabhayōtpāṭana sarvajvaracchēdana sarvabhayabhañjana, ōṁ namō bhagavatē pañcavaktra hanumatē kabalīkr̥tārkamaṇḍala bhūtamaṇḍala prētamaṇḍala piśācamaṇḍalā-nnirghāṭaya nirghāṭāya bhūtajvara prētajvara piśācajvara māhēśvarajvara bhētālajvara brahmarākṣasajvara aikāhikajvara dvyāhikajvara tryāhikajvara cāturdhikajvara pāñcarātrikajvara viṣamajvara dōṣajvara brahmarākṣasajvara bhētālapāśa mahānāgakulaviṣaṁ nirviṣaṁ kuru kuru jhaṭa jhaṭa daha daha, ōṁ namō bhagavatē pañcavaktra hanumatē kālarudra raudrāvatāra sarvagrahānuccāṭayōccāṭaya āha āha ēhi ēhi daśadiśō bandha bandha sarvatō rakṣa rakṣa sarvaśatrūn kampaya kampaya māraya māraya dāhaya dāhaya kabalaya kabalaya sarvajanānāvēśaya āvēśaya mōhaya mōhaya ākarṣaya ākarṣaya, ōṁ namō bhagavatē pañcavaktra hanumatē jagadgītakīrtayē pratyarthidarpa dalanāya paramantradarpa dalanāya paramantraprāṇanāśāya ātmamantra parirakṣaṇāya parabalaṁ khādaya khādaya kṣōbhaya kṣōbhaya hāraya hāraya tvadbhakta manōrathāni pūraya pūraya sakalasañjīvinīnāyaka varaṁ mē dāpaya dāpaya, ōṁ namō bhagavatē pañcavaktra hanumatē ōṁ (hrauṁ kṣrauṁ glauṁ huṁ hsauṁ)* śrīṁ bhrīṁ ghrīṁ ōṁ nrūṁ klīṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ huṁ phaṭ khē khē huṁ phaṭ svāhā ||

* – hrauṁ kṣrauṁ kṣrmyauṁ glauṁ hsauṁ (iti pāṭhabhēdaḥ)

Also Read:

Sri Hanuman Mala Mantram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Hanuman Mala Mantram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top