Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Dakshinamurti | Sahasranama Stotram 2 Lyrics in Hindi

Shri Dakshinamurti Sahasranamastotram 2 Lyrics in Hindi:

॥ श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् २ ॥

श्रीगणेशाय नमः ।

आदिदेवो दयासिन्धुरखिलागमदेशिकः ।
दक्षिणामूर्तिरतुलः शिक्षितासुरविक्रमः ॥ १ ॥

कैलासशिखरोल्लासी कमनीयनिजाकृतिः ।
वीरासनसमासीनो वीणापुस्तलसत्करः ॥ २ ॥

अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ।
अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ॥ ३ ॥

चारुचामीकराकारजटालार्पितचन्द्रमाः ।
अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ॥ ४ ॥

करुणालहरीपूर्ण कर्णान्तायतलोचनः ।
कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डितः ॥ ५ ॥

वरवज्रशिलादर्शपरिभाविकपोलभूः ।
चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ॥ ६ ॥

दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवः ।
मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ ७ ॥

अनाकलितसादृश्यचिबुकश्रीविराजितः ।
अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धरः ॥ ८ ॥

माणिक्यकङ्कणोल्लासि कराम्बुजविराजितः ।
मुक्ताहारलसत्तुङ्ग विपुलोरस्कराजितः ॥ ९ ॥

आवर्तनाभिरोमालिवलित्रययुतोदरः ।
विशङ्कटकटिन्यस्त वाचाल मणिमेखलः ॥ १० ॥

करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुकः ।
कन्दर्पतूणीजिज्जङ्घो गुल्पोदञ्चितनूपुरः ॥ ११ ॥

मणिमञ्जीर किरण किञ्जल्कितपदाम्बुजः ।
शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ॥ १२ ॥

आपादकर्णकामुक्तभूषाशतमनोहरः ।
सनकादिमहायोगिसमाराधितपादुकः ॥ १३ ॥

यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ।
ब्रह्मादिदेवविनुतो योगमायानियोजकः ॥ १४ ॥

शिवयोगी शिवानन्दः शिवभक्तिसमुत्तरः ।
वेदान्तसारसन्दोहः सर्वसत्वावलम्बनः ॥ १५ ॥

वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ।
सुखदो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ १६ ॥

कर्मसाक्षी कर्ममा(या)यी सर्वकर्मफलप्रदः ।
ज्ञानदाता सदाचारः सर्वपापविमोचनः ॥ १७ ॥

अनाथनाथो भगवान् आश्रितामरपादपः ।
वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ १८ ॥

व्याघ्रचर्मासनासीनः आदिकर्ता महेश्वरः ।
सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ १९ ॥

चिन्ताशोकप्रशमनो जगदानन्द कारकः ।
रश्मिमान् भुवनेशानो देवासुर सुपूजितः ॥ २० ॥

मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्वसङ्ग्रहः ।
अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ २१ ॥

समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।
सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ २२ ॥

विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।
अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ २३ ॥

सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः ।
दिव्यकेलीसमामुक्तो दिव्यमाल्याम्बरावृतः ॥ २४ ॥

अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः ।
तप्तचामीकराकारः क्रुद्धदावानलाकृतिः ॥ २५ ॥

निरञ्जनो निर्विकारो निजा(रा)वासो निराकृतिः ।
जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ २६ ॥

कामहन्ता काममूर्तिः कल्याणो वृषवाहनः ।
गङ्गाधरो महादेवो दीनबन्धविमोचनः ॥ २७ ॥

धूर्जटिः खण्डपरशुःसद्गुणो गिरिजासखः ।
अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ २८ ॥

उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशकः ।
नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ २९ ॥

प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः ।
आश्च(ऐश्व)र्यवैभवो देवः संसारार्णवतारकः ॥ ३० ॥

यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः ।
अनन्तस्तारकः स्थाणुःसर्वविद्येश्वरो हरिः ॥ ३१ ॥

विश्वरूपो विरूपाक्षः प्रभुः परिवृढो दृढः ।
भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः ॥ ३२ ॥

सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।
प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ३३ ॥

गुणाकरो गुणश्रेष्ठः सच्चिदानन्द विग्रहः ।
सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ३४ ॥

अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३५ ॥

चराचरात्मा विश्वात्मा विश्वकर्मा तमोऽपहृत् ।
भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ३६ ॥

अणिमादिगुणोपेतो लोकवश्यविधायकः ।
योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ३७ ॥

गुरुरूपधरः श्रीमान् परमानन्दसागरः ।
सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ३८ ॥

सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।
निर्विकल्पो निराभासः शान्तः सूक्ष्मः परात्परः ॥ ३९ ॥

सर्वात्मकः सर्वसाक्षी निस्सङ्गो निरुपद्रवः ।
निर्लेपः सकलाध्यक्षः चिन्मयस्तमसः परः ॥ ४० ॥

ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः ।
शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ४१ ॥

सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः ।
तारकब्रह्म सम्पूर्णः तपस्विजनसंवृतः ॥ ४२ ॥

विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः ।
निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ४३ ॥

निरवद्यो निरातङ्को भीमो भीमपराक्रमः ।
वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ४४ ॥

अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः ।
विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानै(नन्दै)कमन्दिरः ॥ ४५ ॥

अग्रेसरस्तीर्थभूतः सितभस्मावगुण्ठनः ।
अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ४६ ॥

ललाटोज्ज्वलनेत्राब्जः तुषारकरशेखरः ।
गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ४७ ॥

कल्याणाचलकोदण्डः कमलापतिसायकः ।
वारां शेवधितूणीरः सरोजासनसारथिः ॥ ४८ ॥

त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः ।
रवीन्दुचरणाचारिधरारथविराजितः ॥ ४९ ॥

त्रय्यन्तप्रग्रहोदारः उडुकण्ठारवोज्ज्वलः ।
उत्तानभल्लवामाढयो लीलाविजितदानवः ॥ ५० ॥

जातु प्रपञ्चजनितजीवनोपायनोत्सुकः ।
संसारार्णवसम्मग्न समुद्धरणपण्डितः ॥ ५१ ॥

मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलः ।
मत्तकोकिलमाधुर्य रसनिर्भरनिस्वनः ॥ ५२ ॥

कैवल्योदितकल्लोललीलाताण्डवपण्डितः ।
विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ५३ ॥

वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।
अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ५४ ॥

सर्वभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः ।
अनादिमध्यनिधनो गिरिशो गिरिजापतिः ॥ ५५ ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
देवासुरगुरुर्ध्येयो(देवो) देवासुरनमस्कृतिः ॥ ५६ ॥

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ ५७ ॥

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो विघ्ननाशनः ।
एकज्योतिर्निरानन्दो व्याप्तमूर्तिनाकुलः ॥ ५८ ॥

निरवद्यो बहु(धो)पायो विद्याराशिरकृत्रिमः ।
नित्यानन्दः सुराध्यक्षो निस्सङ्कल्पो निरञ्जनः ॥ ५९ ॥

निरातङ्को निराकारो निष्प्रपञ्चो निरामयः ।
विद्याधरो वियत्केशो मार्कण्डयौवनः प्रभुः ॥ ६० ॥

भैरवो भैरवीनाथः कामदः कमलासनः ।
वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ६१ ॥

चूडामणिः सुराधीशो यक्षगेयो हरिप्रियः ।
निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ६२ ॥

धर्मरक्षो महाराजः किरीटी वन्दितो गुहः ।
माधवो यामिनीनाथः शम्बरः शम्बरीप्रियः ॥ ६३ ॥

सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः ।
बह्मण्यो वरदो नित्यः शूली गुरुपरो हरः ॥ ६४ ॥

मार्ताण्डः पुण्डरीकाक्षः कर्मज्ञो लोकनायकः ।
त्रिविक्रमो मुकुन्दार्च्यो वैद्यनाथः पुरन्दरः ॥ ६५ ॥

भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।
किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ६६ ॥

विजयी भूतवाहश्च भीमसेनो दिवाकरः ।
बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ६७ ॥

ओषधीशो वामदेवो गोविन्दो नीललोहितः ।
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ॥ ६८ ॥

कर्पूरवीटिकालोलः कर्पूरवरचर्चितः ।
अव्याजकरुणमूर्तिस्त्यागराजः क्षपाकरः ॥ ६९ ॥

आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।
देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ७० ॥

निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।
निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ७१ ॥

भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः ।
दारिद्रयतृणकूटाग्निः दारितासुरसन्ततिः ॥ ७२ ॥

मुक्तिदो मुदितः कुब्जो धार्मिको भक्तवत्सलः ।
अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ ७३ ॥

महाबलो महावीर्यो विभुःश्रीशः शुभप्रदः (प्रियः) ।
सिद्धःपुराणपुरुषो रणमण्डलभैरवः ॥ ७४ ॥

सद्योजातो वटारण्यवासी पुरुषवल्लभः ।
हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ ७५ ॥

हिरण्यबाहुस्तिग्मांशुः कामेशः सोमविग्रहः ।
सर्वात्मा सर्वसत्कर्ता ताण्डवो मुण्डमालिकः ॥ ७६ ॥

अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः ।
प्रसन्नदेवो वागीशः चिन्तातिमिरभास्करः ॥ ७७ ॥

गौरीपतिस्तुङ्गमौलिः मधुराजो महाकविः ।
श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ७८ ॥

अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषो मनोहरः ।
कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ७९ ॥

महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।
महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ८० ॥

छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः ।
सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ ८१ । ।
कालकालः कलिध्वंसी जरामरणनाशकः ।
शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ८२ ॥

चण्डीशः सुखसंवेद्यः पुण्यश्लोको दिवस्पतिः ।
स्थायी सकलतत्त्वात्मा सदा सेवकवर्धकः ॥ ८३ ॥

रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।
त्रियम्बको वररूचिः देवदेवश्चतुर्भुजः ॥ ८४ ॥

विश्वम्भरो विचित्राङ्गो विधाता पुरनाश(शास)नः ।
सुब्रह्मण्यो जगत्स्वामी लोहिताक्षः शिवोत्तमः ॥ ८५ ॥

नक्षत्रमाल्याभरणो भगवान् तमसः परः ।
विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ ८६ ॥

चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।
गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ ८७ ॥

सर्वानन्दो दयारूपी शैलजासुमनोहरः ।
सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ ८८ ॥

वृषाङ्को रमणीयाङ्गः सत्कर्ता सामपारगः ।
चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ॥ ८९ ॥

भक्तविज्ञप्तिसन्धाता वक्ता गिरिवराकृतिः ।
ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ॥ ९० ॥

सुरोत्तमश्चित्रभानुः सदा वैभवतत्परः ।
सुहृदग्रेसरः सिद्धो ज्ञानमुद्रो गणाधिपः ॥ ९१ ॥

अमरश्चर्मवसनो वाञ्छितार्थफलप्रदः ।
असमानोऽन्तरहितो देवसिंहासनाधिपः ॥ ९२ ॥

विवादहन्ता सर्वात्मा कालः कालविवर्जितः ।
विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणः ॥ ९३ ॥

योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ।
ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ॥ ९४ ॥

चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ।
सहयाचलगुहावासी साक्षान्मोक्षरसाकृतिः ॥ ९५ ॥

दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ।
ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ॥ ९६ ॥

पङ्कजासनसंसेव्यः किङ्करामरवत्सलः ।
नतदौर्भाग्यतूलाग्निः कृतकौतुकविभ्रमः ॥ ९७ ॥

त्रिलोकमोहनः श्रीमान् त्रिपुण्ड्राङ्कितमस्तकः ।
क्रौञ्चरिजनकः श्रीमद्गणनाथसुतान्वितः ॥ ९८ ॥

अद्भुतोऽनन्तवरदोऽपरिच्छेद्यात्मवैभवः ।
इष्टामूर्तप्रियः शर्व एकवीरप्रियंवदः ॥ ९९ ॥

ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः ।
कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ॥ १०० ॥

कामेश्वरः कामरूपो गणनाथसहोदरः ।
गाढो गगनगम्भीरो गोपालो गोचरो गुरुः ॥ १०१ ॥

गणेशो गायको गोप्ता गाणापत्यगणप्रियः ।
घण्टानिनादरुचिरः कर्णलज्जाविभञ्जनः ॥ १०२ ॥

केशवः केवलः कान्तश्चक्रपाणिश्चराचरः ।
घनाघनो घोषयुक्तश्चण्डीहृदयनन्दनः ॥ १०३ ॥

चित्रार्पितश्चित्रमयः चिन्तितार्थप्रदायकः ।
छद्मचारी छद्मगतिः चिदाभासश्चिदात्मकः ॥ १०४ ॥

छन्दोमयश्छत्रपतिः छन्दःशास्त्रविशारदः ।
जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०५ ॥

ज्योतिर्ज्योत्स्नामयो जेता जीमूतवरदायकः ।
जनाघनाशनो जीवो जीवदो जीवनौषधम् ॥ १०६ ॥

जराहरो जाड्यहरो ज्योत्स्नाजालप्रवर्तकः ।
ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ॥ १०७ ॥

तरुस्थस्तरुमध्यस्थो डामरीशक्तिरञ्जकः ।
तारकस्तारतम्यात्मा टीपस्तर्पणकारकः ॥ १०८ ॥

तुषाराचलमध्यस्थस्तुषारकरभूषणः ।
त्रिसुगन्धस्त्रिमूर्तिश्च त्रिमुखस्त्रिककुद्धरः ॥ १०९ ॥

त्रिलोकीमुद्रिकाभूषः त्रिकालज्ञस्त्रयीमयः ।
तत्वरूपस्तरुस्थायी तन्त्रीवादनतत्परः ॥ ११० ॥

अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः (कौतुकः) ।
तुष्टस्तुष्टिमयः स्तोत्रपाठकोऽति(काति)प्रियस्तवः ॥ १११ ॥

तीर्थप्रियस्तीर्थरतः तीर्थाटनपरायणः ।
तैलदीपप्रियस्तैलपक्कान्नप्रीतमानसः ॥ ११२ ॥

तैलाभिषेकसन्तुष्टस्तिलचर्वणतत्परः ।
दीनार्तिहृद्दीनबन्धुर्दीननाथो दयापरः ॥ ११३ ॥

दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ।
दीनोरुदायको दान्तो दीप्तिमान्दिव्यलोचनः ॥ ११४ ॥

देदीप्यमानो दुर्ज्ञेयो दीनसम्मानतोषितः ।
दक्षिणाप्रेमसन्तुष्टो दारिद्रयबडबानलः ॥ ११५ ॥

धर्मो धर्मप्रदो ध्येयो धीमान्धैर्यविभूषितः ।
नानारूपधरो नम्रो नदीपुलिनसंश्रितः ॥ ११६ ॥

नटप्रियो नाट्यकरो नारीमानसमोहनः ।
नारदो नामरहितो नानामन्त्ररहस्यवित् ॥ ११७ ॥

पतिः पातित्यसंहर्ता परविद्याविकर्षकः ।
पुराणपुरुषः पुण्यः पद्यगद्यप्रदायकः ॥ ११८ ॥

पार्वतीरमणः पूर्णः पुराणागमसूचकः ।
पशूपहाररसिकः पुत्रदः पुत्रपूजितः ॥ ११९ ॥

ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ।
भूताध्यक्षो भूतपतिर्भूतभीतिनिवारणः ॥ १२० ॥

भद्राकारो भीमगर्भो भीमसङ्ग्रामलोलुपः ।
भस्मभूषो भस्मसंस्थो भैक्ष्यकर्मपरायणः ॥ १२१ ॥

भानुभूषो भानुरूपो भवानीप्रीतिदायकः ।
भवप्रियो भावरतो भावाभावविवर्जितः ॥ १२२ ॥

भ्राजिष्णुजी(र्जी)वसन्तुष्टो भट्टारो भद्रवाहनः ।
भद्रदो भ्रान्तिरहितो भीमचण्डीपतिर्महान् ॥ १२३ ॥

यजुर्वेदप्रियो याजी यमसंयमसंयुतः ।
रामपूज्यो रामनाथो रत्नदो रत्नहारकः ॥ १२४ ॥

राज्यदो रामवरदो रञ्जको रतिमार्गधृत् ।
रामानन्दमयो रम्यो राजराजेश्वरो रसः ॥ १२५ ॥

रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः ।
रत्नाकारो लक्षणेशो लक्ष्यदो लक्ष्यलक्षणः ॥ १२६ ॥

लोलाक्षीनायको लोभी लक्षमन्त्रजपप्रियः ।
लम्बिकामार्गनिरतो लक्ष्यकोट्यण्डनायकः ॥ १२७ ॥

विद्याप्रदो वीतिहोता वीरविद्याविकर्षकः ।
वाराहीपालको वन्यो वनवासी वनप्रियः ॥ १२८ ॥

वनेचरो वनचरः शक्तिपूज्यः शिखिप्रियः ।
शरच्चन्द्रनिभः शान्तः शक्तः संशयवर्जितः ॥ १२९ ॥

शापानुग्रहदः शङ्खप्रियः शत्रुनिषूदनः ।
षट्कृत्तिकासुसम्पूज्यः षट्शास्त्रार्थरहस्यवित् ॥ १३० ॥

सुभगः सर्वजित्सौम्यः सिद्धमार्गप्रवर्तकः ।
सहजानन्ददः सोमः सर्वशास्त्र रहस्यवित् ॥ १३१ ॥

सर्वजित्सर्ववित्साधुः सर्वधर्म समन्वितः ।
सर्वाध्यक्षः सर्वदेवो महर्षिर्मोहनास्त्रवित् ॥ १३२ । ।
क्षेमङ्करः क्षेत्रपालः क्षयरोगक्षयङ्करः ।
निः सीममहिमा नित्यो लीलाविग्रहरूपधृत् ॥ १३३ । ।
चन्दनद्रवदिग्धाङ्गः चाम्पेयकुसुमप्रियः ।
समस्तभक्तसुखदः परमाणुर्महाह्नदः ॥ १३४ । ।
आकाशगो दुष्प्रधर्षः कपिलः कालकन्धरः ।
कर्पूगौरः कुशलः सत्यसन्धो जितेन्द्रियः ॥ १३५ । ।
शाश्वतैश्वर्यविभवः पुष्करः सुसमाहितः ।
महर्षिः पण्डितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ॥ १३६ । ।
भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ।
त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ॥ १३७ । ।
सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ।
पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ॥ १३८ । ।
सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ।
सद्भक्तध्याननिगलः शरणागतपालकः ॥ १३९ । ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ।
सर्वावयसम्पूर्णः सर्वलक्षणलक्षितः ॥ १४० । ।
सर्वमङ्गलामाङ्गल्यः सर्वकारणकारणम् ।
आमोदमोदजनकः सर्पराजोत्तरीयकः ॥ १४१ । ।
कपाली गोविन्दसिद्धः कान्तिसंवलिताननः ।
सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ॥ १४२ । ।
विलासिनीकृतोल्लासः इच्छाशक्तिनिषेवितः ।
अनन्तोऽनन्तसुखदो नन्दनः श्रीनिकेतनः ॥ १४३ ॥

अमृताब्धिकृतावासो (तोल्लासी) नित्यक्लिन्नो निरामयः ।
अनपायोऽनन्तदृष्टिः अप्रमेयोऽजरोऽमरः ॥ १४४ ॥

अनामयोऽप्रतिहतश्चाऽप्रतर्क्योऽमृतोऽक्षरः ।
अमोघसिद्धिराधार आधाराधेयवर्जितः ॥ १४५ ॥

ईषणात्रयनिर्मुक्त ईहामात्रविवर्जितः ।
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमृद्धिदः ॥ १४६ ॥

औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ।
शुद्धसन्मात्रसंवित्तास्वरूपसु(मु)खविग्रहः ॥ १४७ ॥

दर्शनप्रथमाभासो दुष्टदर्शनवर्जितः ।
अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ॥ १४८ ॥

विमर्शरूपो विमलो नित्यतृप्तो निराश्रयः ।
नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरावृतः ॥ १४९ ॥

मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः ।
महाकैलासनिलयः प्रज्ञानघनविग्रहः ॥ १५० ॥

श्रीमद्व्याघ्रपुरावासो भुक्तिमुक्तिफलप्रदः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ १५१ ॥

जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ।
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ॥ १५२ ॥

दिक्कालाग्न्यनवच्छिन्नः सहजानन्दसागरः ।
प्रकृतिः प्राकृतातीतः प्रज्ञानैकरसाकृतिः ॥ १५३ ॥

निःशङ्कमतिदूरस्थः चेत्यचेतनचिन्तकः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ १५४ ॥

ध्यानैकप्रकटो ध्येयो ध्यानं (नी) ध्यानविभूषणः ।
परं व्योम परं धाम परमाणुः परं पदम् ॥ १५५ ॥

पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ।
प्रमाविपर्यया(णप्रत्यया)तीतः प्रणताज्ञाननाशकः ॥ १५६ ॥

बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहलः ।
बृहत्तमो ब्रह्मपदो ब्रह्मविद्ब्रह्मवित्प्रियः ॥ १५७ ॥

भ्रूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः ।
यशस्करो रत्नगर्भो महाराज्यसुख प्रदः ॥ १५८ ॥

शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ।
शास्ता शिखाग्रनिलयः शरण्यो याजकप्रियः ॥ १५९ ॥

संसारवेद्यः सर्वज्ञः सर्वभेषजभेषजम् ।
मनोवाचाभिरग्राह्यः पञ्चकोशविलक्षणः ॥ १६० ॥

अवस्थात्रयनिर्मुक्तस्त्वक्स्थः साक्षी तुरीयकः ।
पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ॥ १६१ ॥

षट्चक्रान्तःकृतोल्लासः षड्विकारविवर्जितः ।
विज्ञानघनसम्पूर्णो वीणावादनतत्परः ॥ १६२ ॥

नीहाराकारगौराङ्गो महालावण्यवारिधिः ।
पराभिचारशमनः षडध्वोपरि संस्थितः ॥ १६३ ॥

सुषुम्नामार्ग सञ्चारी बिसतन्तुनिभाकृतिः ।
पिनाकी लिङ्गरूपः श्रीमङ्गलावयवोज्ज्वलः ॥ १६४ ॥

क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ।
सर्ववश्यकरः सर्वतोषकः पुत्रपौत्रिदः ।
आत्मनाथस्तीर्थनाथः सप्त(प्ति)नाथः सदाशिवः ॥ १६५ ॥

Also Read 1000 Names of Dakshinamurti 2:

1000 Names of Sri Dakshinamurti | Sahasranama Stotram 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Dakshinamurti | Sahasranama Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top