Templesinindiainfo

Best Spiritual Website

1000 Names of Narayanasahasranamastotra from Lakshminarayaniyasamhita Lyrics in English

From Laxminarayaniyasamhita khanda 2 adhyaya 240
This does not really have 1000 names but perhaps with the mention of “sahasrarupena harerdarshanam’ in the end it is considered /referenced in Purana Index for sahasranamastotra.

Lakshminarayaniyasamhita’s Narayanasahasranamastotram Lyrics in English:

॥ narayanasahasranamastotram srilaksminarayaniyasamhitayam ॥

Om sri ganesaya namah
srikrsna uvaca
srnu tvam radhike canyam camatkaram sriyahpateh ।
kumkumavapikaksetre jatam yogesvaram prati ॥ 1 ॥

vitihotro mahoyogi vane yogesvaro’bhavat ।
himacale badaryam sa tapastepe’tidarunam ॥ 2 ॥

sarvayogakalah prapa yatha sambhustatha’bhavat ।
tena yogapratapena drsta vai divyacaksusa ॥ 3 ॥

ketumale krta yajnah kenate’pi krta makhah ।
amarinam pradesesu krtam yaddharina tu tat ॥ 4 ॥

urjakrsnastamijanmamahotsavasca yah krtah ।
saradapujanadyam ca hyannakutamahotsavah ॥ 5 ॥

etatsarvam divyadrstya vijnaya paramesvaram ।
kambhareyam balakrsnam drastum saksadupayayau ॥ 6 ॥

ayayau kumkumavapiksetre krsnanarayanam ।
sahasrarupadharta’sau vitihotrah samadhiman ॥ 7 ॥

margasirsatrtiyayamasvapattasarastate ।
setumasritya ca nyagrodhasya’dho’dhannijasanam ॥ 8 ॥

sahasrarupadharta’sau samkalpya nisasada ha ।
mama mulasvarupam cagatya”slisyet ramapatih ॥ 9 ॥

tatah sahasrarupaisca”slisyenmam sa prabhuh punah ।
rsabhasya karayenye sadrurordarsanam yadi ॥ 10 ॥

tada’ham srihareragre nivatsye’tra sada’nugah ।
moksam prasadhayisye’tra badarya na prayojanam ॥ 11 ॥

na guroraparasyapi moksado hi gururyatah ।
yatratmano bhavetpustiryena tarati sagaram ॥ 12 ॥

yasmaccatmamahasantistam gurum tvasrayejjanah ।
yasmatpapavinasasca yasmadajnananasanam ॥ 13 ॥

yasmad vrttinirodhasca vasanaksapanam yatah ।
yasmadatmaprakasasca tam gurum tvasrayejjanah ॥ 14 ॥

yasmacchiksamavapyetaisvaryam camatkrtim tatha ।
divyabhavamadhitisthettam gurum tvasrayejjanah ॥ 15 ॥

guravo bahavah santi laukikascapyalaukikah ।
laukikena hi lokasthah karya vai guravo yatha ॥ 16 ॥

alaukikena sisyena’laukika guravo dhrtah ।
maya’pyalaukikah so’yam kartavyo bhagavan guruh ॥ 17 ॥

yatra sarvam hi kartavyam harau parisamapyate ।
mata gururhi januda pita gururhi bijadah ॥ 18 ॥

anye raksakarah santi dehasya guravo hi te ।
bhasajnanakarascanye bandhavadyasca yositah ॥ 19 ॥

tatha siksakarascanye vidyadanakara api ।
kalakausalyasiksaya dataro guravo’pi ca ॥ 20 ॥

ta ete dehayatraya bhavanti guravah khalu ।
atmajnanaprado yastu visnumantrapradasca yah ॥ 21 ॥

dharmavrttiprado yasca guruh srestho hi sammatah ।
brahmasthitiprado yasca yogasiddhipradasca yah ॥ 22 ॥

vaisaradyaprado buddhau guruh sresthataro hi sah ।
nirmulam vasanam krtva paramesapradarsakah ॥ 23 ॥

atmana paramatmanam prapako divyamoksadah ।
brahmalokapresakasca guruh sresthatamo hi sah ॥ 24 ॥

gakarastvandhamajnanam rakaro jnanamujjvalam ।
ajnanaha jnanadasca gururgauravavanmatah ॥ 25 ॥

gamayatyaksaram dhama ramayatyapi dhamina ।
guruh so’yam moksadata nanyah sresthastato guruh ॥ 26 ॥

gururyogi brahmacari dharmi jnani viragavan ।
sadhusilo guruscapi narayanah paro guruh ॥ 27 ॥

bhukttidata moksadata sarvasvado harirguruh ।
guroh saksatkarayita gurorgururyato’tra sah ॥ 28 ॥

sa eva sriharisca’yam mukttanam paramo guruh ।
guruh sarvavataranam satinam ca satam guruh ॥ 29 ॥

isvaranam tatha dhamnam yoginam sargasamvidam ।
purvesam srstikartrnam maharsinam dyuvasinam ॥ 30 ॥

prajesanam karmathanam bhaktanam ca paro guruh ।
gurunam yavatamagryo narayanagurorguruh ॥ 31 ॥

anadi srikrsnanarayanah srikrsnavallabhah ।
srikrsnavallabhah svapi kambhareyah paratparah ॥ 32 ॥

srimadgopalabalo’yam svami vai sarvadehinam ।
maya labdhah sa me purnam karisyatyeva manasam ॥ 33 ॥

nivatsyami carane’sya prapsyami dhama caksaram ।
sancintyeti vitihotro dhyanamagnah sahasradha ॥ 34 ॥

sahasrarupavan jato drstva tam manavastate ।
snataro’guh parascaryam kasyemani samani vai ॥ 35 ॥

rupani, ke cagata vai yogino’tra sahasrasah ।
samavesah samadehah samamgah santi sadrsah ॥ 36 ॥

samakesah samadhyanah samanaparimanakah ।
bhrataro va bhavantyete dhamamukta bhavanti va ॥ 37 ॥

badarivasino va’pi svetamuktah kimagatah ।
samkarasya ganah kimva devastapasarupinah ॥ 38 ॥

sadhya va devata yadva meruvasa hi tapasah ।
ka ete tu bhaveyurvai candrasya bhaskaraprabhah ॥ 39 ॥

dhyanayoga yogino va yogisvarah sahasrasah ।
na vadanti na pasyanti na pranan calayantyapi ॥ 40 ॥

sthiramaunah sthiracita isvarah syusca kenvime ।
ityevam tarkayanto vai kumkumavapikajanah ॥ 41 ॥

samghaso vai samayanti drastum kutuhalanvitah ।
kecinnamanti drstvaiva prasamsanti vadanti ca ॥ 42 ॥

pratapo’yam balakrsnakrpanathasya vartate ।
asya darsanalabhartham nityamayanti yoginah ॥ 43 ॥

adrsya idrsah sarve’dhuna te drsyatam gatah ।
rudrah sahasrasascapi visnavasca sahasrasah ॥ 44 ॥

sahasraso’pi brahmano drastumayanti sadvaram ।
tatha maharsayo nityam pitaro devatastatha ॥ 45 ॥

sadhya visve ca maruto drastumayanti nityasah ।
tirthanyapi samayanti dikpalah srstipalakah ॥ 46 ॥

athava parsada divya golokadinivasinah ।
samayanti ca vaikunthaparsada api nityasah ॥ 47 ॥

grahanaksatratarasca suryascandrah sahasrasah ।
vaimanikah samayanti lokantarebhya adrtah ॥ 48 ॥

valakhilyah samayanti yadva brahmasabhadvijah ।
kim va bhaveyurgandharva yaksa va dhanadasca va ॥ 49 ॥

caranah parvatavasa munayo va vanasthitah ।
param sadrsyamevaisamapurvatvam vigahate ॥ 50 ॥

lalate vaisnavam punḍram mastake tapasi jata ।
netramudra yogapustah khyapayantyamsamacyutam ॥ 51 ॥

ye va ke va bhaveyuste saksatkrta yadatra te ।
asmabhirdaivayogena punyavadbhih subhagyakaih ॥ 52 ॥

avasyamesam vijnanam ksane’traiva bhavisyati ।
ityevam te vadantasca prajah samghasa eva ha ॥ 53 ॥

prapasyanti sarastire sahasrayoginastada ।
atha srimadbalakrsno narayanagurorguru ॥ 54 ॥

samayayo sarastire sannidhau yoginam tada ।
hardam jana~stada turnam praviksya mularupinam ॥ 55 ॥

samuttolya samahuya namna tam vitihotraka ! ।
uttistheti karau dhrtva krtva vaksasi yoginam ॥ 56 ॥

samaslisyaddhasa~sturnam svayam sahasradha’bhavat ।
samutthitaih sahasrasvarupairaslisyadacyutah ॥ 57 ॥

tatasturnam hariscaikasvarupah sambabhuva ha ।
vitihotro’pi sahasa tvekarupo vyajayata ॥ 58 ॥

ascaryacakita loka jayasabdan pracakrire ।
tavacchribalakrsno’pi babhuva rsabho guruh ॥ 59 ॥

vrddhah svetajatayukto vivastro dhulidhusarah ।
vicitta iva conmatto jitasarvendriyo yatih ॥ 60 ॥

svabhavatejasa vyapto brahmanisthaparah puman ।
aprakrta iva tvaste vimana iva dehisu ॥ 61 ॥

vitihotro’pi ca gurumrsabham viksya danḍavat ।
cakara bahudha tatra tustava paramesvaram ॥ 62 ॥

tvam gurustvam cantaratma rsabhastvam ca yogirat ।
yogesvaro bhavaneva tvam cesastvam paresvarah ॥ 63 ॥

tvam muktastvam mahamukto muktesvaro bhavanapi ।
aksaram tvam bhavan brahma parabrahma bhavanapi ॥ 64 ॥

bhagavan krsna evasi krsnanarayano’si ca ।
anadisrikrsnanarayanastvam paramesvarah ॥ 65 ॥

avatarah rsabhadyastavaiva sripate vibho ।
radhapatistvameva’si laksmipatistvameva ca ॥ 66 ॥

vasudevipatistvam ca narayanipatistatha ।
muktapatirbrahmapatirdhamapatistvameva ca ॥ 67 ॥

mahakalasya hetustvam mahavisnosca karanam ।
sadasivasya hetustvam vairajasya ca karanam ॥ 68 ॥

bhuma tvam purusasamjnah purusottama ityapi ।
brahmavisnumahesanam rudranam sarjako bhavan ॥ 69 ॥

devanam lokapalanam pitrnam sarjako bhavan ।
maharsinam yatinam ca sadhunam sarjakah satam ॥ 70 ॥

satinam kamaladyanam patih pata ca vai bhavan ।
suranam manavanam ca pasunam paksinam tatha ॥ 71 ॥

vallinam ca drumanam ca sarjakastvam rasapradah ।
kamadhenukamavallicintamanyadisarjakah ॥ 72 ॥

yaksaraksahpisacanam sarjakastvam khacarinam ।
varijanam vanasthanam bhugarbhanam prasarjakah ॥ 73 ॥

daityanam danavanam ca sarjakastvam janardanah ।
dinanathadaridranam raksakah posako bhavan ॥ 74 ॥

asritanamannadata saranyascartidehinam ।
kamukanam kamadata sakamanam prapurakah ॥ 75 ॥

tvam nari tvam narascasse tvam garbhastvam kumarakah
tvam bijam tvam sasyarupastvam puspam phalamityapi ॥ 76 ॥

tvamindrastvamindriyastvam nidra tvam jagaro bhavan ।
tvam susuptirmahanandastvam pritistvam ratistatha ॥ 77 ॥

manmathastvam manojanyo manahsamstho bhavanapi ।
jnanam jnata jneyameva tvameva’si paresvara ॥ 78 ॥

tvam rtustvam dinam ratristvamudyogo viramakah ।
tvam visvasascasrayasca tvam mata ca pita guruh ॥ 79 ॥

dhanam dhanyam tvameva’sim saktirbalam tvameva ca ।
nitirbhaktirvrso rago vairagyam ca tvameva ha ॥ 80 ॥

tvam pranastvam jivanam ca naikadha caikadha bhavan ।
prakasastvam pravrttistvam nirodhastvam gunatmakah ॥ 81 ॥

gunatitastvameva’si sarvasiddhigunasrayah ।
ascaryam tvam camatkarastvamaisvaryam prabhutvakam ॥ 82 ॥

tvam bhurjalam bhava~stejo’nilastvam tvam tatha’nalah ।
tvam kham tvam matrakam tvam ca buddhistvam caisanatrayam ॥ 83 ॥

tvam pariksa titiksa tvam tvam bubhuksa mumuksata ।
tvam snehastvam dhyanavrttistvam samadhih paratparah ॥ 84 ॥

upastistvam cittacaityam tvam jaḍayam tvam tatha’nuta ।
tvam samyam tvam ca vaisamyam tvameva sarvameva ha ॥ 85 ॥

aham tvam vitihotrastvam tvam guruh rsabhastatha ।
tavaivam’sakala”vesavibhutisrstijam tvidam ॥ 86 ॥

yat kimcid drsyate capi bhujyate liyate’pi ca ।
yasmad yatra ca yenapi yadartham ca tvameva sah ॥ 87 ॥

tasmai krsnaya nathaya brahmane parabrahmane ।
samarpayami catmanam vitihotrabhidham sada ॥ 88 ॥

danameva na tu nyasam napi kusidakam tatha ।
yathestaviniyogarham samarpayami mam tvaham ॥ 89 ॥

iti stutva radhike sampapata padayorhareh ।
vitihotrasca’tha krsnastamutthapayadurdhvakam ॥ 90 ॥

samasrlisya punarhastau datva tasya ca murdhani ।
nyayumkta varalabhartham vitihotram hariryada ॥ 91 ॥

vitihotrastada praha sthasye’tra tavapadayoh ।
ante moksam gamisyasyaksaram dhama tava prabho ॥ 92 ॥

dehi vasam sada catra tathastuvaca vai harih ।
radhike tanmahattirtham rsabhakhyam sarovare ॥ 93 ॥

vitihotrabhidham tirtham sahasrayogitirthakam ।
evam namna tadevasit prasiddham moksadam subham ॥ 94 ॥

harirbabhuva sahasa balakrsnasvarupadhrk ।
prayayau ca nijavasam vitihotrastate sthitah ॥ 95 ॥

vatavrksam samaslisya tapaso janadarsanah ।
tatra tirthe krtasnanah prapsyanti paramam gatim ॥ 96 ॥

yogasiddhimavapsyanti yogabhyasam vina’pi ca ।
radhike tatra samsnannasamesyanti patakam ॥ 97 ॥

ardram suskam mahatsvalpam parapiḍakaram ca yat ।
sarvam nasyati papam tajjalapanadapi drutam ॥ 98 ॥

tatra’nnadanatah syattu vajimedhasamam phalam ।
rsabhasya”layakarturmama dhama’ksaram bhavet ॥ 99 ॥

ityevam bhagavanaha radhike tirthavaibhavam ।
pathanacchravanaccasya bhavettattirthajam phalam ॥ 100 ॥

॥ itisrilaksminarayaniyasamhitayam dvitiye tretasantane
vitihotrayogesvaraya rsabharupena sahasrarupena ca
harerdarsanam, rsabhatirthikaranam, stutiscetyadinirupananama
catvarimsadadhikadvisatatamo’dhyayah ॥

Also Read 1000 Names of Narayana:

1000 Names of Narayanasahasranamastotra from Lakshminarayaniyasamhita Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Narayanasahasranamastotra from Lakshminarayaniyasamhita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top