Templesinindiainfo

Best Spiritual Website

1000 Names of Devi Bhagavata Sri Shiva Lyrics in English

Shiva Sahasranama Stotram from Devi Bhagavata in English:

॥ srisivasahasranamastotram devibhagavatantargatam ॥
bhagirathakrtam srimahadevibhagavata upapurane
bhagiratha uvaca-
Om̃ namaste parvatinatha devadeva paratpara ।
acyutanagha pancasya bhimasya ruciranana ॥ 1 ॥

vyaghrajinadharananta paravaravivarjita ।
pancanana mahasattva mahajnanamaya prabho ॥ 2 ॥

ajitamitadurdharsa visvesa paramesvara ।
visvatmanvisvabhutesa visvasraya jagatpate ॥ 3 ॥

visvopakarinvisvaikadhama visvasrayasraya ।
visvadhara sadananda visvananda namo’stu te ॥ 4 ॥

sarva sarvavidajnanavivarjita surottama ।
suravandya surastutya suraraja surottama ॥ 5 ॥

surapujya suradhyeya suresvara surantaka ।
surarimardaka surasrestha te’stu namo namah ॥ 6 ॥

tvam suddhah suddhabodhasca suddhatma jagatam patih ।
sambhuh svayambhuratyugra ugrakarmogralocanah ॥ 7 ॥

ugraprabhavascatyugramardako’tyugrarupavan ।
ugrakanthah sivah santah sarvasantividhayakah ॥ 8 ॥

sarvarthadah sivadharah sivayaniramitrajit ।
sivadah sivakarta ca sivahanta sivesvarah ॥ 9 ॥

sisuh saisavayuktasca pingakeso jatadharah ।
gangadharakapardi ca jatajutavirajitah ॥ 10 ॥

jatilo jatilaradhyah sarvadonmattamanasah ।
unmattakesa unmatta unmattanamadhisvarah ॥ 11 ॥

unmattalocano bhimastrinetro bhimalocanah ।
bahunetro dvinetri ca raktanetrah sunetrakah ॥ 12 ॥

dirghanetrasca pingaksah suprabhakhyah sulocanah ।
somanetro’gninetrakhyah suryanetrah suviryavan ॥ 13 ॥

padmaksah kamalaksasca nilotpaladaleksanah ।
sulaksanah sulapanih kapali kapileksanah ॥ 14 ॥

vyaghurnanayano dhurto vyaghracarmambaravrtah ।
srikantho nilakanthakhyah sitikanthah sukanthakah ॥ 15 ॥

candracudascandradharascandramaulih sasankabhrt ।
sasikantah sasankabhah sasankankitamurdhajah ॥ 16 ॥

sasankavadano viro varado varalocanah ।
saraccandrasamabhasah saradindusamaprabhah ॥ 17 ॥

kotisuryapratikasascandrasyascandrasekharah ।
astamurtirmahamutirbhimamurtirbhayanakah ॥ 18 ॥

bhayadata bhayatrata bhayaharta bhayojjhitah ।
nirbhuto bhutavandyasca bhutatma bhutabhavanah ॥ 19 ॥

kaupinavasa durvasa vivasah kaminipatih ।
karalah kirtido vaidyah kisorah kamanasanah ॥ 20 ॥

kirtirupah kuntadhari kalakutakrtasanah ।
kalakutah surupi ca kulamantrapradipakah ॥ 21 ॥

kalakasthatmakah kasivihari kutilananah ।
mahakananasamvasi kaliprativivardhanah ॥ 22 ॥

kalidharah kamacari kulakirtivivardhanah ।
kamadrih kamukavarah karmuki kamamohitah ॥ 23 ॥
kataksah kanakabhasah kanakojjvalagatrakah ।
kamaturah kvanatpadah kutilabhrukutidharah ॥ 24 ॥

kartikeyapita kokanadabhusanabhusitah ।
khatvangayoddha khadgi ca giriso gaganesvarah ॥ 25 ॥
ganadhyaksah khetakadhrk kharvah kharvatarah khagah ।
khagarudhah khagaradhyah khecarah khecaresvarah ॥ 26 ॥

khecaratvapradah ksonipatih khecaramardakah ।
ganesvaro ganapita garistho ganabhupatih ॥ 27 ॥

gururgurutaro jneyo gangapatiramarsanah ।
gitapriyo gitaratah sugopyo gopavrndapah ॥ 28 ॥

gavarudho jagadbharta gosvami gosvarupakah ।
goprado godharo grdhro garutman gokrtasanah ॥ 29।
gopiso gurutatasca guhavasi sugopitah ।
gajarudho gajasyasca gajajinadharo’grajah ॥ 30 ॥

grahadhyakso grahagano dustagrahavimardakah ।
manarupi ganaratah pracando ganavihvalah ॥ 31 ॥

ganamatto guni guhyo gunagramasayo gunah ।
gudhabuddhirgudhamurtirgudhapadavibhusitah ॥ 32 ॥

gopta golokavasi ca gunavanguninam varah ।
haro haritavarnakso mrtyurmrtyunjayo harih ॥ 33 ॥

havyabhugharisampujyo havirhavirbhujam varah ।
anadiradih sarvadya aditeyavarapradah ॥ 34 ॥

anantavikramo loko lokanam papaharakah ।
gispatih sadgunopetah saguno nirguno guni ॥ 35 ॥

gunaprito gunavaro girijanayako girih ।
gauribharta gunadhayasca gosresthasanasamsthitah ॥ 36 ॥

padmasanah padmanetrah padmatustah supadmakah ।
padmavaktrah padmakarah padmarudhapadambujah ॥ 37 ॥

padmapriyatamah padmalayah padmaprakasakah ।
padmakananasamvasah padmakananabhanjakah ॥ 38 ॥

padmakananasamvasi padmaranyakrtalayah ।
praphullavadanah phullakamalaksah praphullakrt ॥ 39 ॥

phullendivarasantustah praphullakamalasanah ।
phullambhojakarah phullamanasah papaharakah ॥ 40 ॥

papapahari punyatma punyakirtih supunyavan ।
punyah punyatamo dhanyah suputatma paratmakah ॥ 41 ॥

punyesah punyadah punyaniratah punyabhajanah ।
paropakari papisthanasakah papaharakah ॥ 42 ॥

puratanah purvahinah paradrohavivarjitah ।
pivarah pivaramukhah pinakayah purantakah ॥ 43 ॥

pasi pasupatih pasahastah pasanavitpatih ।
palatmakah paro vetta pasabaddhavimocakah ॥ 44 ॥

pasunamadhipah pasacchetta pasavibhedakah ।
pasanadhari pasanasayanah pasipujitah ॥ 45 ॥

pasvarudhah puspadhanuh puspavrndasupujitah ।
pundarikah pitavasa pundarikaksavallabhah ॥ 46 ॥

panapatrakarah panamattah panatibhutakah ।
posta posttvarah putah paritrata’khilesvarah ॥ 47 ॥

pundarikaksakarta ca pundarikaksasevitah ।
pallavasthah prapithasthah pithabhuminivasakah ॥ 48 ॥

pita pitamahah parthaprasanno’bhistadayakah ।
pitrnam pritikarta ca pritidah pritibhajanah ॥ 49 ॥

prityatmakah pritivasi supritah pritikarakah ।
pritihrtpritirupatman pritiyuktastvameva hi ॥ 50 ॥

pranatartiharah pranavallabhah pranadayakah ।
prani pranasvarupasca pranagrahi munirdayah ॥ 51 ॥

prananathah pritamanah sarvesam prapitamahah ।
vrddhah pravrddharupasca pretah pranayinam varah ॥ 52 ॥

paradhisah param jyotih paranetrah paratmakah ।
parusyarahitah putri putradah putraraksakah ॥ 53 ॥

putrapriyah putravasyah putravatparipalakah ।
paritrata paravasah paracetah paresvarah ॥ 54 ॥

patih sarvasya sampalyah pavamanah paro’ntakah ।
puraha puruhutasca tripurarih purantakah ॥ 55 ॥

purandaro’tisampujyah pradharso duspradharsanah ।
patuh patutarah praudhah prapujyah parvatalayah ॥ 56 ॥

pulinasthah pulastyakhyah pingacaksuh prapannagah ।
abhirurasitangasca candarupah sitangakah ॥ 57 ॥

sarvavidyavinodasca sarvasaukhyayutah sada ।
sukhaharta sarvasukhi sarvalokaikapavanah ॥ 58 ॥

sadavanah saradasca susiddhah suddharupakah ।
sarah saratarah suryah somah sarvaprakasakah ॥ 59 ॥

somamandaladhari ca samudra sindhurupavan ।
surajyesthah surasresthah surasuranisevitah ॥ 60 ॥

sarvadharmavinirmuktah sarvalokanamaskrtah ।
sarvacarayutah saurah saktah paramavaisnavah ॥ 61 ॥

sarvadharmavidhanajnah sarvacaraparayanah ।
sarvarogaprasamanah sarvarogapaharakah ॥ 62 ॥

prakrstatma mahatma ca sarvadharmapradarsakah ।
sarvasampadyutah sarvasampaddanasameksanah ॥ 63 ॥

sahasyavadano hasyayuktah prahasitananah ।
saksi samaksavakta ca sarvadarsi samastavit ॥ 64 ॥

sakalajnah samarthajnah sumanah saivapujitah ।
sokaprasamanah sokahanta’socyah subhanvitah ॥ 65 ॥

sailajnah sailajanathah sailanathah sanaiscarah ।
sasankasadrsajyotih sasankardhavirajitah ॥ 66 ॥

sadhupriyah sadhutamah sadhvipatiralaukikah ।
sunyarupah sunyadehah sunyasthah sunyabhavanah ॥ 67 ॥

sunyagami smasanasthah smasanadhipatih suvak ।
satasuryaprabhah suryah suryadiptah surariha ।
subhanvitah subhatanuh subhabuddhih subhatmakah ॥ 68 ॥

subhanvitatanuh suklatanuh suklaprabhanvitah ।
susauklah sukladasanah suklabhah suklamalyadhrt ॥ 69 ॥

suklapuspapriyah suklavasanah suklaketanah ।
sesalankaranah sesarahitah sesavestitah ॥ 70 ॥

sesarudhah sesasayi sesangadavirajitah ।
satipriyah sasankasca samadarsi samadhiman ॥ 71 ॥

satsangi satpriyah sangi nihsangi sangavarjitah ।
sahisnuh sasvataisvaryah samaganaratah sada ॥ 72 ॥

samavetta samyatarah syamapatirasesabhuk ।
tarinipatiratamranayanastvaritapriyah ॥ 73 ॥

taratmakastvagvasanastaruniramano ratah ।
trptirupastrptikarta tarakarinisevitah ॥ 74 ॥

vayukeso bhairaveso bhavaniso bhavantakah ।
bhavabandhurbhavaharo bhavabandhanamocakah ॥ 75 ॥

abhibhuto’bhibhutatma sarvabhutapramohakah ।
bhuvaneso bhutapujyo bhogamoksaphalapradah ॥ 76 ॥

dayalurdinanathasca duhsaho daityamardakah ।
daksakanyapatirduhkhanasako dhanadhanyadah ॥ 77 ॥

dayavan daivatasrestho devagandharvasevitah ।
nanayudhadharo nanapuspagucchavirajitah ॥ 78 ॥

nanasukhaprado nanamurtidhari ca nartakah ।
nityavijnanasamyukto nityarupo’nilo’nalah ॥ 79 ॥

labdhavarno laghutaro laghutvaparivarjitah ।
lolakso lokasampujyo lavanya parisamyutah ॥ 80 ॥

napurinyasasamsthasca nageso nagapujitah ।
narayano naradasca nanabharanabhusitah ॥ 81 ॥

nagabhuto nagnadeso nagnah sanandamanasah ।
namasyo natanabhisca namramurdhabhivanditah ॥ 82 ॥

nandikeso nandipujyo nananirajamadhyagah ।
navinabilvapatraughatusto navaghanadyutih ॥ 83 ॥

nandah sananda anandamayascanandavihvalah ।
nalasamsthah sobhanasthah susthah susthamatistatha ॥ 84 ॥

svalpasano bhimarucirbhuvanantakarambudah ।
asannah sikatalino vrsasino vrsasanah ॥ 85 ॥

vairasyarahito varyo vrati vrataparayanah ।
brahmyo vidyamayo vidyabhyasi vidyapatistatha ॥ 86 ॥

ghantakaro ghotakastho ghoraravo ghanasvanah ।
ghurnacaksuraghurnatma ghorahaso gabhiradhih ॥ 87 ॥

candipatiscandamurtiscando mundi pracandavak ।
citasamsthascitavasascitirdandakarah sada ॥ 88 ॥

citabhasmabhisamliptascitanrtyaparayanah ।
citapramodi citsaksi cintamaniracintakah ॥ 89 ॥

caturvedamayascaksuscaturananapujitah ।
ciravasascakoraksascalanmurtiscaleksanah ॥ 90 ॥

calatkundalabhusadhayascaladbhusanabhusitah ।
calannetrascalatpadascalannupurarajitah ॥ 91 ॥

sthavarah sthiramurtisca sthavaresah sthirasanah ।
sthapakah sthairyaniratah sthularupi sthalalayah ॥ 92 ॥

sthairyatigah sthitiparah sthanurupi sthaladhipah ।
aihiko madanartasca mahimandalapujitah ॥ 93 ॥

mahipriyo mattaravo minaketuvimardakah ।
minarupo manisamstho mrgahasto mrgasanah ॥ 94 ॥

margastho mekhalayukto maithilisvarapujitah ।
mithyahino mangalado mangalyo makarasanah ॥ 95 ॥

matsyapriyo mathuragirmadhupanaparayanah ।
mrduvakyaparah saurapriyo modanvitastatha ॥ 96 ॥

mundalirbhusano dandi uddando jvalalocanah ।
asadhyasadhakah surasevyah sokapanodanah ॥ 97 ॥

sripatih srisusevyasca sridharah sriniketanah ।
srimatam srisvarupasca srimansrinilayastatha ॥ 98 ॥

sramadiklesarahitah srinivasah sriyanvitah ।
sraddhaluh sraddhadevasca sraddho madhuravak tatha ॥ 99 ॥

pralayagnyarkasankasah pramattanayanojjvalah ।
asadhyasadhakah surasevyah sokapanodanah ॥ 100 ॥

visvabhutamayo vaisvanaranetro’dhimohakrt ।
lokatranaparo’paragunah paravivarjitah ॥ 101 ॥

agnijihvo dvijasyasca visvasyah sarvabhutadhrk ।
khecarah khecaradhisah sarvagah sarvalaukikah ॥ 102 ॥

senanijanakah ksubdhabdhirvariksobhavinasakah ।
kapalavilasaddhastah kamandalubhrdarcitah ॥ 103 ॥

kevalatmasvarupasca kevalajnanarupakah ।
vyomalayanivasi ca brhadvyomasvarupakah ॥ 104 ॥

ambhojanayano’mbhodhisayanah purusatigah ।
niralambo’valambasca sambhoganandarupakah ॥ 105 ॥

yoganidramayo lokapramohapaharatmakah ।
brhadvaktro brhannetro brhadvahurbrhadvalah ॥ 106 ॥

brhatsarpangado dustabrhadvalavimardakah ।
brhadbhujabalonmatto brhattundo brhadvapuh ॥ 107 ॥

brhadaisvaryayuktasca brhadaisvaryadah svayam।
brhatsambhogasanusto brhadanandadayakah ॥ 108 ॥

brhajjatajutadharo brhanmali brhaddhanuh ।
indriyadhisthitah sarvalokendriyavimohakrt ॥ 109 ॥

sarvendriyapravrttikrt sarvendriyanivrttikrt।
pravrttinayakah sarvavipattiparinasakah ॥ 110 ॥

pravrttimarganeta tvam svatantrecchamayah svayam ।
satpravrttirato nityam dayanandasivadharah ॥ 111 ॥

ksitirupastoyarupi visvatrptikarastatha ।
tarpastarpanasampritastarpakastarpanatmakah ॥ 112 ॥

trptikaranabhutasca sarvatrptiprasadhakah ।
abhedo bhedako’cchidyacchedako’cchedya eva hi ॥ 113 ॥

acchinnadhanva’cchinnesuracchinnadhvajavahanah ।
adrstah samadhrstastrah samadhrsto balonnatah ॥ 114 ॥

citrayodhi citrakarma visvasankarsakah svayam ।
bhaktanamipsitakarah sarvepsitaphalapradah ॥ 115 ॥

vanchitabhistaphalado’bhinnajnanapravartakah ।
bodhanatma bodhanarthatigah sarvaprabodhakrt ॥ 116 ॥

trijatascaikajatilascalajjuto bhayanakah ।
jatatino jatajutasprstavaravacah svayam ॥ 117 ॥

sanmaturasya janakah saktih praharatam varah ।
anarghastraprahari canarghadhanva maharghyapat ॥ 118 ॥

yonimandalamadhyastho mukhayonirajrmbhanah ।
mahadrisadrsah svetah svetapuspasraganvitah ॥ 119 ॥

makarandapriyo nityam masartuhayanatmakah ।
nanapuspaprasurnanapuspairarcitagatrakah ॥ 120 ॥

sadangayoganiratah sadayogardramanasah ।
surasuranisevyanghrirvilasatpadapankajah ॥ 121 ॥

suprakasitavaktrabjah sitetaragalojjvalah ।
vainateyasamarudhah saradindusahasravat ॥ 122 ॥

jajvalyamanastejobhirjvalapunjo yamah svayam ।
prajvaladvidyudabhasca sattahasabhayankarah ॥ 123 ॥

pralayanalarupi ca pralayagnirucih svayam ।
jagatamekapuruso jagatam pralayatmakah ॥ 124 ॥

prasida tvam jagannatha jagadyone namo’stu te ॥ 125 ॥

srimahadeva uvaca-
evam namasahasrena rajna vai samstuto harah ।
pratyaksamagamattasya suprasannamukhambujah ॥ 126 ॥

sa tam vilokya tridasaikanatham
pancananam svetarucim prasannam ।
vrsadhirudham bhujagangadairyutam
nanarta raja dharanibhujam varah ॥ 127 ॥

provaca cedam paramesvaradya me
etani sarvani sukharthakani ।
tapasca homasca manusyajanma
yattvam prapasyami drsa paresam ॥ 128 ॥

matto na dhanyosti mahitale va
svarge yatastvam mama netragocarah ।
surasuranamapi durlabheksanah
paratparah purnamayo niramayah ॥ 129 ॥

tatastamevam pratibhasamanam
praha prapanartiharo mahesvarah ।
kim te manovanchitameva vidyate
vrnusva tatputra dadami tubhyam ॥ 130 ॥

sacaha purvam kapilasya sapatah
patalarandhre mama purvavamsajah ।
bhasmibabhuvuh sagarasya putra
mahabala devasamanavikramah ॥ 131 ॥

tesam tu nistaranakamyaya hyaham
gangam dharanyamabhinetumihe ।
sa tu tvadiya parama hi saktih
vinajnaya te na hi yati prthvim ॥ 132 ॥

tadetadicchami sametya ganga
ksitau mahavegavati mahanadi ।
pravisya tasminvivare mahesvari
punatu sarvansagarasya putran ॥ 133 ॥

ityevamakarnya vacah paresvarah
provaca vakyam ksitipalapungavam ।
manorathaste’yamavehi purno
mama prasadadaciradbhavisyati ॥ 134 ॥

ye capi mam bhaktita eva martyah
stotrena canena nrpa stuvanti ।
tesam tu purnah sakala manoratha
dhruvam bhavisyanti mama prasadat ॥ 135 ॥

srimahadeva uvaca-
ityevam sa varam labdhva raja hrstamanastatah ।
dandavatpranipatyaha dhanyo’ham tvatprasadatah ॥ 136 ॥

tatascantardadhe devah ksanadeva mahamate ।
raja nirvrttacetah sa babhuva munisattama ॥ 137 ॥

rajna krtamidam stotram sahasranamasamjnakam ।
yah pathetparaya bhaktya sa kaivalyamavapnuyat ॥ 138 ॥

na ceha duhkham kutrapi jayate tasya narada ।
jayate paramaisvaryam prasadacca mahesituh ॥ 139 ॥

mahapadi bhaye ghore yah pathetstotramuttamam ।
sambhornamasahasrakhyam sarvamangalavardhanam ॥ 140 ॥

mahabhayaharam sarvasukhasampattidayakam ।
sa mucyate mahadevaprasadena mahabhayat ॥ 141 ॥

durbhiksye lokapidayam desopadrava eva va ।
sampujya paramesanam dhupadipadibhirmune ॥ 142 ॥

yah pathetparaya bhaktya stotram namasahasrakam ।
na tasya dese durbhiksam na ca lokadipidanam ॥ 143 ॥

na canyopadravo vapi bhavedetatsuniscitam ।
parjanyo’pi yathakale vrstim tatra karoti hi ॥ 144 ॥

yatredam pathyate stotram sarvapapapranasanam ।
sarvasasyayuta prthvi tasmindese bhaveddhruvam ॥ 145 ॥

na dustabuddhirlokanam tatrasthanam bhavedapi ।
nakale maranam tatra praninam jayate mune ॥ 146 ॥

na himsrastatra himsanti devadevaprasadatah ।
dhanya desah praja dhanya yatra dese mahesvaram ॥ 147 ॥

sampujya parthivam lingam pathedyatredamuttamam ।
caturdasyam tu krsnayam phalgune masi bhaktitah ॥ 148 ॥

yah pathetparamesasya namnam dasasatakhyakam ।
stotramatyantasukhadam na punarjanmabhagbhavet ॥ 149 ॥

vayutulyabalo nunam vihareddharanitale ।
dhanesatulyo dhanavankandarpasamarupavan ॥ 150 ॥

vihareddevatatulyo nigrahanugrahe ksamah ।
gangayam va kuruksetre prayage va mahesvaram ।
paripujya pathedyastu sa kaivalyamavapnuyat ॥ 151 ॥

kasyam yastu pathedetatstotram paramamangalam ।
tasya punyam munisrestha kimaham kathayami te ॥ 152 ॥

etatstotraprasadena sa jivanneva manavah ।
saksanmahesatameti muktirante karasthita ॥ 153 ॥

pratyaham prapathedetadbilvamule narottamah ।
sa salokyamavapnoti devadevaprasadatah ॥ 154 ॥

yo hyetatpathayetstotram sarvapapanibarhanam ।
sa mucyate mahapapatsatyam satyam vadami te ॥ 155 ॥

na tasya grahapida syannapamrtyubhayam tatha ।
na tam dvisanti rajano na va vyadhibhayam bhavet ॥ 156 ॥

pathedetaddhrdi dhyatva devadevam sanatanam ।
sarvadevamayam purnam rajatadrisamaprabham ॥ 157 ॥

praphullapankajasyam ca carurupam vrsadhvajam।
jatajutajvalatkalakutasobhitavigraham ॥ 158 ॥

trisulam damaru caiva dadhanam daksavamayoh ।
dvipicarmambaradharam santam trailokyamohanam ॥ 159 ॥

evam hrdi naro bhaktya vibhavyaitatpathedyadi ।
iha bhuktva param bhogam paratra ca mahamate ॥ 160 ॥

sambhoh svarupatam yati kimanyatkathayami te ॥ 161 ॥

tatraiva sadbhaktiyutah pathedidam
stotram mama pritikaram param mune ।
martyo hi yo’nyah khalu so’pi krcchram
jagatpavitrayata eva papatah ॥ 162 ॥

॥ srimahabhagavate upapurane bhagirathaproktam
sivasahasranamastotram sampurnam ॥

Also Read:

1000 Names of Devi Bhagavata Sri Shiva Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Devi Bhagavata Sri Shiva Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top