Templesinindiainfo

Best Spiritual Website

Viswaroopa Nava Ratna Anjaneya Mala Stotram Lyrics in English With Meaning

Sri Anjaneya Navaratna Mala Stotram in English:

॥ śrī āñjanēya navaratnamālā stōtram ॥
māṇikyaṁ –
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 ||

mutyaṁ –
yasya tvētāni catvāri vānarēndra yathā tava |
smr̥tirmatirdhr̥tirdākṣyaṁ sa karmasu na sīdati || 2 ||

pravālaṁ –
anirvēdaḥ śriyō mūlaṁ anirvēdaḥ paraṁ sukham |
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ || 3 ||

marakataṁ –
namō:’stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:’stu rudrēndrayamānilēbhyaḥ
namō:’stu candrārkamarudgaṇēbhyaḥ || 4 ||

puṣyarāgaṁ –
priyānna sambhavēdduḥkhaṁ apriyādadhikaṁ bhayam |
tābhyāṁ hi yē viyujyantē namastēṣāṁ mahātmanām || 5 ||

hīrakaṁ –
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 6 ||

indranīlaṁ –
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ |
dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 7 ||

gōmēdhikaṁ –
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ |
yadi vāstyēkapatnītvaṁ śītō bhava hanūmataḥ || 8 ||

vaiḍūryaṁ –
nivr̥ttavanavāsaṁ taṁ tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 9 ||

iti śrī āñjanēya navaratnamālā stōtram |

Viswaroopa Nava Ratna Anjaneya Mala Slokam

Viswaroopa Nava Ratna Anjaneya Mala Lyrics Meaning:

Then the slayer of enemies searching for Sita abducted by Ravana,
Wanted to find where she is and decided to travel by the path of Charanas.

Oh King of monkeys you have four great qualities, which are,
Vedas, wisdom, speed and never getting disinterested,
And they help you in not getting blocked in your actions.

Absence of depression is the root of wealth,
Absence of depression is the real pleasure,
And absence of depression is always,
Needed for people who do any work.

Salutation to Rama along with Lakshmana,
Salutations to his consort, the daughter of Janaka,
Salutations to Rudra, Indra Yama and fire,
Salutations to moon, son and the wind God.

Due to desire, sorrow occurs,
Due to hatred, fear occurs,
And you can get rid of that fear,
By saluting great souls.

Rama, who has eyes like a lotus leaf,
Who is pretty and knows all good knowledge,
Who is blessed with mien and consideration,
And is the consort of the daughter of Janaka.

Victory to very strong Rama and the very strong Lakshmana,
I am slave to Rama, the king of Kosala,
The one does who performs all jobs well.

If I have looked after my husband properly,
If my character is faultless,
And if I am a dear wife,
Please become cold to Hanuman.

You would end your stay in forest,
You would soon join with your grea husband,
You would soon have coronation in Ayodhya,
And speedily you are going to be rescued by Lord Rama.

Viswaroopa Nava Ratna Anjaneya Mala Stotram Lyrics in English With Meaning

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top