Templesinindiainfo

Best Spiritual Website

ब्रह्मकृता कामाक्षीस्तुतिः

काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः ॥

श्रीदेवीदर्शनार्थाय तपस्तेपे सुदुष्करम् ।

आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने ॥

प्रादुरास पुरो लक्ष्मीः पद्महस्तपुरस्सरा ।

पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥

सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।

सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी ॥

तां दृष्ट्वाद्भुतसौन्दर्याम् परज्योतिर्मयीं पराम् ।

आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदयस्थिताम् ॥

यामाहुस्त्रिपुरामेव ब्रह्मविष्ण्वीशमातरम् ।

कामाक्षीमिति प्रसिद्धां तामस्तौषीत्पूर्णभक्तिमान् ॥

ब्रह्मा

जय देवि जगन्मातः जय त्रिपुरसुन्दरि ।

जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥

जयेशे करुणाराशे जय शृङ्गारनायिके ।

जय विद्यैकसिद्ध्येशि वन्दनीयपदे शुभे ॥

जय जय जगदम्ब नित्यरूपे

जय जय सन्नुतलोकसौख्यदात्रि ।

जय जय हिमशैलकीर्तनीये

जय जय शङ्करकामवामनेत्रे ॥

जगज्जन्मस्थितिध्वंसविधानानुग्रहान् मुहुः ।

व्याकरोति स्वसङ्कल्पात् तस्यै देव्यै नमो नमः ॥

वर्णाश्रमाणां साङ्कर्यकारिणः पापिनो जनान् ।

निहन्ति यातितीक्ष्णास्त्रैः तस्यै देव्यै नमो नमः ॥

नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः ।

न वेद्या या स्वसंवेद्या तस्यै देव्यै नमो नमः ॥

रहस्याम्नायवेदान्तैः तत्त्वविद्भिर्मुनीश्वरैः ।

परं ब्रह्मेति या ख्याता तस्यै देव्यै नमो नमः ॥

हृदयस्थापि सर्वेषां या न केनापि दृश्यते ।

सूक्ष्मविज्ञानरूपायै तस्यै देव्यै नमो नमः ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

यद्ध्यानैकपरा नित्यं तस्यै देव्यै नमो नमः ॥

पञ्चकारणकृत्येन्द्रा यदाज्ञामेव बिभ्रति ।

साम्राज्यसम्पदीशायै तस्यै देव्यै नमो नमः ॥

वेदा निश्श्वसितं यस्याः वीक्षितं भूतपञ्चकम् ।

स्मितं चराचरं विश्वं तस्यै देव्यै नमो नमः ॥

सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया ।

धत्ते सर्वजनाधारां तस्यै देव्यै नमो नमः ॥

ज्वल्यत्यग्निः तपत्यर्कः वातो वाति यदाज्ञया ।

ज्ञानशक्तिस्वरूपायै तस्यै देव्यै नमो नमः ॥

पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् ।

यन्मयं मुनयः प्राहुः तस्यै देव्यै नमो नमः ॥

शिवशक्तीश्वराश्चैव शुद्धविद्यः सदाशिवः ।

यदुन्मेषविभेदास्स्युः तस्यै देव्यै नमो नमः ॥

गुरुर्मन्त्रो देवता च प्रणवः प्राण एव च ।

या विराजति चिद्रूपा तस्यै देव्यै नमो नमः ॥

सर्वात्मना मन्त्रात्मा परमानन्दरूपिणी ।

श्रीविद्येति स्मृता या तु तस्यै देव्यै नमो नमः ॥

दर्शनानि च सर्वाणि यद्गीतानि विदुर्बुधाः ।

तत्तन्नियमरूपायै तस्यै देव्यै नमो नमः ॥

या भाति सर्वलोकेषु मणिमन्त्रौषधात्मना ।

तत्त्वोपदेशरूपायै तस्यै देव्यै नमो नमः ॥

देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा ।

तत्तद्रूपेण या भाति तस्यै देव्यै नमो नमः ॥

हेयप्रतिभटाकारा कल्याणगुणशालिनी ।

विश्वोत्तीर्णेति विख्याता तस्यै देव्यै नमो नमः ॥

इति स्तुत्वा महादेवीं धाता लोकपितामहः ।

भूयो भूयो नमस्कृत्य सहसा शरणं गतः ॥

सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य सन्नतम् ।

वरदा सर्वलोकानां वृणीष्व वरमित्यशात् ॥

ललितोपाख्यानम् पञ्चत्रिंशोध्यायः श्लोकाः 16-44

ब्रह्मकृता कामाक्षीस्तुतिः

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top