Templesinindiainfo

Best Spiritual Website

1000 Names of Mahaganapati | Sahasranama Stotram 1 Lyrics in English

Maha Ganapati Sahasranamastotram 1 Lyrics in English:

॥ mahaganapatisahasranamastotram 1 ॥
। muniruvaca ।
katham namnam sahasram tam ganesa upadistavan ।
sivadam tanmamacaksva lokanugrahatatpara ॥ 1 ॥
। brahmovaca ।
devah purvam puraratih puratrayajayodyame ।
anarcanadganesasya jato vighnakulah kila ॥ 2 ॥
manasa sa vinirdharya dadrse vighnakaranam ।
mahaganapatim bhaktya samabhyarcya yathavidhi ॥ 3 ॥
vighnaprasamanopayamaprcchadaparisramam ।
santustah pujaya sambhormahaganapatih svayam ॥ 4 ॥
sarvavighnaprasamanam sarvakamaphalapradam ।
tatastasmai svayam namnam sahasramidamabravit ॥ 5 ॥
asya srimahaganapatisahasranamastotramalamantrasya ।
ganesa rsih । mahaganapatirdevata । nanavidhanicchandamsi ।
humiti bijam । tungamiti saktih । svahasaktiriti kilakam ॥
atha karanyasah ।
ganesvaro ganakrida ityangusthabhyam namah ।
kumaragururisana iti tarjanibhyam namah ॥ 1 ॥
brahmandakumbhascidvyometi madhyamabhyam namah ।
rakto raktambaradhara ityanamikabhyam namah ॥ 2 ॥
sarvasadgurusamsevya iti kanisthikabhyam namah ।
luptavighnah svabhaktanamiti karatalakaraprsthabhyam namah ॥ 3 ॥
atha hrdayadinyasah ।
chandaschandodbhava iti hrdayaya namah ।
niskalo nirmala iti sirase svaha ।
srstisthitilayakrida iti sikhayai vasat ।
jnanam vijnanamananda iti kavacaya hum ।
astangayogaphalabhrditi netratrayaya vausat ।
anantasaktisahita ityastraya phat ।
bhurbhuvah svarom iti digbandhah ॥
atha dhyanam ।
gajavadanamacintyam tiksnadamstram trinetram
brhadudaramasesam bhutirajam puranam ।
amaravarasupujyam raktavarnam suresam
pasupatisutamisam vighnarajam namami ॥ 1 ॥
sakalavighnavinasanadvara srimahaganapatiprasadasiddhyarthe jape viniyogah ॥

sriganapatiruvaca ।
Om ganesvaro ganakrido gananatho ganadhipah ।
ekadanto vakratundo gajavaktro mahodarah ॥ 1 ॥
lambodaro dhumravarno vikato vighnanasanah ।
sumukho durmukho buddho vighnarajo gajananah ॥ 2 ॥
bhimah pramoda amodah suranando madotkatah ।
herambah sambarah sambhurlambakarno mahabalah ॥ 3 ॥
nandano lampato bhimo meghanado gananjayah ।
vinayako virupakso virah suravarapradah ॥ 4 ॥
mahaganapatirbuddhipriyah ksipraprasadanah ।
rudrapriyo ganadhyaksa umaputro’ghanasanah ॥ 5 ॥
kumaragururisanaputro musakavahanah ।
siddhipriyah siddhipatih siddhah siddhivinayakah ॥ 6 ॥
avighnastumburuh simhavahano mohinipriyah ।
katankato rajaputrah sakalah sammito’mitah ॥ 7 ॥
kusmandasamasambhutirdurjayo dhurjayo jayah ।
bhupatirbhuvanapatirbhutanam patiravyayah ॥ 8 ॥
visvakarta visvamukho visvarupo nidhirgunah ।
kavih kavinamrsabho brahmanyo brahmavitpriyah ॥ 9 ॥
jyestharajo nidhipatirnidhipriyapatipriyah ।
hiranmayapurantahsthah suryamandalamadhyagah ॥ 10 ॥
karahatidhvastasindhusalilah pusadantabhit ।
umankakelikutuki muktidah kulapavanah ॥ 11 ॥
kiriti kundali hari vanamali manomayah ।
vaimukhyahatadaityasrih padahatijitaksitih ॥ 12 ॥
sadyojatah svarnamunjamekhali durnimittahrt ।
duhsvapnahrtprasahano guni nadapratisthitah ॥ 13 ॥
surupah sarvanetradhivaso virasanasrayah ।
pitambarah khandaradah khandavaisakhasamsthitah ॥ 14 ॥
citrangah syamadasano bhalacandro havirbhujah ।
yogadhipastarakasthah puruso gajakarnakah ॥ 15 ॥
ganadhirajo vijayah sthiro gajapatirdhvaji ।
devadevah smarah pranadipako vayukilakah ॥ 16 ॥
vipascidvarado nado nadabhinnamahacalah ।
varaharadano mrtyunjayo vyaghrajinambarah ॥ 17 ॥
icchasaktibhavo devatrata daityavimardanah ।
sambhuvaktrodbhavah sambhukopaha sambhuhasyabhuh ॥ 18 ॥
sambhutejah sivasokahari gaurisukhavahah ।
umangamalajo gauritejobhuh svardhunibhavah ॥ 19 ॥
yajnakayo mahanado girivarsma subhananah ।
sarvatma sarvadevatma brahmamurdha kakupsrutih ॥ 20 ॥
brahmandakumbhascidvyomabhalahsatyasiroruhah ।
jagajjanmalayonmesanimeso’gnyarkasomadrk ॥ 21 ॥
girindraikarado dharmadharmosthah samabrmhitah ।
graharksadasano vanijihvo vasavanasikah ॥ 22 ॥
bhrumadhyasamsthitakaro brahmavidyamadodakah ।
kulacalamsah somarkaghanto rudrasirodharah ॥ 23 ॥
nadinadabhujah sarpangulikastarakanakhah ।
vyomanabhih srihrdayo meruprstho’rnavodarah ॥ 24 ॥
kuksisthayaksagandharvaraksahkinnaramanusah ।
prthvikatih srstilingah sailorurdasrajanukah ॥ 25 ॥
patalajangho munipatkalangusthastrayitanuh ।
jyotirmandalalangulo hrdayalananiscalah ॥ 26 ॥
hrtpadmakarnikasali viyatkelisarovarah ।
sadbhaktadhyananigadah pujavarinivaritah ॥ 27 ॥
pratapi kasyapo manta ganako vistapi bali ।
yasasvi dharmiko jeta prathamah pramathesvarah ॥ 28 ॥
cintamanirdvipapatih kalpadrumavanalayah ।
ratnamandapamadhyastho ratnasimhasanasrayah ॥ 29 ॥
tivrasiroddhrtapado jvalinimaulilalitah ।
nandananditapithasrirbhogado bhusitasanah ॥ 30 ॥
sakamadayinipithah sphuradugrasanasrayah ।
tejovatisiroratnam satyanityavatamsitah ॥ 31 ॥
savighnanasinipithah sarvasaktyambujalayah ।
lipipadmasanadharo vahnidhamatrayalayah ॥ 32 ॥
unnataprapado gudhagulphah samvrtaparsnikah ।
pinajanghah slistajanuh sthuloruh pronnamatkatih ॥ 33 ॥
nimnanabhih sthulakuksih pinavaksa brhadbhujah ।
pinaskandhah kambukantho lambostho lambanasikah ॥ 34 ॥
bhagnavamaradastungasavyadanto mahahanuh ।
hrasvanetratrayah surpakarno nibidamastakah ॥ 35 ॥
stabakakarakumbhagro ratnamaulirnirankusah ।
sarpaharakatisutrah sarpayajnopavitavan ॥ 36 ॥
sarpakotirakatakah sarpagraiveyakangadah ।
sarpakaksodarabandhah sarparajottaracchadah ॥ 37 ॥
rakto raktambaradharo raktamalavibhusanah ।
rakteksano raktakaro raktatalvosthapallavah ॥ 38 ॥
svetah svetambaradharah svetamalavibhusanah ।
svetatapatrarucirah svetacamaravijitah ॥ 39 ॥
sarvavayavasampurnah sarvalaksanalaksitah ।
sarvabharanasobhadhyah sarvasobhasamanvitah ॥ 40 ॥
sarvamangalamangalyah sarvakaranakaranam ।
sarvadevavarah sarngi bijapuri gadadharah ॥ 41 ॥
subhango lokasarangah sutantustantuvardhanah ।
kiriti kundali hari vanamali subhangadah ॥ 42 ॥
iksucapadharah suli cakrapanih sarojabhrt ।
pasi dhrtotpalah salimanjaribhrtsvadantabhrt ॥ 43 ॥
kalpavallidharo visvabhayadaikakaro vasi ।
aksamaladharo jnanamudravan mudgarayudhah ॥ 44 ॥
purnapatri kambudharo vidhrtankusamulakah ।
karasthamraphalascutakalikabhrtkutharavan ॥ 45 ॥
puskarasthasvarnaghatipurnaratnabhivarsakah ।
bharatisundarinatho vinayakaratipriyah ॥ 46 ॥
mahalaksmipriyatamah siddhalaksmimanoramah ।
ramaramesapurvango daksinomamahesvarah ॥ 47 ॥
mahivarahavamango ratikandarpapascimah ।
amodamodajananah sampramodapramodanah ॥ 48 ॥
samvardhitamahavrddhirrddhisiddhipravardhanah ।
dantasaumukhyasumukhah kantikandalitasrayah ॥ 49 ॥
madanavatyasritanghrih krtavaimukhyadurmukhah ।
vighnasampallavah padmah sarvonnatamadadravah ॥ 50 ॥
vighnakrnnimnacarano dravinisaktisatkrtah ।
tivraprasannanayano jvalinipalitaikadrk ॥ 51 ॥
mohinimohano bhogadayinikantimandanah ।
kaminikantavaktrasriradhisthitavasundharah ॥ 52 ॥
vasudharamadonnado mahasankhanidhipriyah ।
namadvasumatimali mahapadmanidhih prabhuh ॥ 53 ॥
sarvasadgurusamsevyah sociskesahrdasrayah ।
isanamurdha devendrasikhah pavananandanah ॥ 54 ॥
pratyugranayano divyo divyastrasataparvadhrk ।
airavatadisarvasavarano varanapriyah ॥ 55 ॥
vajradyastraparivaro ganacandasamasrayah ।
jayajayaparikaro vijayavijayavahah ॥ 56 ॥
ajayarcitapadabjo nityanandavanasthitah ।
vilasinikrtollasah saundi saundaryamanditah ॥ 57 ॥
anantanantasukhadah sumangalasumangalah ।
jnanasrayah kriyadhara icchasaktinisevitah ॥ 58 ॥
subhagasamsritapado lalitalalitasrayah ।
kaminipalanah kamakaminikelilalitah ॥ 59 ॥
sarasvatyasrayo gaurinandanah sriniketanah ।
guruguptapado vacasiddho vagisvaripatih ॥ 60 ॥
nalinikamuko vamaramo jyesthamanoramah ।
raudrimudritapadabjo humbijastungasaktikah ॥ 61 ॥
visvadijananatranah svahasaktih sakilakah ।
amrtabdhikrtavaso madaghurnitalocanah ॥ 62 ॥
ucchistocchistaganako ganeso gananayakah ।
sarvakalikasamsiddhirnityasevyo digambarah ॥ 63 ॥
anapayo’nantadrstiraprameyo’jaramarah ।
anavilo’pratihatiracyuto’mrtamaksarah ॥ 64 ॥
apratarkyo’ksayo’jayyo’nadharo’namayo’malah ।
ameyasiddhiradvaitamaghoro’gnisamananah ॥ 65 ॥
anakaro’bdhibhumyagnibalaghno’vyaktalaksanah ।
adharapithamadhara adharadheyavarjitah ॥ 66 ॥
akhuketana asapuraka akhumaharathah ।
iksusagaramadhyastha iksubhaksanalalasah ॥ 67 ॥
iksucapatirekasririksucapanisevitah ।
indragopasamanasririndranilasamadyutih ॥ 68 ॥
indivaradalasyama indumandalamanditah ।
idhmapriya idabhaga idavanindirapriyah ॥ 69 ॥
iksvakuvighnavidhvamsi itikartavyatepsitah ।
isanamaulirisana isanapriya itiha ॥ 70 ॥
isanatrayakalpanta ihamatravivarjitah ।
upendra udubhrnmaulirudunathakarapriyah ॥ 71 ॥
unnatanana uttunga udarastridasagranih ।
urjasvanusmalamada uhapohadurasadah ॥ 72 ॥
rgyajuhsamanayana rddhisiddhisamarpakah ।
rjucittaikasulabho rnatrayavimocanah ॥ 73 ॥
luptavighnah svabhaktanam luptasaktih suradvisam ।
luptasrirvimukharcanam lutavisphotanasanah ॥ 74 ॥
ekarapithamadhyastha ekapadakrtasanah ।
ejitakhiladaityasriredhitakhilasamsrayah ॥ 75 ॥
aisvaryanidhiraisvaryamaihikamusmikapradah ।
airammadasamonmesa airavatasamananah ॥ 76 ॥
omkaravacya omkara ojasvanosadhipatih ।
audaryanidhirauddhatyadhairya aunnatyanihsamah ॥ 77 ॥
ankusah suranaganamankusakarasamsthitah ।
ah samastavisargantapadesu parikirtitah ॥ 78 ॥
kamandaludharah kalpah kapardi kalabhananah ।
karmasaksi karmakarta karmakarmaphalapradah ॥ 79 ॥
kadambagolakakarah kusmandagananayakah ।
karunyadehah kapilah kathakah katisutrabhrt ॥ 80 ॥
kharvah khadgapriyah khadgah khantantahsthah khanirmalah ।
khalvatasrnganilayah khatvangi khadurasadah ॥ 81 ॥
gunadhyo gahano gadyo gadyapadyasudharnavah ।
gadyaganapriyo garjo gitagirvanapurvajah ॥ 82 ॥
guhyacararato guhyo guhyagamanirupitah ।
guhasayo gudabdhistho gurugamyo gururguruh ॥ 83 ॥
ghantaghargharikamali ghatakumbho ghatodarah ।
nakaravacyo nakaro nakarakarasundabhrt ॥ 84 ॥
candascandesvarascandi candesascandavikramah ।
caracarapita cintamaniscarvanalalasah ॥ 85 ॥
chandaschandodbhavaschando durlaksyaschandavigrahah ।
jagadyonirjagatsaksi jagadiso jaganmayah ॥ 86 ॥
japyo japaparo japyo jihvasimhasanaprabhuh ।
sravadgandollasaddhanajhankaribhramarakulah ॥ 87 ॥
tankaraspharasamravastankaramaninupurah ।
thadvayipallavantasthasarvamantresu siddhidah ॥ 88 ॥
dindimundo dakiniso damaro dindimapriyah ।
dhakkaninadamudito dhaunko dhundhivinayakah ॥ 89 ॥
tattvanam prakrtistattvam tattvampadanirupitah ।
tarakantarasamsthanastarakastarakantakah ॥ 90 ॥
sthanuh sthanupriyah sthata sthavaram jangamam jagat ।
daksayajnapramathano data danam damo daya ॥ 91 ॥
dayavandivyavibhavo dandabhrddandanayakah ।
dantaprabhinnabhramalo daityavaranadaranah ॥ 92 ॥
damstralagnadvipaghato devarthanrgajakrtih ।
dhanam dhanapaterbandhurdhanado dharanidharah ॥ 93 ॥
dhyanaikaprakato dhyeyo dhyanam dhyanaparayanah ।
dhvaniprakrticitkaro brahmandavalimekhalah ॥ 94 ॥
nandyo nandipriyo nado nadamadhyapratisthitah ।
niskalo nirmalo nityo nityanityo niramayah ॥ 95 ॥
param vyoma param dhama paramatma param padam ॥ 96 ॥
paratparah pasupatih pasupasavimocanah ।
purnanandah paranandah puranapurusottamah ॥ 97 ॥
padmaprasannavadanah pranatajnananasanah ।
pramanapratyayatitah pranatartinivaranah ॥ 98 ॥
phanihastah phanipatih phutkarah phanitapriyah ।
banarcitanghriyugalo balakelikutuhali ।
brahma brahmarcitapado brahmacari brhaspatih ॥ 99 ॥
brhattamo brahmaparo brahmanyo brahmavitpriyah ।
brhannadagryacitkaro brahmandavalimekhalah ॥ 100 ॥
bhruksepadattalaksmiko bhargo bhadro bhayapahah ।
bhagavan bhaktisulabho bhutido bhutibhusanah ॥ 101 ॥
bhavyo bhutalayo bhogadata bhrumadhyagocarah ।
mantro mantrapatirmantri madamatto mano mayah ॥ 102 ॥
mekhalahisvaro mandagatirmandanibheksanah ।
mahabalo mahaviryo mahaprano mahamanah ॥ 103 ॥
yajno yajnapatiryajnagopta yajnaphalapradah ।
yasaskaro yogagamyo yajniko yajakapriyah ॥ 104 ॥
raso rasapriyo rasyo ranjako ravanarcitah ।
rajyaraksakaro ratnagarbho rajyasukhapradah ॥ 105 ॥
lakso laksapatirlaksyo layastho laddukapriyah ।
lasapriyo lasyaparo labhakrllokavisrutah ॥ 106 ॥
varenyo vahnivadano vandyo vedantagocarah ।
vikarta visvatascaksurvidhata visvatomukhah ॥ 107 ॥
vamadevo visvaneta vajrivajranivaranah ।
vivasvadbandhano visvadharo visvesvaro vibhuh ॥ 108 ॥
sabdabrahma samaprapyah sambhusaktiganesvarah ।
sasta sikhagranilayah saranyah sambaresvarah ॥ 109 ॥
sadrtukusumasragvi sadadharah sadaksarah ।
samsaravaidyah sarvajnah sarvabhesajabhesajam ॥ 110 ॥
srstisthitilayakridah surakunjarabhedakah ।
sinduritamahakumbhah sadasadbhaktidayakah ॥ 111 ॥
saksi samudramathanah svayamvedyah svadaksinah ।
svatantrah satyasankalpah samaganaratah sukhi ॥ 112 ॥
hamso hastipisaciso havanam havyakavyabhuk ।
havyam hutapriyo hrsto hrllekhamantramadhyagah ॥ 113 ॥
ksetradhipah ksamabharta ksamaksamaparayanah ।
ksipraksemakarah ksemanandah ksonisuradrumah ॥ 114 ॥
dharmaprado’rthadah kamadata saubhagyavardhanah ।
vidyaprado vibhavado bhuktimuktiphalapradah ॥ 115 ॥
abhirupyakaro virasriprado vijayapradah ।
sarvavasyakaro garbhadosaha putrapautradah ॥ 116 ॥
medhadah kirtidah sokahari daurbhagyanasanah ।
prativadimukhastambho rustacittaprasadanah ॥ 117 ॥
parabhicarasamano duhkhaha bandhamoksadah ।
lavastrutih kala kastha nimesastatparaksanah ॥ 118 ॥
ghati muhurtah praharo diva naktamaharnisam ।
pakso masartvayanabdayugam kalpo mahalayah ॥ 119 ॥
rasistara tithiryogo varah karanamamsakam ।
lagnam hora kalacakram meruh saptarsayo dhruvah ॥ 120 ॥
rahurmandah kavirjivo budho bhaumah sasi ravih ।
kalah srstih sthitirvisvam sthavaram jangamam jagat ॥ 121 ॥
bhurapo’gnirmarudvyomahamkrtih prakrtih puman ।
brahma visnuh sivo rudra isah saktih sadasivah ॥ 122 ॥
tridasah pitarah siddha yaksa raksamsi kinnarah ।
siddhavidyadhara bhuta manusyah pasavah khagah ॥ 123 ॥
samudrah saritah saila bhutam bhavyam bhavodbhavah ।
sankhyam patanjalam yogam puranani srutih smrtih ॥ 124 ॥
vedangani sadacaro mimamsa nyayavistarah ।
ayurvedo dhanurvedo gandharvam kavyanatakam ॥ 125 ॥
vaikhanasam bhagavatam manusam pancaratrakam ।
saivam pasupatam kalamukhambhairavasasanam ॥ 126 ॥
saktam vainayakam sauram jainamarhatasamhita ।
sadasadvyaktamavyaktam sacetanamacetanam ॥ 127 ॥
bandho moksah sukham bhogo yogah satyamanurmahan ।
svasti hum phat svadha svaha srausad vausad vasannamah ॥ 128 ॥
jnanam vijnanamanando bodhah samvitsamo’samah ।
eka ekaksaradhara ekaksaraparayanah ॥ 129 ॥
ekagradhirekavira eko’nekasvarupadhrk ।
dvirupo dvibhujo dvyakso dvirado dviparaksakah ॥ 130 ॥
dvaimaturo dvivadano dvandvahino dvayatigah ।
tridhama trikarastreta trivargaphaladayakah ॥ 131 ॥
trigunatma trilokadistrisaktisastrilocanah ।
caturvidhavacovrttiparivrttipravartakah ॥ 132 ॥
caturbahuscaturdantascaturatma caturbhujah ।
caturvidhopayamayascaturvarnasramasrayah ।
caturthipujanapritascaturthitithisambhavah ॥ 133 ॥
pancaksaratma pancatma pancasyah pancakrttamah ॥ 134 ॥
pancadharah pancavarnah pancaksaraparayanah ।
pancatalah pancakarah pancapranavamatrkah ॥ 135 ॥
pancabrahmamayasphurtih pancavaranavaritah ।
pancabhaksapriyah pancabanah pancasikhatmakah ॥ 136 ॥
satkonapithah satcakradhama sadgranthibhedakah ।
sadangadhvantavidhvamsi sadangulamahahradah ॥ 137 ॥
sanmukhah sanmukhabhrata satsaktiparivaritah ।
sadvairivargavidhvamsi sadurmibhayabhanjanah ॥ 138 ॥
sattarkadurah satkarma sadgunah sadrasasrayah ।
saptapatalacaranah saptadviporumandalah ॥ 139 ॥
saptasvarlokamukutah saptasaptivarapradah ।
saptangarajyasukhadah saptarsiganavanditah ॥ 140 ॥
saptacchandonidhih saptahotrah saptasvarasrayah ।
saptabdhikelikasarah saptamatrnisevitah ॥ 141 ॥
saptacchando modamadah saptacchando makhaprabhuh ।
astamurtirdhyeyamurtirastaprakrtikaranam ॥ 142 ॥
astangayogaphalabhrdastapatrambujasanah ।
astasaktisamanasrirastaisvaryapravardhanah ॥ 143 ॥
astapithopapithasrirastamatrsamavrtah ।
astabhairavasevyo’stavasuvandyo’stamurtibhrt ॥ 144 ॥
astacakrasphuranmurtirastadravyahavihpriyah ।
astasrirastasamasrirastaisvaryapradayakah ।
navanagasanadhyasi navanidhyanusasitah ॥ 145 ॥
navadvarapuravrtto navadvaraniketanah ।
navanathamahanatho navanagavibhusitah ॥ 146 ॥
navanarayanastulyo navadurganisevitah ।
navaratnavicitrango navasaktisiroddhrtah ॥ 147 ॥
dasatmako dasabhujo dasadikpativanditah ।
dasadhyayo dasaprano dasendriyaniyamakah ॥ 148 ॥
dasaksaramahamantro dasasavyapivigrahah ।
ekadasamaharudraihstutascaikadasaksarah ॥ 149 ॥
dvadasadvidasastadidordandastraniketanah ।
trayodasabhidabhinno visvedevadhidaivatam ॥ 150 ॥
caturdasendravaradascaturdasamanuprabhuh ।
caturdasadyavidyadhyascaturdasajagatpatih ॥ 151 ॥
samapancadasah pancadasisitamsunirmalah ।
tithipancadasakarastithya pancadasarcitah ॥ 152 ॥
sodasadharanilayah sodasasvaramatrkah ।
sodasantapadavasah sodasendukalatmakah ॥ 153 ॥
kalasaptadasi saptadasasaptadasaksarah ।
astadasadvipapatirastadasapuranakrt ॥ 154 ॥
astadasausadhisrstirastadasavidhih smrtah ।
astadasalipivyastisamastijnanakovidah ॥ 155 ॥
astadasannasampattirastadasavijatikrt ।
ekavimsah pumanekavimsatyangulipallavah ॥ 156 ॥
caturvimsatitattvatma pancavimsakhyapurusah ।
saptavimsatitaresah saptavimsatiyogakrt ॥ 157 ॥
dvatrimsadbhairavadhisascatustrimsanmahahradah ।
sattrimsattattvasambhutirastatrimsatkalatmakah ॥ 158 ॥
pancasadvisnusaktisah pancasanmatrkalayah ।
dvipancasadvapuhsrenitrisastyaksarasamsrayah ।
pancasadaksarasrenipancasadrudravigrahah ॥ 159 ॥
catuhsastimahasiddhiyoginivrndavanditah ।
namadekonapancasanmarudvarganirargalah ॥ 160 ॥
catuhsastyarthanirneta catuhsastikalanidhih ।
astasastimahatirthaksetrabhairavavanditah ॥ 161 ॥
caturnavatimantratma sannavatyadhikaprabhuh ।
satanandah satadhrtih satapatrayateksanah ॥ 162 ॥
satanikah satamakhah satadharavarayudhah ।
sahasrapatranilayah sahasraphanibhusanah ॥ 163 ॥
sahasrasirsa purusah sahasraksah sahasrapat ।
sahasranamasamstutyah sahasraksabalapahah ॥ 164 ॥
dasasahasraphanibhrtphanirajakrtasanah ।
astasitisahasradyamaharsistotrapathitah ॥ 165 ॥
laksadharah priyadharo laksadharamanomayah ।
caturlaksajapapritascaturlaksaprakasakah ॥ 166 ॥
caturasitilaksanam jivanam dehasamsthitah ।
kotisuryapratikasah koticandramsunirmalah ॥ 167 ॥
sivodbhavadyastakotivainayakadhurandharah ।
saptakotimahamantramantritavayavadyutih ॥ 168 ॥
trayastrimsatkotisurasrenipranatapadukah ।
anantadevatasevyo hyanantasubhadayakah ॥ 169 ॥
anantanamanantasrirananto’nantasaukhyadah ।
anantasaktisahito hyanantamunisamstutah ॥ 170 ॥

iti vainayakam namnam sahasramidamiritam ।
idam brahme muhurte yah pathati pratyaham narah ॥ 171 ॥
karastham tasya sakalamaihikamusmikam sukham ।
ayurarogyamaisvaryam dhairyam sauryam balam yasah ॥ 172 ॥
medha prajna dhrtih kantih saubhagyamabhirupata ।
satyam daya ksama santirdaksinyam dharmasilata ॥ 173 ॥
jagatsamvananam visvasamvado vedapatavam ।
sabhapandityamaudaryam gambhiryam brahmavarcasam ॥ 174 ॥
ojastejah kulam silam pratapo viryamaryata ।
jnanam vijnanamastikyam sthairyam visvasata tatha ॥ 175 ॥
dhanadhanyadivrddhisca sakrdasya japadbhavet ।
vasyam caturvidham visvam japadasya prajayate ॥ 176 ॥
rajno rajakalatrasya rajaputrasya mantrinah ।
japyate yasya vasyarthe sa dasastasya jayate ॥ 177 ॥
dharmarthakamamoksanamanayasena sadhanam ।
sakinidakiniraksoyaksagrahabhayapaham ॥ 178 ॥
samrajyasukhadam sarvasapatnamadamardanam ।
samastakalahadhvamsi dagdhabijaprarohanam ॥ 179 ॥
duhsvapnasamanam kruddhasvamicittaprasadanam ।
sadvargastamahasiddhitrikalajnanakaranam ॥ 180 ॥
parakrtyaprasamanam paracakrapramardanam ।
sangramamarge sarvesamidamekam jayavaham ॥ 181 ॥
sarvavandhyatvadosaghnam garbharaksaikakaranam ।
pathyate pratyaham yatra stotram ganapateridam ॥ 182 ॥
dese tatra na durbhiksamitayo duritani ca ।
na tadgeham jahati sriryatrayam japyate stavah ॥ 183 ॥
ksayakusthaprameharsabhagandaravisucikah ।
gulmam plihanamasamanamatisaram mahodaram ॥ 184 ॥
kasam svasamudavartam sulam sophamayodaram ।
sirorogam vamim hikkam gandamalamarocakam ॥ 185 ॥
vatapittakaphadvandvatridosajanitajvaram ।
agantuvisamam sitamusnam caikahikadikam ॥ 186 ॥
ityadyuktamanuktam va rogadosadisambhavam ।
sarvam prasamayatyasu stotrasyasya sakrjjapah ॥ 187 ॥
prapyate’sya japatsiddhih strisudraih patitairapi ।
sahasranamamantro’yam japitavyah subhaptaye ॥ 188 ॥
mahaganapateh stotram sakamah prajapannidam ।
icchaya sakalan bhoganupabhujyeha parthivan ॥ 189 ॥
manorathaphalairdivyairvyomayanairmanoramaih ।
candrendrabhaskaropendrabrahmasarvadisadmasu ॥ 190 ॥
kamarupah kamagatih kamadah kamadesvarah ।
bhuktva yathepsitanbhoganabhistaih saha bandhubhih ॥ 191 ॥
ganesanucaro bhutva gano ganapatipriyah ।
nandisvaradisanandairnanditah sakalairganaih ॥ 192 ॥
sivabhyam krpaya putranirvisesam ca lalitah ।
sivabhaktah purnakamo ganesvaravaratpunah ॥ 193 ॥
jatismaro dharmaparah sarvabhaumo’bhijayate ।
niskamastu japannityam bhaktya vighnesatatparah ॥ 194 ॥
yogasiddhim param prapya jnanavairagyasamyutah ।
nirantare nirabadhe paramanandasamjnite ॥ 195 ॥
visvottirne pare purne punaravrttivarjite ।
lino vainayake dhamni ramate nityanirvrte ॥ 196 ॥
yo namabhirhutairdattaih pujayedarcayinnarah ।
rajano vasyatam yanti ripavo yanti dasatam ॥ 197 ॥
tasya sidhyanti mantranam durlabhascestasiddhayah ।
mulamantradapi stotramidam priyatamam mama ॥ 198 ॥
nabhasye masi suklayam caturthyam mama janmani ।
durvabhirnamabhih pujam tarpanam vidhivaccaret ॥ 199 ॥
astadravyairvisesena kuryadbhaktisusamyutah ।
tasyepsitam dhanam dhanyamaisvaryam vijayo yasah ॥ 200 ॥
bhavisyati na sandehah putrapautradikam sukham ।
idam prajapitam stotram pathitam sravitam srutam ॥ 201 ॥
vyakrtam carcitam dhyatam vimrstamabhivanditam ।
ihamutra ca visvesam visvaisvaryapradayakam ॥ 202 ॥
svacchandacarinapyesa yena sandharyate stavah ।
sa raksyate sivodbhutairganairadhyastakotibhih ॥ 203 ॥
likhitam pustakastotram mantrabhutam prapujayet ।
tatra sarvottama laksmih sannidhatte nirantaram ॥ 204 ॥
danairasesairakhilairvrataisca
tirthairasesairakhilairmakhaisca ।
na tatphalam vindati yadganesa-
sahasranamasmaranena sadyah ॥ 205 ॥
etannamnam sahasram pathati dinamanau pratyaham
projjihane sayam madhyandine va
trisavanamathava santatam va jano yah ।
sa syadaisvaryadhuryah prabhavati vacasam
kirtimuccaistanoti daridryam hanti visvam
vasayati suciram vardhate putrapautraih ॥ 206 ॥
akincano’pyekacitto niyato niyatasanah ।
prajapamscaturo masan ganesarcanatatparah ॥ 207 ॥
daridratam samunmulya saptajanmanugamapi ।
labhate mahatim laksmimityajna paramesvari ॥ 208 ॥
ayusyam vitarogam kulamativimalam sampadascartinasah var cartadanah
kirtirnityavadata bhavati khalu nava kantiravyajabhavya । var bhanitirabhinava
putrah santah kalatram gunavadabhimatam yadyadanyacca tattan var satyam
nityam yah stotrametat pathati ganapatestasya haste samastam ॥ 209 ॥
gananjayo ganapatirherambo dharanidharah ।
mahaganapatirbuddhipriyah ksipraprasadanah ॥ 210 ॥ var ganapatirlaksapradah

amoghasiddhiramrtamantrascintamanirnidhih ।
sumangalo bijamasapurako varadah kalah ॥ 211 ॥ var varadah sivah

kasyapo nandano vacasiddho dhundhirvinayakah ।
modakairebhiratraikavimsatya namabhih puman ॥ 212 ॥
upayanam dadedbhaktya matprasadam cikirsati ।
vatsaram vighnarajo’sya tathyamistarthasiddhaye ॥ 213 ॥
yah stauti madgatamana mamaradhanatatparah ।
stuto namna sahasrena tenaham natra samsayah ॥ 214 ॥
namo namah suravarapujitanghraye
namo namo nirupamamangalatmane ।
namo namo vipuladayaikasiddhaye
namo namah karikalabhananaya te ॥ 215 ॥
kinkiniganaracitacaranah
prakatitagurumitacarukaranah ।
madajalalaharikalitakapolah
samayatu duritam ganapatinamna ॥ 216 ॥

॥ iti sriganesapurane upasanakhande isvaraganesasamvade
ganesasahasranamastotram nama satcatvarimso’dhyayah ॥

Also Read 1000 Names of Sri Maha Ganapati:

1000 Names of Sri Mahaganapati | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Mahaganapati | Sahasranama Stotram 1 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top